Sunday, October 3, 2010

गोरखनाथ--ॐ शिव गोरख योगी


गोरख वाणी :" पवन ही जोग, पवन ही भोग,पवन इ हरै, छतीसौ रोग, या पवन कोई जाणे भव्, सो आपे करता, आपे दैव! " ग्यान सरीखा गिरु ना मिलिया, चित्त सरीखा चेला,मन सरीखा मेलु ना मिलिया, ताथै, गोरख फिरै, अकेला !"कायागढ भीतर नव लख खाई, दसवेँ द्वार अवधू ताली लाई !कायागढ भीतर देव देहुरा कासी, सहज सुभाइ मिले अवनासी !बदन्त गोरखनाथ सुणौ, ...नर लोइ, कायागढ जीतेगा बिरला नर कोई ! "


गोरक्ष अंतर्ध्वनि

गोरख बोली सुनहु रे अवधू, पंचों पसर निवारी अपनी आत्मा एपी विचारो, सोवो पाँव पसरी “ऐसा जप जपो मन ली | सोऽहं सोऽहं अजपा गई असं द्रिधा करी धरो ध्यान | अहिनिसी सुमिरौ ब्रह्म गियान नासा आगरा निज ज्यों बाई | इडा पिंगला मध्य समाई || छः साईं सहंस इकिसु जप | अनहद उपजी अपि एपी || बैंक नाली में उगे सुर | रोम-रोम धुनी बजाई तुर || उल्टी कमल सहस्रदल बस | भ्रमर गुफा में ज्योति प्रकाश || गगन मंडल में औंधा कुवां, जहाँ अमृत का वसा | सगुरा होई सो भर-भर पिया, निगुरा जे प्यासा । ।



अलख निरंजन ॐ शिव गोरक्ष ॐ नमो सिद्ध नवं अनगुष्ठाभ्य नमः पर ब्रह्मा धुन धू कर शिर से ब्रह्म तनन तनन नमो नमः
नवनाथ में नाथ हे आदिनाथ अवतार , जाती गुरु गोरक्षनाथ जो पूर्ण ब्रह्म करतार
संकट मोचन नाथ का जो सुमारे चित विचार ,जाती गुरु गोरक्षनाथ ,मेरा करो विस्तार ,

संसार सर्व दुख क्षय कराय , सत्व गुण आत्मा गुण दाय काय ,मनो वंचित फल प्रदयकय
ॐ नमो सिद्ध सिद्धेश श्वाराया ,ॐ सिद्ध शिव गोरक्ष नाथाय नमः ।

मृग स्थली स्थली पुण्यः भालं नेपाल मंडले यत्र गोरक्ष नाथेन मेघ माला सनी कृता

श्री ॐ गो गोरक्ष नाथाय विधमाहे शुन्य पुत्राय धी माहि तन्नो गोरक्ष निरंजन प्रचोदयात
--------------------------------------------------------------------------------------------------

गोरख नाथ

बस्ती न शून्यम शून्यम न बसतू, अगम अगोचर ईसू |
गगन शिखर मंह बालक बोलान्ही, वाका नांव धरहुगे कैसा ||१||

सप्त धातु का काया प्यान्जरा, टा मांही जुगति बिन सूवा |
सतगुरु मिली तो उबरे बाबू, नन्ही तो पर्ली हूवा ||२||

आवै संगे जाई अकेला | ताथैन गोरख राम रमला ||
काया हंस संगी हवाई आवा | जाता जोगी किनहू न पावा ||
जीवत जग में मुआ समान | प्राण पुरिस कट किया पयान ||
जामन मरण बहुरि वियोगी | ताथैन गोरख भैला योगी ||३||

गगन मंडल में औंधा कुवां, जहाँ अमृत का वासा |
सगुरा होई सो भर-भर पीया, निगुरा जाय प्यासा ||४||

गोरख बोली सुनहु रे अवधू, पंचों पसर निवारी |
अपनी आत्मा आप विचारों, सोवो पाँव पसारी ||५||

ऐसा जाप जपो मन लाई | सोऽहं सोऽहं अजपा गाई ||
आसन द्रिधा करी धारो ध्यान | अहिनिसी सुमिरौ ब्रह्म गियान ||
नासा आगरा निज ज्यों बाई | इडा पिंगला मध्य समाई ||
छः साईं सहंस इकीसु जाप | अनहद उपजी आपे आप ||
बैंक नाली में उगे सूर | रोम-रोम धुनी बाजी टूर ||
उल्टे कमल सहस्रदल बॉस | भ्रमर गुफा में ज्योति प्रकाश ||६||

खाए भी मारिये अनाखाये भी मारिये |
गोरख कहै पुता संजमी ही तरिये ||७||

धाये न खैबा भूखे न मरिबा |
अहिनिसी लेबा ब्रह्मगिनी का भेवं ||
हाथ ना करीबा, पड़े न रहीबा |
यूँ बोल्या गोरख देवं ||८||

कई चलिबा पन्था, के सेवा कंथा |
कई धरिबा ध्यान, कई कठिबा जनान ||९||

हबकी न बोलिबा, थाबकी न चलिबा, धीरे धरिबा पावं |
गरब न करीबा, सहजी रहीबा, भंंत गोरख रावं. ||१०||

गोरख कहै सुनहु रे अबधू, जग में ऐसे रहना |
आंखे देखिबा, काने सुनिबा, मुख थीं कछू न कहना ||
नाथ कहै तुम आपा राखो, हाथ करी बाद न करना | याहू जग है कांटे की बाडी, देखि दृष्टि पग धारणा ||११||

मन में रहना, भेद न कहना, बोलिबा अमृत बाँई |
आगिका अगिनी होइबा अबधू, आपण होइबा पानी ||१२||

-------------------------------------------------------------------------------------------------
ना कोई बारू , ना कोई बँदर, चेत मछँदर,

आप तरावो आप समँदर, चेत मछँदर

निरखे तु वो तो है निँदर, चेत मछँदर चेत !
...
धूनी धाखे है अँदर, चेत मछँदर

कामरूपिणी देखे दुनिया देखे रूप अपार

सुपना जग लागे अति प्यारा चेत मछँदर !

