Sunday, October 3, 2010

PANCATANTRAM

पञ्चतन्त्रम्
कथा-मुखम्
ओं नमः श्री-शारदा-गणपति-गुरुभ्यः । महा-कविभ्यो नमः ।
ब्रह्मा रुद्रः कुमारो हरि-वरुण-यमा वह्निर् इन्द्रः कुबेरश्
चन्द्रादित्यौ सरस्वत्य्-उदधि-युग-नगा वायुर् उर्वी-भुजङ्गाः ।
सिद्धा नद्योऽश्विनौ श्रीर् दितिर् अदिति-सुता मातरश् चण्डिकाद्या
वेदास् तीर्थानि यक्षा गण-वसु-मुनयः पान्तु नित्यं ग्रहाश् च ॥
मनवे वाचस्पतये शुक्राय पराशराय स-सुताय ।
चाणक्याय च विदुषे नमोऽस्तु नय-शास्त्र-कर्तृभ्यः ॥1॥
सकलार्थ-शास्त्र-सारं जगति समालोक्य विष्णुशर्मेदम् ।
तन्त्रैः पञ्चभिर् एतच् चकार सुमनोहरं शास्त्रम् ॥2॥
तद् यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थि-सार्थ-कल्प-द्रुमः प्रवर-नृप-मुकुट-मणिम् अजरीचयचर्चितचरण-युगलः सकल-कल्प-पारङ्गतोऽमरशक्तिर् नाम राजा बभूव । तस्य त्रयः पुत्राः परम-दुर्मेधसो वसुशक्तिर् उग्रशक्तिर् अनेकशक्तिश् चेति नामानो बभूवुः ।
अथ राजा तान् शास्त्र-विमुखान् आलोक्य सचिवान् आहूय प्रोवाच—भोः ज्ञातम् एतद् भवद्भिर् यन् ममैते त्रयोऽपि पुत्राः शास्त्र-विमुखा विवेक-हीनाश् च । तद् एतान् पश्यतो मे महद् अपि राज्यं न सौख्यम् आवहति । अथवा साध्व् इदम् उच्यते—
अजात-मृत-मूर्खेभ्यो मृताजातौ सुतौ वरम् ।
यतस् तौ स्वल्प-दुःखाय यावज्-जीवं जडो दहेत् ॥3॥
वरं गर्भ-स्रवो वरम् ऋतुषु नैवाभिगमनं
वरं जातः प्रेतो वरम् अपि च कन्यैव जनिता ।
वरं बन्ध्या भार्या वरम् अपि च गर्भेषु वसतिर्
न चाविदग्धान् रूप-द्रविण-गुण-युक्तोऽपि तनयः ॥4॥
किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ॥5॥
तद् एतेषां यथा बुद्धि-प्रबोधनं भवति तथा कोऽप्य् उपायोऽनुष्ठीयताम् । अत्र च मद्-दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयताम् इति ।
तत्रैकः प्रोवाच—देव द्वादशभिर् वर्षैर् व्याकरणं श्रूयते । ततो धर्म-शास्त्राणि मन्व्-आदीनि अर्थ-शास्त्राणि चाणक्यादीनि काम-शास्त्राणि वात्स्यायनादीनि । एवं च ततो दर्मार्थ-काम-शास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति ।
अथ तन्-मध्यतः सुमतिर् नाम सचिवः प्राह—अशाश्वतोऽयं जीवितव्य-विषयः । प्रभूत-काल-ज्ञेयानि शब्द-शास्त्राणि । तत् सङ्क्षेप-मात्रं शास्त्रं किञ्चिद् एतेषां प्रबोधनार्थं चिन्त्यताम् इति । उक्तं च यतः—
अनन्तपारं किल शब्द-शास्त्रं
स्वल्पं तथायुर् बहवश् च विघ्नाः ।
सारं ततो ग्राह्यम् अपास्य फल्गु
हंसैर् यथा क्षीरम् इवाम्बुध्यात् ॥6॥
तद् अत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकल-शास्त्र-पारङ्गमश् छात्र-संसदि लब्ध-कीर्तिः । तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति इति ।
स राजा तद् आकर्ण्य विष्णुशर्माणम् आहूय प्रोवाच—भो भगवन् मद्-अनुग्रहार्थम् एतान् अर्थ-शास्त्रं प्रति द्राग् यथानन्य-सदृशान् विदधासि तथा कुरु । तदाहं त्वां शासन-शतेन योजयिष्यामि ।
अथ विष्णु-शर्मा तं राजानम् आह—देव श्रूयतां मे तथ्य-वचनम् । नाहं विद्या-विक्रयं शासन-शतेनापि करोमि । पुनर् एतांस् तव पुत्रान् मास-षट्केन यदि नीति-शास्त्रज्ञान् न करोमि ततः स्व-नाम-त्यागं करोमि ।
अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा स-सचिवः प्रहृष्टो विस्मयान्वितस् तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिम् आजगाम । विष्णुशर्मणापि तान् आदाय तद्-अर्थं मित्र-भेद-मित्र-प्राप्ति-काकोलूकीय-लब्ध-प्रणाश-अपरीक्षित-कारकाणि चेति पञ्च-तन्त्राणि रचयित्वा पाठितास् ते राजपुत्राः । तेऽपि तान्य् अधीत्य मास-षट्केन यथोक्ताः संवृत्ताः । ततः प्रभृत्य् एतत् पञ्चतन्त्रकं नाम नीति-शास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम् । किं बहुना—
अधीते य इदं नित्यं नीति-शास्त्रं शृणोति च ।
न पराभवम् आप्नोति शक्राद् अपि कदाचन ॥7॥
इति कथा-मुखम् ।
--o)0(o--
i.
