Sunday, October 3, 2010

GORAKH SATAKAM

गोरक्ष-शतकम्


This version is taken from Swami Kuvalayananda and S. A. Shukla’s critical edition (Lonavla: Kaivalya Dham, n.d.). Another edition of this text was published by George Weston Briggs in his Gorakhnath and the Kanphata Yogis (1939). Since this text contains significant differences, it is given separately as Gorakña-çatakam 2.


ओं परम-गुरवे गोरक्षनाथाय नमः ।
ओं गोरक्ष-शतकं वक्ष्ये भव-पाश-विमुक्तये ।
आत्म-बोध-करं पुंसां विवेक-द्वार-कुञ्चिकाम् ॥1॥
एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम् ।
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ॥2॥
द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम् ।
शमनं भव-तापस्य योगं भजति सज्जनः ॥3॥
आसनं प्राण-संयामः प्रत्याहारोऽथ धारणा ।
ध्यानं समाधिर् एतानि योगाङ्गानि भवन्ति षट् ॥4॥
आसनानि तु तावन्ति यावत्यो जीव-जातयः ।
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः ॥5॥
चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम् ।
ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥6॥
आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते ।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥7॥
योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् ।
स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्यन् भ्रुवोर् अन्तरम्
एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥8॥
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्
एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ॥9॥
आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ।
योनि-स्थानं द्वयोर् मध्ये काम-रूपं निगद्यते ॥10॥
आधाराख्ये गुद-स्थाने पङ्कजं यच् चतुर्दलम् ।
तन्-मध्ये प्रोच्यते योनिः कामाख्या सिद्ध-वन्दिता ॥11॥
योनि-मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् ।
मस्तके मणिवद् भिन्नं यो जानाति स योगवित् ॥12॥
तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत् ।
चतुरस्रं पुरं वह्नेर् अधो-मेढ्रम् एवाभिधीयते ॥13॥
स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः ।
स्वाधिष्ठानाख्यया तस्मान् मेढ्रम् एवाभिधीयते ॥14॥
तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया ।
तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम् ॥15॥
ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः स्व-गाण्डवत् ।
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ॥16॥
तेषु नाडि-सहस्रेषु द्विसप्ततिर् उदाहृताः ।
प्राधान्यात् प्राण-वाहिन्यो भूयस् तत्र दश स्मृताः ॥17॥
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ।
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ॥18॥
अलम्बुषा कुहूश् चैव शङ्खिनी दशमी स्मृता ।
एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ॥19॥
इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा ।
सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ॥20॥
दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे ।
यशस्विनी वाम-कर्णे चासने वाप्य् अलम्बुषा ॥21॥