सूने शिखर के आगे आगे शिखर आपनो,

छोड छटकते काल कँदर , चेत मछँदर !

साँस अरु उसाँस चला कर देखो आगे,

अहालक आया जगँदर, चेत मछँदर !

देख दीखावा, सब है, धूर की ढेरी,

ढलता सूरज, ढलता चँदा, चेत मछँदर !

चढो चाखडी, पवन पाँवडी,जय गिरनारी,

क्या है मेरु, क्या है मँदर, चेत मछँदर !

गोरख आया ! आँगन आँगन अलख जगाया, गोरख आया!

जागो हे जननी के जाये, गोरख आया !

भीतर आके धूम मचाया, गोरख आया !

आदशबाद मृदँग बजाया, गोरख आया !

जटाजूट जागी झटकाया, गोरख आया !

नजर सधी अरु, बिखरी माया, गोरख आया !

नाभि कँवरकी खुली पाँखुरी, धीरे, धीरे,

भोर भई, भैरव सूर गाया, गोरख आया !

एक घरी मेँ रुकी साँस ते अटक्य चरखो,

करम धरमकी सिमटी काया, गोरख आया !

गगन घटामेँ एक कडाको, बिजुरी हुलसी,

घिर आयी गिरनारी छाया, गोरख आया !

लगी लै, लैलीन हुए, सब खो गई खलकत,

बिन माँगे मुक्ताफल पाया, गोरख आया !

"बिनु गुरु पन्थ न पाईए भूलै से जो भेँट,

जोगी सिध्ध होइ तब, जब गोरख से हौँ भेँट!"

--------------------------------------------------------------------------------------------------

ॐ-गोरक्षशतकम् (Mula Goraksha Shatakam)


हठ-योग-ॐ-शतक-प्रारम्भः |

श्री-गुरुं परमानन्दं वन्दे स्वानन्द-विग्रहम् |

यस्य संनिध्य-मात्रेण चिदानन्दायते तनुः ||1||

अन्तर्-निश्चलितात्म-दीप-कलिका-स्वाधार-बन्धादिभिः

यो योगी युग-कल्प-काल-कलनात् त्वं जजेगीयते |

ज्ञानामोद-महोदधिः समभवद् यत्रादिनाथः स्वयं

व्यक्ताव्यक्त-गुणाधिकं तम् अनिशं श्री-मीननाथं भजे ||2||

नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम् |

अभीष्टं योगिनां ब्रूते परमानन्द-कारकम् ||3||

गोरक्षः शतकं वक्ति योगिनां हित-काम्यया |

ध्रुवं यस्यावबोधेन जायते परमं पदम् ||4||

एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम् |

यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ||5|| (2)

द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम् |

शमनं भव-तापस्य योगं भजति सज्जनः ||6|| (3)

आसनं प्राण-संयामः प्रत्याहारोथ धारणा |

ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ||7|| (4)

आसनानि तु तावन्ति यावत्यो जीव-जातयः |

एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः ||8|| (5)

चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम् |

ततः शिवेन पीठानां षोडेशानं शतं कृतम् ||9|| (6)

आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते |

एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ||10|| (7)

योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्

मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् |

स्थाणुः संयमितेन्द्रियोचल-दृशा पश्यन् भ्रुवोरन्तरम्

एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ||11|| (8)

वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा

दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् |

अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्

एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ||12|| (9)

षट्-चक्रं षोडशाधारं त्रिलक्षं व्योम-पञ्चकम् |

स्व-देहे ये न जानन्ति कथं सिध्यन्ति योगिनः ||13||

एक-स्तम्भं नव-द्वारं गृहं पञ्चाधिदैवतम् |

स्व-देहं ये न जानन्ति कथं सिध्यन्ति योगिनः ||14|

चतुर्दलं स्याद् आधारः स्वाधिष्ठानं च षट्-दलम् |

नाभौ दश-दलं पद्मं सूर्य-सङ्ख्य-दलं हृदि ||15||

कण्ठे स्यात् षोडश-दलं भ्रू-मध्ये द्विदलं तथा |

सहस्र-दलम् आख्यातं ब्रह्म-रन्ध्रे महा-पथे ||16||

आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् |

योनि-स्थानं द्वयोर्मध्ये काम-रूपं निगद्यते ||17|| (10)

आधाराख्यं गुद-स्थानं पङ्कजं च चतुर्-दलम् |

तन्-मध्ये प्रोच्यते योनिः कामाक्षा सिद्ध-वन्दिता ||18|| (11)

योनि-मध्ये महा-लिङ्गं पश्चिमाभिमुखं स्थितम् |

मस्तके मणिवद् बिम्बं यो जानाति स योगवित् ||19|| (12)

तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत् |

त्रिकोणं तत्-पुरं वह्नेरधो-मेढ्रात् प्रतिष्ठितम् ||20|| (13)

यत् समाधौ परं ज्योतिरनन्तं विश्वतो-मुखम् |

तस्मिन् दृष्टे महा-योगे यातायातं न विद्यते ||21||

स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः |

स्वाधिष्ठानात् पदाद् अस्मान् मेढ्रम् एवाभिधीयते ||22|| (14)

तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया |

तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम् ||23|| (15)

द्वादशारे महा-चक्रे पुण्य-पाप-विवर्जिते |

तावज् जीवो भ्रमत्य् एव यावत् तत्त्वं न विन्दति ||24||

ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः खगाण्डवत् |

तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ||25|| (16)

तेषु नाडि-सहस्रेषु द्विसप्ततिरुदाहृताः |

प्रधानं प्राण-वाहिन्यो भूयस्तत्र दश स्मृताः ||26|| (17)