मित्र-भेदः
वर्धमान-वृत्तान्तः
अथातः प्रारभ्यते मित्र-भेदो नाम प्रथमं तन्त्रम् । यस्यायम् आदिमः श्लोकः—
वर्धमानो महान् स्नेहः सिंह-गो-वृषयोर् वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥1॥
तद् यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जित-भूरि-विभवो वर्धमानको नाम वणिक्-पुत्रो बभूव । तस्य कदाचिद् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना । तत् प्रभूतेऽपि वित्तेऽर्थोपायाश् चिन्तनीयाः कर्तव्याश् चेति । यत उक्तं च—
नहि तद् विद्यते किंचिद् यद् अर्थेन न सिद्ध्यति ।
यत्नेन मतिमांस् तस्माद् अर्थम् एकं प्रसाधयेत् ॥2॥
यस्यार्यस् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः ।
यस्यार्थाः स पुमां लोके यस्यार्थाः स च पण्डितः ॥3॥
न सा विद्या न तद् दानं न तच् छिल्पं न सा कला ।
न तत् स्थैर्यं हि धनिनां याचकैर् यन् न गीयते ॥4॥
इह लोके हि धनिनां परोऽपि स्वजनायते ।
स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥5॥
अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्य इतस् ततः ।
प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥6॥
पूज्यते यद् अपूज्योऽपि यद् अगम्योऽपि गम्यते ।
वन्द्यते यद् अवन्द्योऽपि स प्रभावो धनस्य च ॥7॥
अशनाद् इन्द्रियाणीव स्युः कार्याण्य् अखिलान्य् अपि ।
एतस्मात् कारणाद् वित्तं सर्व-साधनम् उच्यते ॥8॥
अर्थार्थी जीव-लोकोऽयं श्मशानम् अपि सेवते ।
त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः ॥9॥
गत-वयसाम् अपि पुंसां येषाम् अर्था भवन्ति ते तरुणाः ।
अर्थे तु ये हीना वृद्धास् ते यौवनेऽपि स्युः ॥10॥
स चार्थः पुरुषाणां षड्भ्र् उपायैर् भवति भिक्षाया नृप-सेवया कृषि-कर्मणा विद्योपार्जनेन व्यवहारेण वणिक्-कर्मणा वा । सर्वेषाम् अपि तेषां वाणिज्येनातिरस्कृतोऽर्थ-लाभः स्यात् । उक्तं च यतः—
कृता भिक्षानेकैर् वितरति नृपो नोचितम् अहो
कृषिः क्लिष्टा विद्या गुरु-विनय-वृत्त्यातिविषमा ।
कुसीदाद् दारिद्र्यं परकरगत-ग्रन्थि-शमनान्
न मन्ये वाणिज्यात् किम् अपि परमं वर्तनम् इह ॥11॥
उपायानां च सर्वेषाम् उपायः पण्य-संग्रहः ।
धनार्थं शस्यते हे एकस् तद्-अन्यः संशयात्मकः ॥12॥
तच् च वाणिज्यं सप्त-विधम् अर्थागमाय स्यात् । तद् यथा गान्धिक-व्यवहारः, निक्षेप-प्रवेशः, गोष्ठिक-कर्म, परिचित-ग्राहकागमः, मिथ्या-क्रय-कथनम्, कूट-तुला-मानम्, देशान्तराद् भाण्डानयनं चेति । उक्तं च—
पण्यानां गान्धिकं पण्यं किम् अन्यैः काञ्चनादिभिः ।
यत्रैकेन च यत् क्रीतं तच् छतेन प्रदीयते ॥13॥
निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्व-देवताम् ।
निक्षेपी म्रियते तुभ्यं प्रदास्याम्य् उपयाचितम् ॥14॥
गोष्ठिक-कर्म-नियुक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः ।
वसुधा वसु-सम्पूर्णा मयाद्य लब्धा किम् अन्येन ॥15॥
परिचितम् आगच्छन्तं ग्राहकम् उत्कण्ठ्या विलोकयासौ ।
हृष्यति तद्-धन-लब्धो यद्वत् पुत्रेण जातेन ॥16॥
अन्यच् च—
पूर्णापूर्णे माने परिचित-जन-वञ्चनं तथा नित्यम् ।
मिथ्या-क्रयस्य कथनं प्रकृतिर् इयं स्यात् किरातानाम् ॥17॥
द्विगुणं त्रिगुणं वित्तं भाण्ड-क्रय-विचक्षणाः ।
प्राप्नुवन्त्य् उद्यमाल् लोका दूर-देशान्तरं गताः ॥18॥
इत्य् एवं सम्प्रधार्य मथुरा-गामीनि भाण्डान्य् आदाय शुभायां तिथौ गुरु-जनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गल-वृषभ संजीवक-नन्दक-नामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोर् एकः संजीवकाभिधानो यमुना-कच्छम् अवतीर्णः सम्पङ्क-पूरम् आसाद्य कलित-चरणो युग-भङ्गं विधाय विषसाद ।
अथ तं तद्-अवस्थम् आलोक्य वर्धमानः परं विषादम् आगमत् । तद् अर्थं च स्नेहार्द्र-हृदयस् त्रि-रात्रं प्रयाण-भङ्गम् अकरोत् । अथ तं विषण्णम् आलोक्य साऋथिकैर् अभिहितम्— भोः श्रेष्ठिन् ! किम् एवं वृषभस्य कृते सिंह-व्याघ्र-समाकुले बह्व्-अपायेऽस्मिन् वने समस्त-सार्थस् त्वया सन्देहे नियोजितः । उक्तं च—
न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः ।
एतद् एवात्र पाण्डित्यं यत् स्वल्पाद् भूरि-रक्षणम् ॥19॥
अथासौ तद् अवधार्य संजीवकस्य रक्षा-पुरुषान् निरूप्याशेष-सार्थं नीत्वा प्रस्थितः । अथ रक्षा-पुरुषा अपि बह्व्-अपायं तद्-वनं विदित्वा संजीवकं परित्यज्य पृष्ठतो गत्वाऽन्येद्युस् तं सार्थवाहं मिथ्याहुः— स्वामिन्, मृतोऽसौ संजीवकः । अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति ।
तच् छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्र-हृदयस् तस्यौर्ध्व-देहिक-क्रिया वृषोत्सर्गादिकाः सर्वाश् चकार । संजीवकोऽप्य् आयुः-शेषतया यमुना-सलिल-मिश्रैः शिशिरतरवातैर् आप्यायित-शरीरः कथंचिद् अप्य् उत्थाय यमुना-तटम् उपपेदे । तत्र
मरकत-सदृशानि बाल-तृणाग्राणि भक्षयन् कतिपयैर् अहोभिर् हर-वृषभ इव पीनः ककुद्मान् बलवांश् च संवृत्तः । प्रत्यहं वल्मीक-शिखराग्राणि शृङ्गाभ्यां विदारयन् गर्जमान आस्ते । साधु चेदम् उच्यते—
अरक्षितं तिष्ठति देव-रक्षितं
सुरक्षितं देव-हतं विनश्यति ।
जीवत्य् अनाथोऽपि वने विसर्जितः
कृत-प्रयत्नोऽपि गृहे विनश्यति ॥20॥