कूहुश् च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी ।
एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश नाडिकाः ॥22॥
सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ।
इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः ॥23॥
प्राणापानौ समानश् च ह्य् उदानो व्यान एव च ।
नागः कूर्मश् च कृकरो देवदत्तो धनञ्जयः ॥24॥
नागाद्याः पञ्च विख्याताः प्राणाद्याः पञ्च वायवः ।
एते नाडि-सहस्रेषु वर्तन्ते जीव-रूपिणः ॥25॥
प्राणापान-वशो जीवो ह्य् अधश् चोर्ध्वं च धावति ।
वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते ॥26॥
आक्षिप्तो भुवि दण्डेन यथोच्चलति कन्दुकः ।
प्राणापान-समाक्षिप्तस् तथा जीवोऽनुकृष्यते ॥27॥
रज्जु-बद्धो यथा श्येनो गतोऽप्य् आकृष्यते ।
गुण-बद्धस् तथा जीवः प्राणापानेन कृष्यते ॥28॥
अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति ।
ऊर्ध्वाधः संस्थिताव् एतौ यो जानाति स योगवित् ॥29॥
कन्दोर्ध्वे कुण्डली-शक्तिर् अष्टधा कुण्डली-कृता ।
ब्रह्म-द्वार-मुखं नित्यं मुखेनावृत्य तिष्ठति ॥30॥
प्रबुद्धा वह्नि-योगेन मनसा मारुता हता ।
प्रजीव-गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया ॥31॥
महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम् ।
मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम् ॥32॥
वक्षो-न्यस्त-हनुर् निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा
हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् ।
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै recayed
एषा पातक-नाशिनी सुमहती मुद्रा नॄणां प्रोच्यते ॥33॥
कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा ।
भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी ॥34॥
ऊर्ध्वं मेढ्राद् अधो नाभेर् उड्डियानं प्रचक्षते ।
उड्डियान-जयो बन्धो मृत्यु-मातङ्ग-केसरी ॥35॥
जालन्धरे कृते बन्धे कण्ठ-सङ्कोच-लक्षणे ।
न पीयूषं पतत्य् अग्नौ न च वायुः प्रकुप्यति ॥36॥
पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम् ।
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धो निगद्यते ॥37॥
यतः काल-भयात् ब्रह्मा प्राणायाम-परायणः ।
योगिनो मुनयश् चैव ततः प्राणं निबन्धयेत् ॥38॥
चले वाते चलं सर्वं निश्चले निश्चलं भवेत् ।
योगी स्थाणुत्वम् आप्नोति ततो वायुं निबन्धयेत् ॥39॥
षट्-त्रिंशद्-अङ्गुलं हंसः प्रयाणं कुरुते बहिः ।
वाम-दक्षिण-मार्गेण ततः प्राणोऽभिधीयते ॥40॥
बद्ध-पद्मासनो योगी नमस्कृत्य गुरुं शिवम् ।
नासाग्र-दृष्टिर् एकाकी प्राणायामं समभ्यसेत् ॥41॥
प्राणो देह-स्थितो वायुर् आयामस् तन्-निबन्धनम् ।
एक-श्वास-मयी मात्रा तद् योगी गगनायते ॥42॥
बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ॥43॥
अमृतोदधि-सङ्काशं क्षीरोद-धवल-प्रभम् ।
ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे सुखी भवेत् ॥44॥
प्राणं सूर्येण चाकृष्य पूरयेद् उदरं शनैः ।
कुम्भयित्वा विधानेन भूयश् चन्द्रेण रेचयेत् ॥45॥
प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम् ।
ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत् ॥46॥
रेचकः पूरकश् चैव कुम्भकः प्रणवात्मकः ।
प्राणायामो भवेत् त्रेधा मात्रा द्वादश-संयुतः ॥47॥
द्वादशाधमके मात्रा मध्यमे द्विगुणास् ततः ।