इडा च पिङ्गला चैव सुषुम्णा च तृतीयका |

गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ||27|| (18)

अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता |

एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ||28|| (19)

इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा |

सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ||29|| (20)

दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे |

यशस्विनी वाम-कर्णे चासने वाप्यलम्बुषा ||30|| (21)

कुहूश्च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी |

एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश-नाडिकाः ||31|| (22)

इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः |

सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ||32|| (23)

प्राणोपानः समानश्चोदानो व्यानौ च वायवः |

नागः कूर्मोथ कृकरो देवदत्तो धनञ्जयः ||33|| (24)

हृदि प्राणो वसेन् नित्यं अपानो गुद-मण्डले |

समानो नाभि-देशे स्याद् उदानः कण्ठ-मध्यगः ||34||

उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः |

कृकरः क्षुत-कृज् ज्ञेयो देवदत्तो विजृम्भणे ||35||

न जहाति मृतं चापि सर्व-व्यापि धनञ्जयः |

एते सर्वासु नाडीषु भ्रमन्ते जीव-रूपिणः ||36|| (25)

आक्षिप्तो भुज-दण्डेन यथोच्चलति कन्दुकः |

प्राणापान-समाक्षिप्तस्तथा जीवो न तिष्ठति ||38|| (27)

प्राणापान-वशो जीवो ह्य् अधश्चोर्ध्वं च धावति |

वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते ||39|| (26)

रज्जु-बद्धो यथा श्येनो गतोप्याकृष्यते |

गुण-बद्धस्तथा जीवः प्राणापानेन कृष्यते ||40|| (28)

अपानः कर्षति प्राणः प्राणोपानं च कर्षति |

ऊर्ध्वाधः संस्थिताव् एतौ संयोजयति योगवित् ||41|| (29)

ह-कारेण बहिर्याति स-कारेण विशेत् पुनः |

हंस-हंसेत्य् अमुं मन्त्रं जीवो जपति सर्वदा ||42||

षट्-शतानित्वहो-रात्रे सहस्राण्य् एक-विंशतिः |

एतत् सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा ||43||

अजपा नाम गायत्री योगिनां मोक्ष-दायिनी |

अस्याः सङ्कल्प-मात्रेण सर्व-पापैः प्रमुच्यते ||44||

अनया सदृशी विद्या अनया सदृशो जपः |

अनया सदृशं ज्ञानं न भूतं न भविष्यति ||45||

कुन्दलिन्याः समुद्भूता गायत्री प्राण-धारिणी |

प्राण-विद्या महा-विद्या यस्तां वेत्ति स योगवित् ||46||

कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृति |

ब्रह्म-द्वार-मुखं नित्यं मुखेनाच्छाद्य तिष्ठति ||47|| (30)

येन द्वारेण गन्तव्यं ब्रह्म-स्थानम् अनामयम् |

मुखेनाच्छाद्य तद्-द्वारं प्रसुप्ता परमेश्वरी ||48||

प्रबुद्धा वह्नि-योगेन मनसा मारुता हता |

सूचीवद् गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया ||49|| (31)

प्रस्फुरद्-भुजगाकारा पद्म-तन्तु-निभा शुभा |

प्रबुद्धा वह्नि-योगेन व्रत्य ऊर्ध्वं सुषुम्णया ||50||

उद्घटयेत् कपातं तु यथा कुञ्चिकया हठात् |

कुण्डलिन्या तथा योगी मोक्ष-द्वारं प्रभेदयेत् ||51||

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं

गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तत् प्रेक्षितम् |

वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोच्चारयेत् पूरितं

मुञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रबोधान् नरः ||52||

(ह्य्प् 1.50)

अङ्गानां मर्दनं कुर्याच् छ्रम-जातेन वारिणा |

कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत् ||53|| (50)

ब्रह्मचारी मिताहारी त्यागी योग-परायणः |

अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा ||54|| (ह्य्प् 1.59)

सुस्निग्धं मधुराहारं चतुर्थांश-विवर्जितम् |

भुज्यते सुर-सम्प्रीत्यै मिताहारः स उच्यते ||55|| (ह्य्प् 1.60)

कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृतिः |

बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता ||56|| (ह्य्प् 3.107)

महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम् |

मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम् ||57|| (32)

शोधनं नाडि-जालस्य चालनं चन्द्र-सूर्ययोः |

रसानां शोषणं चैव महा-मुद्राभिधीयते ||58||

वक्षो-न्यस्त-हनुर्निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा

हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् |

आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद्

एषा पातक-नाशिनी सुमहती मुद्रा न्णां प्रोच्यते ||59|| (33)

चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत् पुनः |

यावत् तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत् ||60|| (ह्य्प् 3.15)

न हि पथ्यम् अपथ्यं वा रसाः सर्वेपि नीरसाः |

अपि मुक्तं विषं घोरं पीयूषम् अपि जीर्यते ||61|| (ह्य्प् 3.16)

क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः |

तस्य दोषाः क्षयं यान्ति महामुद्रां तु योभ्यसेत् ||62|| (ह्य्प् 3.17)

कथितेयं महामुद्रा महा-सिद्धि-करा न्णाम् |

गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ||63|| (ह्य्प् 3.18)

कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा |

भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ||64|| (34)

न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा |

न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् ||65|| (ह्य्प् 3.39)

पीड्यते न स रोगेण लिप्यते न च कर्मणा |

बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ||66|| (ह्य्प् 3.40)

चित्तं चरति खे यस्माज् जिह्वा चरति खे गता |

तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ||67|| (ह्य्प् 3.41)