अथ कदाचित् पिङ्गलको नाम सिंहः सर्व-मृग-परिवृतः पिपासाकुल उदक-पानार्थं यमुना-तटम् अवतीर्णः संजीवकस्य गम्भीरतर-रावं दूराद् एवाशृणोत् । तच् छ्रुत्वाऽतीव व्याकुल-हृदयः ससाध्वसम् आकारं प्रच्छाद्य बट-तले चतुर्-मण्डलावस्थानेनावस्थितः । चतुर्मण्डलावस्थानं त्व् इदं— सिंहः सिंहानुयायिनः काकरवाः किवृत्ता इति ।
अथ तस्य करटक-दमनक-नामानौ द्वौ शृगालौ मन्त्रि-पुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनकोऽब्रवीत्— भद्र करटक, अयं तावद् अस्मत्-स्वामी पिङ्गलक उदक-ग्रहणार्थं यमुना-कच्छम् अवतीर्य स्थितः । स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूह-रचनां विधाय दौर्मनस्येनाभिभूतोऽत्र बट-तले स्थितः ।
करटक आह— भद्र किम् आवयोर् अनेन व्यापारेण उक्तं च यतः—
अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति ।
स एव निधनं याति कीलोत्पाटीव वानरः ॥21॥
कथा 1
कीलोत्पाटि-वानर-कथा
कस्मिंश्चिन् नगराभ्याशे केनापि वणिक्-पुत्रेण तरु-खण्ड-मध्ये देवतायतनं कर्तुम् आरब्धम् । तत्र च ये कर्मकराः स्थापनादयः । ते मध्याह्न-बेलायाम् आहारार्थं नगर-मध्ये गच्छन्ति । अथ कदाचित् तत्रानुषङ्गिकं वानर-यूथम् इतश् चेतश् च परिभ्रमद् आगतम् । तत्रैकस्य कस्यचिच् छिल्पिनोऽर्ध-स्फाटितोऽञ्जन-वृक्ष-दारुमयः स्तम्भः खदिर-कीलकेन मध्य-निहितेन तिष्ठति । एतस्मिन्न् अन्तरे ते वानरास् तरु-शिखर-प्रसाद-शृङ्ग-दारु-पर्यन्तेषु यथेच्छया क्रीडितुम् आरब्धाः । एकश् च तेषां प्रत्यासन्न-मृत्युश् चापल्यात् तस्मिन्न् अर्ध-स्फोटित-स्तम्भे उपविश्य पाणिभ्यां कीलकं संगृह्य यावद् उत्पादयितुम् आरेभे तावत् तस्य स्तम्भ-मध्य-गत-वृषणस्य स्व-स्थानाच् चलित-कीलकेन यद् वृत्तं तत् प्राग् एव निवेदितम् । अतोऽहं ब्रवीमि— अव्यापारेषु इति । आवयोर् भक्षित-शेष आहारोऽस्त्य् एव । तत् किम् अनेन व्यापारेण । दमनक आह तत् किं भवान् आहारार्थी केवलम् एव । तन् न युक्तम् । उक्तं च—
सुहृदाम् उपकारणाद् द्विषताम् अप्य् अपकारणात् ।
नृप-संश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम् ॥22॥
किं च—
यस्मिञ् जीवन्ति जीवन्ति बहवः सोऽत्र जीवतु ।
वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदर-पूरणम् ॥23॥
तथा च—
यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर्
विज्ञान-शौर्य-विभवार्य-गुणैः समेतम् ।
तन् नाम जीवितम् इह प्रवदन्ति तज्-ज्ञाः
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥24॥
यो नात्मना न च परेण च बन्धु-वर्गे
दीने दयां न कुरुते न च मर्त्य-वर्गे ।
किं तस्य जीवित-फलं हि मनुष्य-लोके
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥25॥
सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः ।
सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥26॥
किं च—
किं तेन जातु जातेन माटुर् यौवन-हारिणा ।
आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥27॥
परिवर्तिनि संसारे मृतः को वा न जायते ।
जातस् तु गण्यते सोऽत्र यः स्फुरेच् च श्रियाधिकः ॥28॥
किं च—
जातस्य नदी-तीरे तस्यापि तृणस्य जन्म-साफल्यम् ।
यत् सलिल-मज्जनाकुल-जन-हस्तालम्बनं भवति ॥29॥
तथा च—
स्तिमितोन्नत-सञ्चारा जन-सन्ताप-हारिणः ।
जायन्ते विरला लोके जलदा इव सज्जनाः ॥30॥
निरतिशयं गरिमाणं तेन
जनन्याः स्मरन्ति विद्वांसः ।
यत् कम् अपि वहति गर्भं
महताम् अपि यो गुरुर् भवति ॥31॥
अप्रकटीकृत-शक्तिः शक्तोऽपि जनस् तिरस्क्रियां लभते ।
निवसन्न् अन्तर्-दारुणि लङ्घ्यो वह्निर् न तु ज्वलितः ॥32॥
करटक आह— आवां तावद् अप्रधानौ तत् किम् आवयोर् अनेन व्यापरेण ।
उक्तं च—
अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः ।
न केवलम् असंमानं लभते च विडम्बनम् ॥33॥
तथा च—
वचस् तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् ।
स्थायी भवति चात्यन्तं रागः शुक्ल-पटे यथा ॥34॥
दमक आह— मा मैवं वद ।
अप्रधानः प्रधानः स्यात् सेवते यदि पार्थिवम् ।
प्रधानोऽप्य् अप्रधानः स्याद् यदि सेवा-विवर्जितः ॥35॥
यत उक्तं च—
आसन्नम् एव नृपतिर् भजते मनुष्यं
विद्या-विहीनम् अकुलीनम् असंस्कृतं वा ।
प्रायेण भूमि-पतयः प्रमदा लताश् च
यत् पार्श्वतो भवति तत् परिवेष्टयन्ति ॥36॥
तथा च—
कोप-प्रसाद-वस्तूनि ये विचिन्वन्ति सेवकाः ।
आरोहन्ति शनैः पश्चाद् धुन्वन्तम् अपि पार्थिवम् ॥37॥
विद्यावतां महेच्छानां शिल्प-विक्रम-शालिनाम् ।
सेवा-वृत्ति-विदां चैव नाश्रयः पार्थिवं विना ॥38॥
ये जात्य्-आदि-महोत्साहान् नरेन्द्रान् नोपयान्ति च ।
तेषाम् आमरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥39॥
ये च प्राहुर् दुरात्मानो दुराराध्या महीभुजः ।
प्रमादालस्य-जाड्यानि ख्यापितानि निजानि तैः ॥40॥
सर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर् वशीकृतान् ।
राजेति कियती मात्रा धीमताम् अप्रमादिनाम् ॥41॥
राजानम् एव संश्रित्य विद्वान् याति परां गतिम् ।
विना मलयम् अन्यत्र चन्दनं न प्ररोहति ॥42॥
धवलान्य् आतपत्राणि वाजिनश् च मनोरमाः ।
सदा मत्ताश् च मातङ्गाः प्रसन्ने सति भूपतौ ॥43॥
करटक आह— अथ भवान् किं कर्तुमनाः ?