उत्तमे त्रिगुणा मात्राः प्राणायामस्य निर्णयः ॥48॥
अधमे च घनो घर्मः कम्पो भवति मध्यमे ।
उत्तिष्ठत्य् उत्तमे योगी बद्ध-पद्मासनो मुहुः ॥49॥
अङ्गानां मर्दनं शस्तं श्रम-संजात-वारिणा ।
कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत् ॥50॥
मन्दं मन्दं पिबेद् वायुं मन्दं मन्दं वियोजयेत् ।
नाधिकं स्तम्भयेद् वायुं न च शीघ्रं विमोचयेत् ॥51॥
ऊर्ध्वम् आकृष्य चापानं वातं प्राणे नियोजयेत् ।
मूर्धानं नीयते शक्त्या सर्व-पापैः प्रमुच्यते ॥52॥
प्राणायामो भवत्य् एवं पातकेन्धन-पातकः ।
एनोम्बुधि-महा-सेतुः प्रोच्यते योगिभिः सदा ॥53॥
आसनेन रुजो हन्ति प्राणायामेन पातकम् ।
विकारं मानसं योगी प्रत्याहारेण सर्वदा ॥54॥
चन्द्रामृत-मयीं धारां प्रत्याहारति भास्करः ।
तत्-प्रत्याहरणं तस्य प्रत्याहारः स उच्यते ॥55॥
एका स्त्री भुज्यते द्वाभ्याम् आगता सोम-मण्डलात् ।
तृतीयो यो भवेत् ताभ्यां स भवत्य् अजरामरः ॥56॥
नाभिदेशे भवत्य् एको भास्करो दहनात्मकः ।
अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः ॥57॥
वर्षत्य् अधोमुखश् चन्द्रो ग्रसत्य् ऊर्ध्व-मुखो रविः ।
ज्ञातव्यं करणं तत्र येन पीयूषम् आप्यते ॥58॥
ऊर्ध्व-नाभिर् अधस् तालु ऊर्ध्व-भानुर् अधः शशी ।
करणं विपरीताख्यं गुरु-वक्त्रेण लभ्यते ॥59॥
त्रिधा बद्धो वृषो यत्र रौरवीति महास्वनम् ।
अनाहतं च तच् चक्रं हृदये योगिनो विदुः ॥60॥
अनाहतम् अतिक्रम्य चाक्रम्य मणिपूरकम् ।
प्राप्ते प्राणं महापद्मं योगित्वम् अमृतायते ॥61॥
विशब्दः संस्मृतो हंसो निर्मलः शुद्ध उच्यते ।
अतः कण्ठे विशुद्धाख्ये चक्रं चक्र-विदो विदुः ॥62॥
विशुद्धे परमे चक्रे धृत्वा सोम-कला-जलम् ।
मासेन न क्षयं याति वञ्चयित्वा मुखं रवेः ॥63॥
सम्पीड्य रसनाग्रेण राज-दन्त-बिलं महत् ।
ध्यात्वामृतमयीं देवीं षण्-मासेन कविर् भवेत् ॥64॥
अमृतापूर्ण-देहस्य योगिनो द्वि-त्रि-वत्सरात् ।
ऊर्ध्वं प्रवर्तते रेतोऽप्य् अणिमादि-गुणोदयः ॥65॥
इन्धनानि यथा वह्निस् तैल-वर्ति च दीपकः ।
तथा सोमकला-पूर्णं देही देहं न मुञ्चति ॥66॥
आसनेन समायुक्तः प्राणायामेन संयुतः ।
प्रत्याहारेण संयुक्तो धारणां च समभ्यसेत् ॥67॥
हृदये पञ्च-भूतानां धारणां च पृथक् पृथक् ।
मनसो निश्चलत्वेन धारणा च विधीयते ॥68॥
या पृथ्वी हरि-ताल-देश-रुचिरा पीता लकारान्विता
संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी ।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् भुवो धारणा ॥69॥
अर्धेन्दु-प्रतिमं च कुन्द-धवलं कण्ठेऽम्बु-तत्तव्ं स्थितं
यत् पीयूष-व-कार-बीज-सहितं युक्तं सदा विष्णुना ।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा दुर्वह-काल-कूट-जरणा स्याद् वारिणी धारणा ॥70॥
यत् ताल-स्थितम् इन्द्र-गोप-सदृशं तत्त्वं त्रिकोणोज्ज्वलं
तेजो-रेफ-मयं प्रवाल-रुचिरं रुद्रेण यत् सङ्गतम् ।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा वह्नि-जयं सदा विदधते वैश्वानरी धारणा ॥71॥
यद् भिन्नाञ्जन-पुञ्ज-सान्निभम् इदं तत्त्वं भ्रुवोर् अन्तरे
वृत्तं वायुमयं य-कार-सहितं यत्रेश्वरो देवता ।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा ॥72॥
आकाशं सुविशुद्ध-वारि-सदृशं यद् ब्रह्म-रन्ध्रे स्थितं
तत्राद्येन सदा-शिवेन सहितं शान्तं ह-काराक्षरम् ।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा मोक्ष-कवाट-पाटन-पटुः प्रोक्ता नभो-धारणा ॥73॥