बिन्दु-मूलं शरीरं तु शिरास्तत्र प्रतिष्ठिताः |

भावयन्ति शरीरं या आपाद-तल-मस्तकम् ||68||

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः |

न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च ||69||

यावद् बिन्दुः स्थितो देहे तावत् काल-भयं कुतः |

यावद् बद्धा नभो-मुद्रा तावद् बिन्दुर्न गच्छति ||70||

चलितोपि यदा बिन्दुः सम्प्राप्तश्च हुताशनम् |

व्रजत्य् ऊर्ध्वं हृतः शक्त्या निरुद्धो योनि-मुद्रया ||71|| (ह्य्प् 3.43)

स पुनर्द्विविधो बिन्दुः पण्डुरो लोहितस्तथा |

पाण्डुरं शुक्रम् इत्य् आहुर्लोहितं तु महाराजः ||72||

सिन्दूर-द्रव-सङ्काशं रवि-स्थाने स्थितं रजः |

शशि-स्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम् ||73||

बिन्दुः शिवो रजः शक्तिर्बिन्दुम् इन्दू रजो रविः |

उभयोः सङ्गमाद् एव प्राप्यते परमं पदम् ||74||

वायुना शक्ति-चारेण प्रेरितं तु महा-रजः |

बिन्दुनैति सहैकत्वं भवेद् दिव्यं वपुस्तदा ||75||

शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम् |

तयोः समरसैकत्वं योजानाति स योगवित् ||76||

उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः |

उड्डीयानं तद् एव स्यात् तव बन्धोभिधीयते ||77|| (ह्य्प् 3.56)

उदरात् पश्चिमे भागे ह्य् अधो नाभेर्निगद्यते |

उड्डीयनस्य बन्धोयं तत्र बन्धो विधीयते ||78||

बध्नाति हि सिराजालम् अधो-गामि शिरो-जलम् |

ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः ||79|| (ह्य्प् 3.71)

जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे |

पीयूषं न पतत्य् अग्नौ न च वायुः प्रकुप्यति ||80|| (36, ह्य्प् 3.72)

पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम् |

अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धोभिधीयते ||81|| (37, ह्य्प् 3.61)

अपान-प्राणयोरैक्यात् क्षयान् मूत्र-पुरीषयोः |

युवा भवति वृद्धोपि सततं मूल-बन्धनात् ||82|| (38, ह्य्प् 3.65)

पद्मासनं समारुह्य सम-काय-शिरो-धरः |

नासाग्र-दृष्टिरेकान्ते जपेद् ओङ्कारम् अव्ययम् ||83||

भूर्भुवः स्वरिमे लोकाः सोम-सूर्याग्नि-देवताः |

यस्या मात्रासु तिष्ठन्ति तत् परं ज्योतिरोम् इति ||84||

त्रयः कालास्त्रयो वेदास्त्रयो लोकास्त्रयः स्वेराः |

त्रयो देवाः स्थिता यत्र तत् परं ज्योतिरोम् इति ||85||

क्रिया चेच्छा तथा ज्ञाना ब्राह्मी रौद्री च वैष्णवी |

त्रिधा शक्तिः स्थिता यत्र तत् परं ज्योतिरोम् इति ||86||

आकाराश्च तथो-कारो म-कारो बिन्दु-संज्ञकः |

तिस्रो मात्राः स्थिता यत्र तत् परं ज्योतिरोम् इति ||87||

वचसा तज् जयेद् बीजं वपुषा तत् समभ्यसेत् |

मनसा तत् स्मरेन् नित्यं तत् परं ज्योतिरोम् इति ||88||

शुचिर्वाप्यशुचिर्वापि यो जपेत् प्रणवं सदा |

लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ||89||

चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् |

योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत् ||90|| (39, ह्य्प् 2.2)

यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते |

मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ||91|| (ह्य्प् 2.3)

यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम् |

यावद् दृष्टिर्भ्रुवोर्मध्ये तावत् काल-भयं कुतः ||92|| (ह्य्प् 2.40)

अतः काल-भयाद् ब्रह्मा प्राणायाम-परायणः |

योगिनो मुनयश्चैव ततो वायुं निरोधयेत् ||93||

षट्-त्रिंशद्-अङ्गुलो हंसः प्रयाणं कुरुते बहिः |

वाम-दक्षिण-मार्गेण ततः प्राणोभिधीयते ||94|| (40)

शुद्धिम् एति यदा सर्वं नाडी-चक्रं मलाकुलम् |

तदैव जायते योगी प्राण-संग्रहणे क्षमः ||95||

बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् |

धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ||96|| (43)

अमृतं दधि-सङ्काशं गो-क्षीर-रजतोपमम् |

ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत् ||97|| (44)

दक्षिणो श्वासम् आकृष्य पूरयेद् उदरं शनैः |

कुम्भयित्वा विधानेन पुरश्चन्द्रेण रेचयेत् ||98|| (45)

प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम् |

ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत् ||99|| (46)

प्राणं चोदिडया पिबेन् परिमितं भूयोन्यया रेचयेत्

पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया |

सूर्य-चन्द्रमसोरनेन विधिना बिम्ब-द्वयं ध्यायतः

शुद्धा नाडि-गणा भवन्ति यमिनो मास-त्रयाद् ऊर्ध्वतः ||100|| (ह्य्प् 2.10)

यथेष्ठं धारणं वायोरनलस्य प्रदीपनम् |

नादाभिव्यक्तिरारोग्यं जायते नाडि-शोधनात् ||101||

इति ॐ-शतकं सम्पूर्णम् |



गोरक्षा जालंधर चर्पातास्चा अड़बंग कानिफ़मछिन्द्र राध्या चौरंगी रेवानक भरतरी संदन्या ,भूम्या ब भूर्व नाथ सिद्ध ई
नाकरोनादी रुपंच ठाकर स्थापय्ते सदाभुवनत्रया में वैक श्री गोरक्ष नमोस्तुते,न ब्रह्म विष्णु रुद्रो न सुरपति सुरानैव पृथ्वी न च चापो ------------१नै वाग्नी नर्पी वायु , न च गगन तलनो दिशों नैव कालं---------------२नो वेदा नैव यध्न्या न च रवि शशिनो ,नो विधि नैव कल्पा,--------------३स्व ज्योति सत्य मेक जयति तव पद,सचिदानान्दा मूर्ते----------------४ॐ शान्ति ,अलख , ॐ शिव गोरक्ष ...........................!! ॐ शिव गोरक्ष यह मंत्र है सर्व सुखो का सार ,जपो बैठो एकांत में ,तन की सुधि बिसार..........................!!