सोऽब्रवीत्— अद्यास्मत्-स्वामी पिङ्गलको भीतो भीत-परिवारश् च वर्तते । तदैनं गत्वा भय-कारणं विज्ञाय सन्धि-विग्रह-यान-आसन-संश्रय-द्वैधी-भावानाम् एकतमेन संविधास्ये ।
करटक आह— कथं वेत्ति भवान् यद् भयाविष्टोऽयं स्वामी ?
सोऽब्रवीत्— ज्ञेयं किम् अत्र ? यत उक्तं च—
उदीरितोऽर्थः पशुनापि गृहते
हयाश् च नागाश् च वहन्ति चोदिताः ।
अनुक्तम् अप्य् ऊहति पण्डितो जनः
परेङ्गित-ज्ञान-फला हि बुद्धयः ॥44॥
तथा च मनुः (8.26)—
आकारैर् इङ्गितैर् गत्या चेष्टया भाषणेन च ।
नेत्र-वक्त्र-विकारैश् च लक्ष्यतेऽन्तर्गतं मनः ॥45॥
तद् अद्यैनं भयाकुलं प्राप्य स्व-बुद्धि-प्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्य-पदवीं समासादयिष्यामि ।
करटक आह— अनभिज्ञो भवान् सेवा-धर्मस्य । तत् कथम् एनं वशीकरिष्यसि ?
सोऽब्रवीत्— कथम् अहं सेवानभिज्ञः ? मया हि तातोत्सङ्गे क्रीडताभ्यागत-साधूनां नीति-शास्त्रं पठता यच् छ्रुतं सेवा-धर्मस्य सारं तद् हृदि स्थापितम् । श्रूयतां तच् चेदम्—
सुवर्ण-पुष्पितां पृथ्वीं विचिन्वन्ति नरास् त्रयः ।
शूरश् च कृत-विद्यश् च यश् च जानाति सेवितुम् ॥46॥
सा सेवा या प्रभु-हिता ग्राह्या वाक्य-विशेषतः ।
आश्रयेत् पार्थिवं विद्वांस् तद्-द्वारेणैव नान्यथा ॥47॥
यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः ।
न हि तस्मात् फलं किञ्चित् सुकृष्टाद् ऊषराद् इव ॥48॥
द्रव्य-कृति-हीनोऽपि सेव्यः सेव्य-गुणान्वितः ।
भवत्य् आजीवनं तस्मात् फलं कालान्तराद् अपि ॥49॥
अपि स्थाणुवद् आसीनः शुष्यन् परिगतः क्षुधा ।
न त्व् अज्ञानात्म-सम्पन्नाद् वृत्तिम् ईहते पण्डितः ॥50॥
सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् ।
आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥51॥
यस्याश्रित्य विश्रामं क्षुधार्ता यान्ति सेवकाः ।
सोऽर्कवन् नृपतिस् त्याज्यः सदा पुष्प-फलोऽपि सन् ॥52॥
राज-मातरि देव्यां च कुमारे मुख्य-मन्त्रिणि ।
पुरोहिते प्रतीहारे सदा वर्तेत राजवत् ॥53॥
जीवेति प्रब्रुवन् प्रोक्तः कृत्याकृत्य-विचक्षणः ।
करोति निर्विकल्पं यः स भवेद् राज-वल्लभः ॥54॥
प्रभु-प्रसादजं वित्तं सुप्राप्तं यो निवेदयेत् ।
वस्त्राद्यं च दधात्य् अङ्गे स भवेद् राज-वल्लभः ॥55॥
अन्तः-पुर-चरैः सार्धं यो न मन्त्रं समाचरेत् ।
न कलत्रैर् नरेन्द्रस्य स भवेद् राज-वल्लभः ॥56॥
द्यूतं यो यम-दूताभं हालां हालाहलोपमम् ।
पश्येद् दारान् वृथाकारान् स भवेद् राज-वल्लभः ॥57॥
युद्ध-कालेऽग्रणीर् यः स्यात् सदा पृष्ठानुगः पुरे ।
प्रभोर् द्वाराश्रितो हर्म्ये स भवेद् राज-वल्लभः ॥58॥
सम्मतोऽहं विभोर् नित्यम् इति मत्वा व्यतिक्रमेत् ।
कृच्छ्रेष्व् अपि न मर्यादां स भवेद् राज-वल्लभः ॥59॥
द्वेषि-द्वेष-परो नित्यम् इष्टानाम् इष्ट-कर्म-कृत् ।
यो नरो नर-नाथस्य स भवेद् राज-वल्लभः ॥60॥
प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुना न यः ।
न समीपे हसत्य् उच्चैः स भवेद् राज-वल्लभः ॥61॥
उप् रणं शरणं तद्वन् मन्यते भय-वर्जितः ।
प्रवासं स्व-पुरावासं स भवेद् राज-वल्लभः ॥62॥
न कुर्यान् नरनाथस्य योषिद्भिः सह संगतिम् ।
न निन्दां न विवादं च स भवेद् राज-वल्लभः ॥63॥
करटक आह— अथ भवांस् तत्र गत्वा किं तावत् प्रथमं वक्ष्यति तत् तावद् उच्यताम् ।
दमनक आह—
उत्तराद् उत्तरं वाक्यं वदतां सम्प्रजायते ।
सुवृष्टि-गुण-सम्पन्नाद् बीजाद् बीजम् इवापरम् ॥64॥
अपाय-सन्दर्शनजां विपत्तिम्
उपाय-सन्दर्शनजां च सिद्धिम् ।
मेधाविनो नीति-गुण-प्रयुक्तां
पुरः स्फुरन्तीम् इव वर्णयन्ति ॥65॥
एकेषां वाचि शुकवद् अन्येषां हृदि मूकवत् ।
हृदि वाचि तथान्येषां वल्गु वल्गन्तिउ सूक्तयः ॥66॥
न च अहम् अप्राप्त-कालं वक्ष्ये । आकर्णितं मया नीति-सारं पितुः पूर्वम् उत्सङ्गं हि निषेवता ।
अप्राप्त-कालं वचनं बृहस्पतिर् अपि ब्रुवन् ।
लभते बह्व्-अवज्ञानम् अपमानं च पुष्कलम् ॥67॥
करटक आह—
दुराराध्या हि राजानः पर्वता इव सर्वदा ।
व्यालाकीर्णाः सुविषमाः कठिना दुष्ट-सेविताः ॥68॥
तथा च—
भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूर-चेष्टिताः ।
सुदुष्टा मन्त्र-साध्याश् च राजानः पन्नगा इव ॥69॥
द्वि-जिह्वाः क्रूर-कर्माणोऽनिष्ठाश् छिद्रानुसारिणः ।
दूरतोऽपि हि पश्यन्ति राजानो भुजगा इव ॥70॥
स्वल्पम् अप्य् अपकुर्वन्ति येऽभीष्टा हि महीपतेः ।
ते वह्नाव् इव दह्यन्ते पतङ्गाः पाप-चेतसः ॥71॥
दुरारोहं पदं राज्ञां सर्व-लोक-नमस्कृतम् ।
स्वल्पेनाप्य् अपकारेण ब्राह्मण्यम् इव दुष्यति ॥72॥
दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः ।
तिष्ठन्त्य् आप इवाधारे चिरम् आत्मनि संस्थिताः ॥73॥
दमनक आह— सत्यम् एतत् परम् । किन्तु—
यस्य यस्य हि यो भावस् तेन तेन समाचरेत् ।
अनुप्रविश्य मेधावी क्षिप्रम् आत्म-वशं नयेत् ॥74॥
भर्तुश् चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् ।
राक्षसाश् चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥75॥
सरुषि नृपे स्तुति-वचनं तद्-अभिमते प्रेम तद्-द्विषि द्वेषः ।
तद्-दानस्य च शंसा अमन्त्र-तन्त्रं वशीकरणम् ॥76॥
करटक आह— यद्य् एवम् अभिमतं तर्हि शिवास् ते पन्थानः सन्तु । यथाभिलषितम् अनुष्ठीयताम् । सोऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे ।
अथागच्छन्तं दमनकम् आलोक्य पिङ्गलको द्वास्थम् अब्रवीत्— अपसार्यतां वेत्र-लता । अयम् अस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकोऽव्याहत-प्रवेशः । तत् प्रवेश्यतां द्वितीय-मण्डल-भागी । इति ।
स आह— यथावादीद् भवान् इति ।
अथोपसृत्य दमनको निर्दिष्ट आसने पिङ्गलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः । स तु तस्य नक-कुलिशालङ्कृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरः-सरम् उवाच— अपि शिवं भवतः । कस्माच् चिराद् दृष्टोऽसि ?