स्तम्भनी द्रावणी चैव दहनी भ्रामणी तथा ।
शोषणी च भवन्त्य् एवं भूतानां पञ्च धारणाः ॥74॥
कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः ।
विधाय सततं योगी सर्व-पापैः प्रमुच्यते ॥75॥ सर्वं चिन्ता-समावर्ति योगिनो हृदि वर्तते ।
यत् तत्त्वे निश्चितं चेतस् तत् तु ध्यानं प्रचक्षते ॥76॥
द्विधा भवति तद् ध्यानं स-गुणं निर्गुणं तथा ।
सगुणं वर्ण-भेदेन निर्गुणं केवलं विदुः ॥77॥
आधारं प्रथमं चक्रं तप्त-काञ्चन-सन्निभम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति किल्बिषम् ॥78॥
स्वाधिष्ठानं द्वितीयं तु सन्-माणिक्य-सुशोभनम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति पातकम् ॥79॥
तरुणादित्य-संकाशं चक्रं च मणिपूरकम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा संक्षोभयेज् जगत् ॥80॥
[verse missing]
विद्युत्-प्रभावं हृत्-पद्मे प्राणायाम-विभेदनैः ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ॥82॥
सन्ततं घण्टिका-मध्ये विशुद्धं चामृतोद्भवम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ॥83॥
भ्रुवोर् मध्ये स्थितं देवं स्निग्ध-मौक्तिक-सन्निभम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वाऽनन्दमयो भवेत् ॥84॥
निर्गुणं च शिवं शान्तं गगने विश्वतोमुखम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा दुःखाद् विमुच्यते ॥85॥
गुदं मेढ्रं च नाभिं च हृत्-पद्मे च तद्-ऊर्ध्वतः ।
घण्टिकां लम्पिका-स्थानं भ्रू-मध्ये परमेश्वरम् ॥86॥
निर्मलं गगनाकारं मरीचि-जल-सन्निभम् ।
आत्मानं सर्वगं ध्यात्वा योगी योगम् अवाप्नुयात् ॥87॥
कथितानि यथैतानि ध्यान-स्थानानि योगिनाम् ।
उपाधि-तत्त्व-युक्तानि कुर्वन्त्य् अष्ट-गुणोदयम् ॥88॥
उपाधिश् च तथा तत्त्वं द्वयम् एवम् उदाहृतम् ।
उपाधिः प्रोच्यते वर्णस् तत्त्वम् आत्माभिधीयते ॥89॥
उपाधिर् अन्यथा-ज्ञानं तत्त्वं संस्थितम् अन्यथा ।
समस्तोपाधि-विध्वंसि सदाभ्यासेन योगिनाम् ॥90॥
आत्म-वर्णेन भेदेन दृश्यते स्फाटिको मणिः ।
मुक्तो यः शक्ति-भेदेन सोऽयम् आत्मा प्रशस्यते ॥91॥
निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयम् ।
निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः ॥92॥
शब्दाद्याः पञ्च या मात्रा यावत् कर्णादिषु स्मृताः ।
तावद् एव स्मृतं ध्यानं तत्-समाधिर् अतः परम् ॥93॥
यदा संक्षीयते प्राणो मानसं च विलीयते ।
तदा सम-रसैकत्वं समाधिर् अभिधीयते ॥94॥
[verse missing]
धारणाः पञ्च-नाड्यस् तु ध्यानं च षष्ठि-नाडिकाः ।
दिन-द्वादशकेनैव समाधिः प्राण-संयमः ॥96॥
न गन्धं न रसं रूपं न स्पर्शं न च निःस्वनम् ।
आत्मानं न परं वेत्ति योगी युक्तः समाधिना ॥97॥
खाद्यते न च कालेन बाध्यते न च कर्मणा ।
साध्यते न च केनापि योगी युक्तः समाधिना ॥98॥
निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महत् ।
व्योम-विज्ञानम् आनन्दं ब्रह्म ब्रह्म-विदो विदुः ॥99॥
दुग्धे क्षीरं धृते सर्पिर् अग्नौ वह्निर् इवार्पितः ।
अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ॥100॥
भव-भय-वने वह्निर् मुक्ति-सोपान-मार्गतः ।
अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ॥101॥
गोरक्ष-शतकं समाप्तम् ।

No comments:

Post a Comment