श्री गणेशाय नमः ,श्री दत्तात्रय नमः ,श्री दत्ता गोराक्षनाथाया नमःॐ ॐ दं वं तं ॐ ॐ दत्तगोरक्ष सिद्धाय नमः ,पूर्वस्य इन्द्राय नमः ,ॐ ॐ दं वं तं ॐ ॐ दत्तगोरक्ष सिद्धाय नमः , आग्नेय अत्रे नमः ,ॐ ॐ दं वं तं ॐ ॐ दत्तगोरक्ष सिद्धाय नमः , दक्शिनासाय यमाय नमः ,ॐ ॐ दं वं तं ॐ ॐ दत्तगोरक्ष सिद्धाय नमः, नैरुताया नैरुतिनाथाया नमः ,ॐ ॐ दं वं तं ॐ ॐ दत्तगोरक्ष सिद्धाय नमः ,पश्चिमे वरुणाय नमःॐ ॐ दं वं तं ॐ ॐ दत्तगोरक्ष सिद्धाय नमः ,वायव्य वायवे नमःॐ ॐ दं वं तं ॐ ॐ दत्तगोरक्ष सिद्धाय नमः , उत्तरस्य कुबेराय नमःॐ ॐ दं वं तं ॐ ॐ दत्तगोरक्ष सिद्धाय नमः ,ईशान्य इश्वाराया नमःॐ ॐ दं वं तं ॐ ॐ दत्तगोरक्ष सिद्धाय नमः ,उर्ध्वा अर्थ श्वेद्पाया नमःॐ ॐ दं वं तं ॐ ॐ दत्तगोरक्ष सिद्धाय नमः ,अथाभुमिदेवाताया नमःॐ ॐ दं वं तं ॐ ॐ दत्तगोरक्ष सिद्धाय नमः ,मध्य प्रकाश्ज्योती देवताया नमःनमस्ते देव देवेश विश्व व्यापिं न मौएश्वाराम ,दत्त गोरक्ष कवच स्तवराज वदम प्रभो -------१--------------------------------------------------------------विश्वा धरं च सारं किल विमल तरं निष्क्रिय निर्विकारंलोकाधाक्ष्यम सुवि क्षयं सुर नर मुनिभी स्वर्ग मोक्षेक हेतुम ,स्वात्मा ,रामाप्ता कामं दुरितं विरहितं ह्याभा माध्न्या विहीनंद्वंद्व तितं विमोहम विमल शशि निभं नमामि गोरक्षनाथं ........................------------------------------------------------------------गोरक्षनाथा योगिनाथा नाथ पंथी सुधारका, ध्यानासिद्धि तपोधनी ध्यान समनि अवधूत चिन्तिका ,साधकांचा गुरु होई योगी ठेवा साधका भक्त तुझा रक्ष नाथा ,कुर्यात सदा मंगलम शिव मंगलम गुरु मंगलम ,-----------------------------------------------------------------------------------------------ॐ शिव गोरक्ष अल्लख आदेश ,ॐ शिव जती गोरक्ष , सदगुरु माया मछिन्द्र नाथाय नमः ,ॐ नवनाथाया नमः ।

अलख निरंजन ॐ शिव गोरक्ष ॐ नमो सिद्ध नवं अनगुष्ठाभ्य नमः पर ब्रह्मा धुन धू कर शिर से ब्रह्म तनन तनन नमो नमःनवनाथ में नाथ हे आदिनाथ अवतार , जाती गुरु गोरक्षनाथ जो पूर्ण ब्रह्म करतारसंकट मोचन नाथ का जो सुमारे चित विचार ,जाती गुरु गोरक्षनाथ ,मेरा करो विस्तार ,संसार सर्व दुख क्षय कराय , सत्व गुण आत्मा गुण दाय काय ,मनो वंचित फल प्रदयकयॐ नमो सिद्ध सिद्धेश श्वाराया ,ॐ सिद्ध शिव गोरक्ष नाथाय नमः ।मृग स्थली स्थली पुण्यः भालं नेपाल मंडले यत्र गोरक्ष नाथेन मेघ माला सनी कृताश्री ॐ गो गोरक्ष नाथाय विधमाहे शुन्य पुत्राय धी माहि तन्नो गोरक्ष निरंजन प्रचोदयात ,

ना कोई बारू , ना कोई बँदर, चेत मछँदर,आप तरावो आप समँदर, चेत मछँदरनिरखे तु वो तो है निँदर, चेत मछँदर चेत !धूनी धाखे है अँदर, चेत मछँदरकामरूपिणी देखे दुनिया देखे रूप अपारसुपना जग लागे अति प्यारा चेत मछँदर !सूने शिखर के आगे आगे शिखर आपनो,छोड छटकते काल कँदर , चेत मछँदर !साँस अरु उसाँस चला कर देखो आगे,अहालक आया जगँदर, चेत मछँदर !देख दीखावा, सब है, धूर की ढेरी,ढलता सूरज, ढलता चँदा, चेत मछँदर !चढो चाखडी, पवन पाँवडी,जय गिरनारी,क्या है मेरु, क्या है मँदर, चेत मछँदर !गोरख आया ! आँगन आँगन अलख जगाया, गोरख आया!जागो हे जननी के जाये, गोरख आया !भीतर आके धूम मचाया, गोरख आया !आदशबाद मृदँग बजाया, गोरख आया !जटाजूट जागी झटकाया, गोरख आया !नजर सधी अरु, बिखरी माया, गोरख आया !नाभि कँवरकी खुली पाँखुरी, धीरे, धीरे,भोर भई, भैरव सूर गाया, गोरख आया !एक घरी मेँ रुकी साँस ते अटक्य चरखो,करम धरमकी सिमटी काया, गोरख आया !गगन घटामेँ एक कडाको, बिजुरी हुलसी,घिर आयी गिरनारी छाया, गोरख आया !लगी लै, लैलीन हुए, सब खो गई खलकत,बिन माँगे मुक्ताफल पाया, गोरख आया !"बिनु गुरु पन्थ न पाईए भूलै से जो भेँट,जोगी सिध्ध होइ तब, जब गोरख से हौँ भेँट