दमनक आह— न किंचिद् देव-पादानाम् अस्माभिः प्रयोजनम् । परं भवतां प्राप्त-कालं वक्तव्यम् यत उत्तम-मध्यमाधमैः सर्वैर् अपि राज्ञां प्रयोजनम् । उक्तं च—
दन्तस्य निष्कोषणकेन नित्यं
कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां
किम् आङ्ग वाग्घ-स्तवता नरेण ॥77॥
तथा वयं देव-पादानाम् अन्वयागता भृत्या आपत्स्व् अपि पृष्ठ-गामिनो यद्यपि स्वम् अधिकारं न लभामहे तथापि देव-पादानाम् एतद् युक्तं न भवति । उक्तं च—
स्थानेष्व् एव नियोक्तव्या भृत्या आभरणानि च ।
न हि चूडामणिः पादे प्रभवामीति बध्यते ॥78॥
यतः—
अनभिज्ञो गुणानां यो न भृत्यैर् अनुगम्यते ।
धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥79॥
उक्तं च—
असमैः समीयमानः समैश् च
परिहीयमाण-सत्-कारः ।
धुरि यो न युज्यमानस् त्रिभिर्
अर्थ-पतिं त्यजति भृत्यः ॥80॥
यच् चाविवेकितया राज्ञा भृत्यानुत्तम-पद-योग्यान् हीनाधम-स्थाने नियोजयति, न ते तत्रैव स भूपतेर् दोषो न तेषाम् । उक्तं च—
कनक-भूषण-सङ्ग्रहणोचितो
यदि मणिस् त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि स शोभते
भवति योजयितुर् वचनीयता ॥81॥
यच् च स्वाम्य् एवं वदति चिराद् दृश्यते । तद् अपि श्रूयताम्—
सव्य-दक्षिणयोर् यत्र विशेषो नास्ति हस्तयोः ।
कस् तत्र क्षणम् अप्यार्यो विद्यमान-गतिर् भवेत् ॥82॥
काचे मणिर् मणौ काचो येषां बुद्धिर् विकल्पते ।
न तेषां सन्निधौ भृत्यो नाम-मात्रोऽपि तिष्ठति ॥83॥
परीक्षका यत्र न सन्ति देशे
नार्घन्ति रत्नानि समुद्रजानि ।
आभीर-देशे किल चन्द्रकान्तं
त्रिभिर् वराटैर् विपणन्ति गोपाः ॥84॥
लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् ।
यत्र नास्ति कथं तत्र क्रियते रत्न-विक्रयः ॥85॥
निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते ।
तत्रोद्यम-समर्थानाम् उत्साहः परिहीयते ॥86॥
न विना पार्थिवो भृत्यैर् न भृत्याः पार्थिवं विना ।
तेषां च व्यवहारोऽयं परस्पर-निबन्धनः ॥87॥
भृत्यैर् विना स्वयं राजा लोकानुग्रह-कारिभिः ।
मयूखैर् इव दीप्तांशुस् तेजस्व्य् अपि न शोभते ॥88॥
अरैः सन्धार्यते नाभिर् नाभौ चाराः प्रतिष्ठिताः ।
स्वामि-सेवकयोर् एवं वृत्ति-चक्रं प्रवर्तते ॥89॥
शिरसा विधृता नित्यं स्नेहेन परिपालिताः ।
केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥90॥
राजा तुष्टो हि भृत्यानाम् अर्थ-मात्रं प्रयच्छति ।
ते तु संमान-मात्रेण प्राणैर् अप्य् उपकुर्वते ॥91॥
एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः ।
कुलीनाः शौर्य-संयुक्ताः शक्ता भक्ताः क्रमागताः ॥92॥
यः कृत्वा सुकृतं राज्ञो दुष्करं हितम् उत्तमम् ।
लज्जया वक्ति नो किञ्चित् तेन राजा सहायवान् ॥93॥
यस्मिन् कृत्यं समावेश्य निर्विशङ्केन चेतसा ।
आस्यते सेवकः स स्यात् कलत्रम् इव चापरम् ॥94॥
योऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा ।
पृष्ठः सत्यं मितं ब्रूते स भृत्योऽर्हो महीभुजाम् ॥95॥
अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः ।
यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥96॥
ताडितोऽपि दुरुक्तोऽपि दण्डितोऽपि महीभुजा ।
यो न चिन्तयते पापं स भृत्योऽर्हो महीभुजाम् ॥97॥
न गर्वं कुरुते माने नापमाने च तप्यते ।
स्वाकारं रक्षयेद् यस् तु स भृत्योऽर्हो महीभुजाम् ॥98॥
न क्षुधा पीड्यते यस् तु निद्रया न कदाचन ।
न च शीतातपाद्यैश् च स भृत्योऽर्हो महीभुजाम् ॥99॥
श्रुत्वा सांग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति ।
प्रसन्नास्यो भवेद् यस् तु स भृत्योऽर्हो महीभुजाम् ॥100॥
सीमा वृद्धिं समायाति शुक्ल-पक्ष इवोडुराट् ।
नियोग-संस्थिते यस्मिन् स भृत्योऽर्हो महीभुजाम् ॥101॥
सीमा संकोचम् आयाति वह्नौ चर्म इवाहितम् ।
स्थिते यस्मिन् स तु त्याज्यो भृत्यो राज्यं समीहता ॥102॥
तथा शृगालोऽयम् इति मन्यमानेन ममोपरि स्वामिना यद्य् अवज्ञा क्रियते तद् अप्य् अयुक्तम् । उक्तं च यतः—
कौशेयं कृमिजं सुवर्णम् उपलाद् दुर्वापि गोरोमतः
