Wednesday, October 13, 2010

श्रीभैरव उवाच

श्रीभैरव उवाच
जय त्वं मालिनी देवी निर्मले मलनाशिनी |
ज्ञानशक्तिः प्रभुर्देवी बुद्धिस्त्वं तेजवर्धिनी ||
जननी सर्वभूतानां संसारेऽस्मिन् व्यवस्थिता |
माता वीरावली देवी कारुण्यं कुरु वत्सले ||

जयति परमतत्त्वनिर्वाणसंभूति तेजोमयी निःसृता व्यक्तरूपा परा ज्ञानशक्तिस्त्वमिच्छा क्रिया ऋज्विरेखा पुनः सुप्तनागेन्द्रवत् कुण्डलाकाररूपा प्रभुर्नादशक्तिस्तु संगीयसे भासुरा ज्योतिरूपा सुरूपा शिवा ज्येष्ठनामा च वामा च रौद्री अनाख्याम्बिका बिन्दुरूपावधूतार्ध चन्द्राकृतिस्त्वं त्रिकोणा अ उ म कारा इकारा एकार संयोजितैकत्त्वमापद्यसे तत्त्वरूपा भगाकारवत् स्थायिनी आदितत्त्वोद्भवा योनिरूपा च श्रीकण्ठसंबोधिनी रुद्रमाता ततानन्तशक्तिः सुसूक्ष्मा त्रिमूर्त्यामरीशार्घिनी भारभूतिस्तिथीशात्मिका स्थाणुभूता हराख्या च झण्टीश भौक्तीश सद्यात्मिकानुग्रहेशार्चिता क्रूरसङ्गे महासेनसंभोगिनी षोडशान्तामृता बिन्दुसन्दोह निष्यन्द देहप्लुताशेष सम्यक्परानन्द निर्वाणसौख्यप्रदे भैरवी भैरवोद्यानक्रीडानुसक्ते परा मालिनी रुद्रमालार्चिते रुद्रशक्तिः खगी सिद्धयोगेश्वरी सिद्धमाता विभुः शब्दराशीति योन्यार्णवी वाग्विशुद्धासि वागेश्वरी मातृकासिद्धमिच्छा क्रिया मङ्गला सिद्धलक्ष्मी विभूतिः सुभूतिर्गतिः शाश्वता ख्याति नारायणी रक्तचण्डा करालेक्षणा भीमरूपा महोच्छुष्म यागप्रिया त्वं जयन्त्याजिता रुद्रसम्मोहिनी त्वं नवात्मानदेवस्य चोत्सङ्गयानाश्रिता मन्त्रमार्गानुगैर्मन्त्रिभिः वीरबोधानुरक्तैः सुभक्तैश्च संपूज्यसे देवि पञ्चामृतैर्दिव्य पानोत्सवैरेकजन्म द्विजन्म त्रिजन्म चतुःपञ्चषट् सप्त जन्मोद्भवैस्तैश्च नारैः शुभैः तर्प्यसे मद्यमांसप्रिये मन्त्रविद्याव्रतोद्भासिभिः मुण्डकङ्काल कापालिभिः दिव्यचर्यानुरूढैः नमस्कार ॐकार स्वाहास्वधाकार वौषड्वषट्कार फट्कार हूङ्कार जातीभिरेतैश्च मन्त्राक्षरोच्चारिभिः चाक्षसूत्रावळीजापिभिः साधकैः पुत्रकैर्मातृभिर्मण्डले दीक्षितैर्योगिभिः योगिनीवृन्दमेलापकैः रुद्रक्रीडालसैः पूज्यसे योगिनां योगसिद्धिप्रदे देवि त्वं पद्मपत्रोपमैर्लोचनैः स्नेहपूर्णैस्तु यं पश्यसे तस्य दिव्यान्तरिक्षस्थिता सप्तपाताल षट्खेचरी सिद्धिरव्याहता वर्तते |

भक्तितो यः पठेद्दण्डकं एककालं द्विकालं त्रिकालं शुचिः संस्मरेद्यः सदा मानवः सोऽपि शस्त्राग्निचौरार्णवे पर्वताग्रेऽपि संरक्षसे देवि पुत्रानुरागान् महालक्ष्मि ये हेमचौरान्यदारानुसक्तांश्च ब्रह्मघ्न गोघ्ना महादोषदुष्टा विमुञ्चन्ति संस्मृत्य देवि त्वदीयं मुखं पूर्णचन्द्रानुकारं स्फुरद्दिव्यमाणिक्य सत्कुण्डलोद्घृष्ट गण्डस्थलं येऽपि बद्धा दृढैर्बन्धनैः नागपाशैः भुजाबद्ध पादार्गळैस्तेऽपि त्वन्नामसङ्कीर्तनाद्देवि मुञ्चन्ति घोरैर्महाव्याधिभिः संस्मृत्य पादारविन्दद्वयं ते महाकालि कालग्नितेजःप्रभे स्कन्दगोविन्दब्रह्मेन्द्र चन्द्रार्कपुष्पायुधैः मौलिमालालि सत्पद्मकिञ्जल्कसत्किञ्जरैः सेव्यसे सर्ववीराम्बिके भैरवी भैरवस्ते शरण्यागतोऽहं क्षमस्वापराधं क्षमस्वापराधं शिवे ||

No comments:

Post a Comment