चर्द्रारकादृहिना च्युता म्बुजल सल्लो केश कंसारिधि
कालीभैरव सिन्धु रास्य हनुमत्क्रौडे परिवारितम I

वंदे तं नवनाथ सिद्ध महितं मघा हिमालासन

माला पुस्तक शूल डी न्डइममधर गोरक्ष मृत्युन्जयम II




अगम अगोचर नाथ , तुम पर ब्रह्म अवतार
कानोमे कुंडल सिर जटा अंग विभूति अपार ,
सिद्ध पुरूष योगेश्वर दो मुझको उपदेश ,
हर समय सेवा करू सुबह शाम आदेश


















‘श्रीगिरिजा दशक’: एक सिद्ध प्रयोग

बैल पर बैठे हुए शिव पार्वती का ध्यान कर माँ पार्वती से दया की भीख माँगनी चाहिए। जैसे सन्तान पेट दिखाकर माता से माँगती है, वैसे ही माँगना चाहिए। कल्याण की इच्छा होगी तो माँ अवश्य सर्वतोमुखी कल्याण करेगीं।

मन्दार कल्प हरि चन्दन पारिजात मध्ये सुधाब्धि1 मणि मण्डप वेदि संस्थे।
अर्धेन्दु-मौलि-सुललाट षडर्ध नेत्रे, भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यम्।।1
आली-कदम्ब-परिशोभित-पार्श्व-भागे, शक्रादयः सुरगणाः प्रणमन्ति तुभ्यम्।2
देवि ! त्वदिय चरणे शरणं प्रपद्ये, भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यम्।।2
केयूर-हार-मणि-कंकण-कर्ण-पूरे, कांची-कलापमणि-कान्त-लसद्-दुकूले।
दुग्धान्न-पूर्ण3-वर-कांचन-दर्वि-हस्ते, भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यम्।।3
सद्-भक्त-कल्प-लतिके भुवनैक-वन्द्ये, भूतेश-हृत्-कमल-लग्न-कुचाग्र-भृंगे !
कारूण्य-पूर्ण-नयने किमुपेक्ष्यसे मां, भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यम्।।4
शब्दात्मिके शशि-कलाऽऽभरणाब्धि-देहे, शम्भोः उरूस्थल-निकेतन-नित्यवासे।
दारिद्र्यदुःखभय हारिणि ! का त्वदन्या, भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यम्।।5
लीला वचांसि तव देवि! ऋगादि-वेदाः, सृष्टियादि कर्मरचना भवदीय चेष्टाः।
त्वत्तेजसा जगत् इदं प्रतिभाति4 नित्यं, भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यम्।।6
वृन्दार वृन्द मुनि5 नारद कौशिकात्रि व्यासाम्बरीष कलशोद्भव कश्यपादयः6
भक्त्या स्तुवन्ति निगमागम सूक्त मन्त्रैः, भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यम्।।7
अम्ब ! त्वदीय चरणाम्बुज सेवनेन, ब्रह्मादयोऽपि विपुलाः श्रियमाश्रयन्ते।
तस्मादहं तव नतोऽस्मि पदारविन्दे, भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यम्।।8
सन्ध्यालये7 सकल भू सुर सेव्यमाने, स्वाहा स्वधाऽसि पितृ देव गणार्त्ति हन्त्रि।
जाया सुतो परिजनोऽतिथयोऽन्य कामा, भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यम्।।9
एकात्म मूल निलयस्य महेश्वरस्य, प्राणेश्वरि ! प्रणत भक्त जनाय शीघ्रम्।
कामाक्षि! रक्षित जगत त्रितये अन्न पूर्णे, भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम्।।10
भक्त्या पठन्ति गिरिजा दशकं प्रभाते, कामार्थिनो बहु धनान्न समृद्धि कामा।
प्रीत्या महेश वनिता हिमशैलकन्या, तेभ्यो ददाति सततं मनसेप्सितानि।।11
मन्दार कल्पवृक्ष, श्वेत चन्दन एवं पारिजात वृक्षों के मध्य में अमृत सिन्धु के बीच मणि मण्डप की वेदी पर बैठी हुई, सुन्दर ललाट पर अर्ध चन्द्रमा से सुशोभिता एवं तीन नेत्रोंवाली हे गिरिजे ! मुझ भूखे को भोजन दीजिए।
आपके दोनों ओर सखियाँ शोभायमान हैं, इन्द्रादि देवगण आपको नमस्कार करते हैं, हे देवि ! मैं आपके चरणों की शरण लेता हूँ। मुझ भूखे को भोजन दीजिए।
भुजबन्ध, मणियों का हार, कंकन, कर्णाभूषण, करधनी और मणियों के समान सुन्दर वस्त्र पहने तथा हाथों में खीर से भरी हुई श्रेष्ठ सोने की थाली लिए हे गिरिजे ! मुझ भूखे को भोजन दीजिए।
कल्पलता के समान सच्चे भक्तों की सभी कामनाओं को पूर्ण करने वाली, अखिल विश्व पूजिता, भगवान शंकर के हृदय कमल में अपने कुचाग्र रूपी भौरों के द्वारा प्रविष्टा और दया पूर्ण नेत्रोंवाली हे गिरिजे ! मुझ भूखे को भोजन दीजिए।
शब्द ब्रह्म स्वरूपे, अर्द्ध चन्द्र के आभूषण से विभूषित शरीर वाली और शिव के हृदय में सदा निवास करने वाली, आपके अतिरिक्त दरिद्रता के दुःख और भय को दूर करने वाला अन्य कोई नहीं है। हे गिरिजे ! मुझ भूखे को भोजन दीजिए।
हे देवि ! ऋक् आदि वेदों की वाणी आपके ही लीला वचन है। सृष्टि आदि क्रियाएँ आपकी ही चेष्टा हैं। आपके तेज से ही यह विश्व सदा दिखाई देता है। हे गिरिजे ! मुझ भूखे को भोजन दीजिए।
देव समूह, मुनि नारद, कौशिक, अत्रि, व्यास, अम्बरिष, अगस्त्य, कश्यप् आदि भक्ति पूर्वक वेद और तन्त्र के सूक्त मन्त्रों से आपकी स्तुति करते हैं। हे गिरिजे ! मुझ भूखे को भोजन दीजिए।
हे माँ ! तुम्हारे चरणों की सेवा से ब्रह्मा आदि भी अपार ऐश्वर्य पा जाते हैं। अतः मैं आपके चरण कमलों में नत मस्तक हूँ। हे गिरिजे ! मुझ भूखे को भोजन दीजिए।
सन्ध्या समय समस्त ब्राह्मणों द्वारा वन्दिता, पितरों व देवों के दुःख की नाशिका ‘स्वाहा-स्वधा’ आप ही हैं। मैं पत्नी, पुत्र, सेवक, अतिथियों एवं अन्य कामनाओंवाला हूँ। हे गिरिजे ! मुझ भूखे को भोजन दीजिए।
हे एकात्मा मूल महेश्वर की प्राणेश्वरि ! प्रणत भक्तों पर शीघ्र कृपा करने वाली हे कामाक्षि ! हे अन्नपूर्णे ! तीनों लोकों की रक्षा करने वाली हे गिरिजे ! मुझ भूखे को भोजन दीजिए।
बहु धन अन्न और ऐश्वर्य चाहने वाले जो लोग प्रातः काल इस ‘गिरिजा दशक’ को पढ़ते हैं, उन्हें महेश प्रिया, हिमालय पुत्री सदैव प्रेम पूर्वक मनचाही वस्तूएँ प्रदान करती हैं।