पङ्कात् तामरसं शशाङ्क उदधेर् इन्दीवरं गोमयात् ।
काष्ठाद् अग्निर् अहेः फणाद् अपि मणिर् गो-पित्ततो रोचना
प्राकाश्यं स्व-गुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥103॥
मूषिका गृह-जातापि हन्तव्या स्वाप-कारिणी ।
भक्ष्य-प्रदानैर् जारो हितकृत् प्राप्यते जनैः ॥104॥
एरण्ड-भिण्डार्क-नलैः प्रभूतैर् अपि सञ्चितैः ।
दारु-कृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥105॥
किं भक्तेनासमर्थेन किं शक्तेर्नापकारिणा ।
भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि ॥106॥
पिङ्गलक आह— भवत्व् एवं तावत् । असमर्थः समर्थो वा चिरन्तनस् त्वम् अस्माकं मन्त्रि-पुत्रः । तद् विश्रब्धं ब्रूहि यत् किञ्चिद् वक्तुकामः ।
दमनक आह— देव जिज्ञाप्यं किञ्चिद् अस्ति ।
पिङ्गलक आह— तन् निवेदयाभिप्रेतम् ।
सोऽब्रवीत्—
अपि स्वल्पतरं कार्यं यद् भवेत् पृथिवी-पतेः ।
तन् न वाच्यं सभा-मध्ये प्रोवाचेदं बृहस्पतिः ॥107॥
तद् ऐकान्तिके मद्-विज्ञाप्यम् आकर्णयन्तु देव-पादाः । यतः—
षट्-कर्णो भिद्यते मन्त्रश् चतुष्कर्णः स्थिरो भवेत् ।
तस्मात् सर्व-प्रयत्नेन षट्कर्णं वर्जयेत् सुधीः ॥108॥
अथ पिङ्गलकाभिप्रायज्ञा व्याघ्र-द्वीपि-वृक-पुरःसरा सर्वेऽपि तद्-वचः समाकर्ण्य संसदि तत्-क्षणाद् एव दूरीभूताः । ततश् च दमनक आह— उदक-ग्रहणार्थं प्रवृत्तस्य स्वामिनः किम् इह निवृत्त्यावस्थानम् ।
पिङ्गलक आह सविलक्ष-स्मितम्— न किञ्चिद् अपि ।
सोऽब्रवीत्— देव यद्य् अनाख्येयं तत् तिष्ठतु । उक्तं च—
दरिषु किञ्चित् स्वजनेषु किञ्चिद्
गोप्यं वयस्येषु सुतेषु किञ्चित् ।
युक्तं न वा युक्तम् इदं विचिन्त्य
vaded vipaçcin mahato'nurodhät ||[*100]
तच् छ्रुत्वा पिङ्गलकश् चिन्तयामास— योग्योऽयं दृश्यते । तत् कथयाम्य् एतस्याग्रे आत्मनोऽभिप्रायम् । उक्तं च—
स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये ।
सुहृदि निरन्तर-चित्ते निवेद्य दुःखं सुखी भवति ॥[*101]
भो दमनक शृणोषि शब्दं दूरान् महान्तम् ।
सोऽब्रवीत्— स्वामिन् शृणोमि । तत् किम् ।
पिङ्गलक आह— भद्र अहम् अस्माद् वनाद् गन्तुम् इच्छामि ।
दमनक आह— कस्मात् ।
पिङ्गलक आह - यतोऽद्यस्मद्-वने किम् अप्य् अपूर्वं सत्त्वं प्रविष्टं यस्यायं महा-शब्दः श्रूयते । तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यम् इति ।
दमनक आह— यच्-छब्द-मात्राद् अपि भयम् उपगतः स्वामी तद् अप्य् अयुक्तम् । उक्तं च—
अम्भसा भिद्यते सेतुस् तथा मन्त्रोऽप्य् अरक्षितः ।
पैशुन्याद् भिद्यते स्नेहो भिद्यते वाग्भिर् आतुरः ॥111॥
तन् न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुम् । यतो भेरी-वेणु-वीना-मृदङ्ग-ताल-पटह-शङ्ख-काहलादि-भेदेन शब्दा अनेक-विधा भवन्ति । तन् न केवलाच् छब्द-मात्राद् अपि भेतव्यम् । उक्तं च—
अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते ।
धैर्यं यस्य महीनाथो न स याति पराभवम् ॥112॥
दर्शित-भयेऽपि धातरि धैर्य-ध्वंसो भवेन् न धीराणाम् ।
शोषित-सरसि निदाघे नितराम् एवोद्धतः सिन्धुः ॥113॥
तथा च—
यस्य न विपदि विषादः सम्पदि हर्षो रणे न भीरुत्वम् ।
तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥114॥
तथा च—
शक्ति-वैकल्य-नम्रस्य निःसारत्वाल् लघीयसः ।
जन्निमो मानहीनस्य तृणस्य च समा गतिः ॥115॥
अपि च—
अन्य-प्रतापम् आसाद्य यो दृढत्वं न गच्छति ।
जतुजाभरणस्येव रूपेणापि हि तस्य किम् ॥116॥
तद् एवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्द-मात्राद् भेतव्यम् । अपि च—
पूर्वम् एव मया ज्ञातं पूर्णम् एतद् धि मेदसा ।
अनुप्रविश्य विज्ञातं यावच् चर्म च दारु च ॥117॥
पिङ्गलक आह— कथम् एतत् ।
सोऽब्रवीत्—
कथा 2
शृगाल-दुन्दुभि-कथा
कश्चिद् गोमायुर् नाम शृगालः क्षुत्क्षाम-कण्ठः इतस् ततः परिभ्रमन् वने सैन्य-द्वय-संग्राम-भूमिम् अपश्यत् । तस्यां च दुन्दुभेः पतितस्य वायु-वशाद् वल्ली-शाखाग्रैर् हन्यमानस्य शब्दम् अशृणोत् । अथ क्षुभित-हृदयश् चिन्तयामास अहो विनष्टोऽस्मि । तद् यावन् नास्य प्रोच्चारित-शब्दस्य दृष्टि-गोचरे गच्छामि तावद् अन्यतो व्रजामि । अथवा नैतद् युज्यते सहसैव ।
भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् ।
कृत्यं न कुरुते वेगान् न स सन्तापम् आप्नुयात् ॥118॥
तत् तावज् जानामि कस्यायं शब्दः । धैर्यम् आलम्ब्य विमर्शयन् यावन् मन्दं मन्दं गच्छति तावद् दुन्दुभिम् अपश्यत् । स च तं परिज्ञाय समीपं गत्वा स्वयम् एव कौतुकाद् अताडयत् । भूयश् च हर्षाद् अचिन्तयत्— अहो चिराद् एतद् अस्माकं महोद्भोजनम् आपतितम् । तन् नूनं मांस-मेदोऽसृग्भिः परिपूरितं भविष्यति । ततः परुष-चर्मावगुण्ठितं तत् कथम् अपि विदार्यैकदेशे छिद्रं कृत्वा संहृष्ट-मना मध्ये प्रविष्टः । परं चर्म-विदारणतो दंष्ट्राभङ्गः समजनि । अथ निराशीभूतस् तद्-दारु-शेषम् अवलोक्य श्लोकम् एनम् अपठत् पूर्वम् एव मया ज्ञातम् इति । अतो न शब्द-मात्राद् भेतव्यम् ।
पिङ्गलक आह— भोः पश्यायं मम सर्वोऽपि परिग्रहो भय-व्याकुलित-मनाः पलायितुम् इच्छति । तत् कथम् अहं धैर्याद् अवष्टम्भं करोमि ।
सोऽब्रवीत्— स्वामिन् नैषाम् एष दोषः । यतः स्वामि-सदृशा एवं भवन्ति भृत्याः । उक्तं च—
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश् च नारी च ।
पुरुष-विशेषं प्राप्ता भवन्त्य् अयोग्याश् च योग्याश् च ॥119॥
तत्-पौरुषावष्टं कृत्वा त्वं तावद् अत्रैव प्रतिपालय यावद् अहम् एतच् छब्द-स्वरूपं ज्ञात्वागच्छामि । ततः पश्चाद् यथोचितं कार्यम् इति ।
पिङ्गलक आह— किं तत्र भवान् गन्तुम् उत्सहते ।
स आह— किं स्वाम्य्-आदेशात् सद्-भृत्य कृत्याकृत्यम् अस्ति । उक्तं च—
स्वाम्य्-आदेशात् सुभृत्यस्य न भोः सञ्जायते क्वचित् ।
प्रविशेन् मुखम् आहेयं दुस्तरं वा महार्णवम् ॥120॥
तथा च—
स्वाम्य्-आदिष्टस् तु यो भृत्यः समं विषमम् एव च ।
मन्यते न स सन्धार्यो भूभुजा भूतिम् इच्छता ॥121॥
पिङ्गलक आह— भद्रं, यद्य् एवं तद् गच्छ । शिवास् ते पन्थानः सन्तु इति ।
दमनकोऽपि तम् प्रणम्य संजीवक-शब्दानुषरी प्रतस्थे ।
अथ दमनके गते भय-व्याकुल-मनाः पिङ्गलकश् चिन्तयामास— अहो न शोभनं कृतं मया । यत् तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद् दमनकोऽयम् उभय-वेतनो भूत्वा ममोपरि दुष्ट-बुद्धिः स्याद् भ्रष्टाधिकारत्वात् । उक्तं च—
ये भवन्ति महीपस्य सम्मानित-विमानिताः ।
यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ॥122॥
तत् तावद् अस्य चिकीर्षितं वेत्तुम् अन्यत् स्थानान्तरं गत्वा प्रतिपालयामि । कदाचिद् दमनकस् तम् आदाय मां व्यापादयितुम् इच्छति । उक्तं च—
न बध्यन्ते ह्य् अविश्वस्ता बलिभिर् दुर्बला अपि ।
विश्वस्तास् त्व् एव बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥123॥
बृहस्पतेर् अपि प्राज्ञो न विश्वासे व्रजेन् नरः ।
य इच्छेद् आत्मनो वृद्धिम् आयुष्यं च सुखानि च ॥124॥
शपथैः सन्धितस्यापि न विश्वासे व्रजेद् रिपोः ।
राज्य-लाभोद्यतो वृत्रः शक्रेण शपथैर् हतः ॥125॥
न विश्वासं विना शत्रुर् देवानाम् अपि सिद्ध्यति ।
विश्वासात् त्रिदशेन्द्रेण दितेर् गर्भो विदारितः ॥126॥
एवं सम्प्रधार्य स्थानान्तरं गत्वा दमनक-मार्गम् अवलोकयन्न् एकाकी तस्थौ । दमनकोऽपि सञ्जीवक-सकाशं गत्वा वृषभोऽयम् इति परिज्ञाय हृष्ट-मना व्यचिन्तयत्—
अहो शोभनम् आपतितम् । अनेनैतस्य सन्धि-विग्रह-द्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च—
न कौलीन्यान् न सौहार्दान् नृपो वाक्ये प्रवर्तते ।
मन्त्रिणां वावद् अभ्येति व्यसनं शोकम् एव च ॥127॥
सदैवापद्गतो राजा भोग्यो भवति मन्त्रिणाम् ।
अतएव हि वाञ्छन्ति मन्त्रिणः सापदं नृपम् ॥128॥
यथा नेच्छति नीरोगः कदाचित् सुचिकित्सकम् ।
तथापद् रहितो राजा सचिवं नाभिवाञ्छति ॥129॥
एवं विचिन्तयन् पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलकोऽपि तम् आयान्तं प्रेक्ष्य स्वाकारं रक्षन् यथा-पूर्व-स्थितः दमनकोऽपि पिङ्गलक-सकाशं गत्वा प्रणम्योपविष्टः । पिङ्गलक आह - किं दृष्टं भवता तत् सत्त्वम् ?