नित्याय नाथाय निराजनाया , निवांत निष्कंप - शिखोप्माया
ज्योति स्वरूपाय नमो निभाया, गोरक्ष नाथाय नमः शिवाय

मत्सेय्न्द्र शिष्याय महेश्वराय ,योग प्रचारय वपुर्धाराय
अयोनिजयामर विग्रह हाय , गोरक्ष नाथाय नमः शिवाय

शुद्धाय ,बुद्धाय , विमुक्ताकाया ,शान्ताय दान्ताय निरामयाय
सिद्धेश्वरयारिवल संश्रायाय ,गोरक्ष नाथाय नमः शिवाय

कर्पुर गौरया , जताधरय , कर्नान्त विश्रांत विलोचनाय
त्रिशुलिने भूति विभुशिताया गोरक्ष नाथाय नमः शिवाय

अनाथ नाथाय जग्द्विताया, कृपा कटो क्षद घृत कन्ताकाया
अपामर्ण योग सुधा प्रदाय , गोरक्ष नाथाय नमः शिवाय

नमो s हं कलये हंसो हंसो s हं कलयेन्वहम !
नमो s हं कलये हंसो हंसो s हं कलयेन्वहम !!

अनन्यमानसो हंसो मानसं पद्मश्रीतहा
अनन्यमानसो हंसो मानसं पद्मश्रीतहा


क्ष मा क्ष गो क्ष ! क्ष गो क्ष मा क्ष
का हा रा , रा हा का जे

घ न सा र द ना था य य था ना द र सा ना घ !
ते स्तु मो न र धा मा हे ,हे मा धा र ! न मो s स्तु ते !!

वि भू सं म त ,ना दो वा वा दो ना त म सं भू वि !
ते स्तु मो न य वा दे शं,शं देवाय न मो s स्तु ते !!

न व पा र द सा या मा , मा या सा द र पा व न !
ते स्तु मो न व मी ना र्या ना मी व न मो s स्तु ते !!

व न जा नि व शा वे शा , शा वे श व नि जा न व !
का यि ना नु तं शं खे न , न खे शं त नु ना यि का !!

किं न ही न ज र दे व , व दे र ज न ही न कि म !
दा स सा र s म से वा , वा से मा स र सा स दा !!

स व ने ज य दे वे शा , शा वे दे य ज ने व स !
ता र या ज र वै दे वे , वे दे वै र ज या र ता !!


भा शु भा स ज रा भा षा , सा भा रा ज स भा शु भा !
सा र रा ज त या भा सा , सा भा या त ज रा र सा !!

श्री मानार्य कृतः समोपुमयतः श्री स्तोत्र राजोघुनाह !
नाथना गुद्मावाहन विजयातेह निर्णित सारो रसः !!
पक्षे दक्ष विचारितेपी जनायान्नानंद मन्यर्थदो !
बालाना शरनार्थिना शरण दो वर्वर्ति सर्वोपरि !!

शिवम्

स्वस्ति श्री श्रेयः श्रेनयः श्रीमतां समुल्लसन्तुत्रम
इति श्री गोरक्षनाथ स्तोत्रराज सम्पुर्ण !!



शिव गोरक्ष हरे ! जय शिव गोरक्ष हरे

तुम सत चित आनंद सदाशिव आगम -निगम परे
योग प्रचारण कारण युग युग गोरख रूप धरे............ शिव गोरक्ष हरे ! जय शिव गोरक्ष हरे

अकाल-सकल-,कुल-अकुल,परापर,अलख निरंजन
भावः-भव-विभव-पराभव-कारन ,योगी ध्यान धरे..............शिव गोरक्ष हरे ! जय शिव गोरक्ष हरे

अष्ट सिद्धि नव निधि कर जोर लोटत चरण तले
भुक्ति मुक्ति सुख सम्पति यती पति सब तब एव करे.................... शिव गोरक्ष हरे ! जय शिव गोरक्ष हरे

कुंडल मंडित गंडा स्थल छवि कुंचित केश धरे
सदय नयन स्मरानन युवतन अंग अंग ज्योति जारे............. शिव गोरक्ष हरे ! जय शिव गोरक्ष हरे

अमर काया अवधूत अयोनिज सुर नर नमन करे
तब कृपया पराया परिवेष्टित अधमहू पर तारे............. शिव गोरक्ष हरे ! जय शिव गोरक्ष हरे

कृष्ण रुक्मिणी परिणय प्रकरण देवन विघ्न करे
सुनी रुषी मुनि बिनती तुम प्रकट कंगन बन्ध करे...... शिव गोरक्ष हरे ! जय शिव गोरक्ष हरे

सदगुरु विषम विषय विष मूर्छित तिरिया जल परे
जग मछन्दर गोरख आया गा उधर करे......... शिव गोरक्ष हरे ! जय शिव गोरक्ष हरे

प्रिय वियोग भरतरी विहल विकल मसान फिरे
महा मोहतम दयानिधि सिद्धि समृद्ध करे........... शिव गोरक्ष हरे ! जय शिव गोरक्ष
हरे

श्री नवग्रह शाबर मंत्र



......................................................................................................
ॐ गुरु जी कहे, चेला सुने, सुन के मन में गुने, नव ग्रहों का मंत्र, जपते पाप काटेंते, जीव मोक्ष पावंते, रिद्धि सिद्धि भंडार भरन्ते, ॐ आं चं मं बुं गुं शुं शं रां कें चैतन्य नव्ग्रहेभ्यो नमः, इतना नव ग्रह शाबर मंत्र सम्पूरण हुआ, मेरी भगत गुरु की शकत, नव ग्रहों को गुरु जी का आदेश आदेश आदेश !


is मंत्र का १०० माला जप कर सिद्धि प्राप्त की जाती है. अगर नवरात्रों में दशमी तक १० माला रोज़ जप जाये तो भी सिद्धि होती है. दीपक घी का, आसन रंग बिरंगा कम्बल का, किसी भी समय, दिशा प्रात काल पूर्व, मध्यं में उत्तर, सायं काल में पश्चिम की होनी चाहिए. हवन किया जाये तो ठीक नहीं तो जप भी पर्याप्त है. रोज़ १०८ बार जपते रहने से किसी भी ग्रह की बाधा नहीं सताती है.
































26 comments:

  1. guru g me gorakh keel mantra jannna chahta hu.....me sabal singh bawari ki pooja krta hu kripya mujhe mantra de....

    ReplyDelete
  2. please tell me what is the easiest way to get siddhi in sabar mantra without guru .is there any procedure please tell me ?

    ReplyDelete
  3. संसार सर्व दुख क्षय कराय , सत्व गुण आत्मा गुण दाय काय ,मनो वंचित फल प्रदयकय
    ॐ नमो सिद्ध सिद्धेश श्वाराया ,ॐ सिद्ध शिव गोरक्ष नाथाय नमः ।

    मृग स्थली स्थली पुण्यः भालं नेपाल मंडले यत्र गोरक्ष नाथेन मेघ माला सनी कृता

    श्री ॐ गो गोरक्ष नाथाय विधमाहे शुन्य पुत्राय धी माहि तन्नो गोरक्ष निरंजन प्रचोदयात

    ReplyDelete
  4. Myself amit Kumar I am 20 year old MY date of birth is 23 February 1995 I born on Thursday at 3:25 afternoon By caste I am aVaishnav Brahman(Bairagi) I live in Faridabad Haryana I want to the disciple ofshiv avtari mahayogi guru gorakhnath please help meMy phone number is 8744083028.Jai ho guru gorakhnath ji kiJai ho guru machendernath ji kiJai ho navnath ji ki I am manlik also I want to became a mechanical engineer and and best taeknowdo player want to play for India and win gold medal afterwards I dedicated my soul,body,mind,heart­,5 elements all to my MAHAYOGI GURU GORAKHNATH JI

    ReplyDelete
  5. Jai shiv gorakh hare nath nirajanaya hare

    ReplyDelete
  6. आपका धन्यवाद इसे शेयर करने कइ लिए

    ReplyDelete
  7. Dear sir I wish to know gorakh mantra
    Regards

    ReplyDelete
  8. Dear sir I wish to know gorakh mantra
    Regards

    ReplyDelete
  9. Dear sir
    Can you tell me gurudev gorakdhnathji meditation method
    Regards

    ReplyDelete
  10. गुरुदेव अपना फ़ोन नंबर देने की कृपा करें
    अनुज पाठक जयपुर से
    9887450300

    ReplyDelete
  11. Namo Gorakhnath
    My phone 📱 9049905433

    ReplyDelete
  12. Gorakh vani aur gorakh yog.
    Gorakh tantra.
    Navnath upasna.

    Available at.
    www.randhirbooks.com

    ReplyDelete
  13. सत् नाम अादेश गुरु का

    ReplyDelete
  14. सत् नाम अादेश गुरु का

    ReplyDelete
  15. सत् नाम अादेश गुरु का

    ReplyDelete
  16. Jai shiv goraksh bhagwan 🙏🙏🙏

    ReplyDelete