दमनक आह— दृष्टं स्वामि-प्रसादात् ।
पिङ्गलक आह— अपि सत्यम् ।
दमनक आह— किं स्वामि-पादानाम् अग्रेऽसत्यं विज्ञाप्यते । उक्तं च—
अपि स्वल्पम् असत्यं यः पुरो वदति भूभुजाम् ।
देवानां च विनश्यते स द्रुतं सुमहान् अपि ॥130॥
तथा च—
सर्व-देव-मयो राजा मनुना सम्प्रकीर्तितः ।
तस्मात् तं देववत् पश्येन् न व्यलीकेन कर्हिचित् ॥131॥
सर्व-देवमयस्यापि विशेषो नृपतेर् अयम् ।
शुभाशुभ-फलं सद्यो नृपाद् देवाद् भवान्तरे ॥132॥
पिङ्गलक आह— सत्यं दृष्टं भविष्यति भवता । न दीनिपरि महान्तः कुप्यन्तीति न त्वं तेन निपातितः । यतः—
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणतानि सर्वतः ।
स्वभाव एवोन्नत-चेतसाम् अयं
महान् महत्स्व् एव करोति विक्रमम् ॥133॥
अपि च—
गण्डस्थलेषु मद-वारिषु बद्ध-राग-
मत्त-भ्रमद्-भ्रमर-पाद-तलाहतोऽपि ।
कोपं न गच्छति नितान्त-बलोऽपि नागस्
तुल्ये बले तु बलवान् परिकोपम् एति ॥134॥
दमनक आह— अस्त्व् एवं स महात्मा । वयं कृपणाः । तथापि स्वामी यदि कथयति ततो भृत्यत्वे नियोजयामि ।
पिङ्गलक आह सोच्छ्वासम्— किं भवान् शक्नोत्य् एवं कर्तुम् ।
दमनक आह— किम् असाध्यं बुद्धेर् अस्ति । उक्तं च—
न तच् छस्त्रैर् न नागेन्द्रैर् न हयैर् न पदातिभिः ।
कार्यं संसिद्धिम् अभ्येति यथा बुद्ध्या प्रसाधितम् ॥135॥
पिङ्गलक आह— यद्य् एवं तर्ह्य् अमात्य-पदेऽध्यारोपितस् त्वम् । अद्य-प्रभृति प्रसाद-निग्रहादिकं त्वयेव कार्यम् इति निश्चयः ।
अथ दमनकः सत्वरं गत्वा साक्षेपं तम् इदम् आह— एह्य् एहीतो दुष्ट-वृषभ । स्वामी पिङ्गलकस् त्वाम् आकारयति । किं निःशङ्को भूत्वा मुहुर् मुहुर् नदसि वृथा इति ।
तच् छ्रुत्वा सञ्जीवकोऽब्रवीत्— भद्र कोऽयं पिङ्गलकः ।
दमनक आह— किं स्वामिनं पिङ्गलकम् अपि न जानासि ? तत्-क्षणम् प्रतिपालय । फलेनैव ज्ञास्यसि । नन्व् अयं सर्व-मृग-परिवृतो बट-तले स्वामी पिङ्गलक-नामा सिंहस् तिष्ठति ।
तच् छ्रुत्वा गतायुषम् इवात्मानम् मन्यमानः सञ्जीवकः परं विषादम् अगमत् । आह च— भद्र भवान् साधु-समाचारो वचन-पटुश् च दृश्यते । तद् यदि माम् अवश्यं तत्र नयसि तद्-अभय-प्रदानेन स्वामिनः सकाशात् प्रसादः कारयितव्यः ।
दमनक आह—भोः सत्यम् अभिहितं भवता । नीतिर् एषा यतः—
पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेर् अपि ।
न कथञ्चिन् महीपस्य चित्तान्तः केनचित् क्वचित् ॥136॥
तत्त्वम् अत्रैव तिष्ठ यावद् अहं तं समये दृष्ट्वा ततः पश्चात् त्वाम् अनयामि इति । तथानुष्ठिते दमनकः पिङ्गलक-सकाशं गत्वेदम् आह—स्वामिन् न तत् प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहन-भूतो वृषभ इति । मया पृष्ट इदम् ऊचे । महेश्वरेण परितुष्टेन कालिन्दी-परिसरे शष्पाग्राणि भक्षयितुं समादिष्टः । किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनम् इदम् ।
पिङ्गलक आह सभयम्—सत्यं ज्ञातं मयाधुना । न देवता-प्रसादं विना शष्प-भोजिनो व्यालाकीर्ण एवंविधे वने निःशङ्का नन्दतो भ्रमन्ति । ततस् त्वया किम् अभिहितम् ।
दमनक आह—स्वामिन् एतद् अभिहितं मया यद् एतद्-वनं चण्डिका-वाहन-भूतस्य पिङ्गलकस्य विषयीभूतम् । तद् भवान् अभ्यागतः प्रियोऽतिथिः । तत् तस्य सकाशं गत्वा भ्रातृ-स्नेहेनैकत्र भक्षण-पान-विहरण-क्रियाभिर् एक-स्थानाश्रयेण कालो नेयः इति । ततस् तेनापि सर्वम् एतत् प्रतिपन्नम् । उक्तं च सहर्षं स्वामिनः सकाशाद् अभय-दक्षिणा दापयितव्या इति । तद् अत्र स्वामी प्रमाणम् ।
तच् छ्रुत्वा पिङ्गलक आह—साधु सुमते साधु । मन्त्रि श्रोत्रिय साधु । मम हृदयेन सह संमन्त्र्य भवएदम् अभिहितम् । तद् दत्ता मया तस्याभय-दक्षिणा । परं सोऽपि मद्-अर्थेऽभय-दक्षिणां याचयित्वा द्रुततरम् आनीयताम् इति । अथ साधु चेदम् उच्यते—
अन्तः-सारैर् अकुटिलैर् अच्छिद्रैः सुपरीक्षितैः ।
मन्त्रिभिर् धार्यते राज्यं सुस्तम्भैर् इव मन्दिरम् ॥137॥
तथा च—
मन्त्रिणां भिन्न-सन्धाने भिषजां सान्निपातिके ।
कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥138॥
दमनकोऽपि तं प्रणम्य संजीवक-सकाश प्रस्थितः सहर्षम् अचिन्तयत्— अहो प्रसाद-संमुखी नः स्वामी वचन-वशगश् च संवृत्तः । तन् नास्ति धन्यतरो मम । उक्तं च—
अमृतं शिशिरे वह्निर् अमृतं प्रिय-दर्शनम् ।
अमृतं राज-संमानम् अमृतं क्षीर-भोजनम् ॥139॥
अथ संजीवक-सकाशम् आसाद्य स-प्रश्रयम् उवाच—भो मित्र प्रार्थितोऽसौ मया भवद्-अर्थे स्वाम्य्-अभय-प्रदानम् । तद्-विश्रब्धं गम्यताम् इति । परं त्वया राज-प्रसादम् आसाद्य मया सह समय-धर्मेण वर्तितव्यम् । न गर्वम् आसाद्य स्व-प्रभुतया विचरणीयम् । अहम् अपि तव सङ्केतेन सर्वा राज्य-धुरम् अमात्य-पदवीम् आश्रित्योद्धरिष्यामि । एवं कृते द्वयोर् अप्य् आवयो राज-लक्ष्मी-भाग्या भविष्यति । यतः—
आखेटकस्य धर्मेण विभवाः स्युर् वशे नॄणाम् ।
नृ-प्रजाः प्रेरयत्य् एको हन्त्य् अन्योऽत्र मृगान् इव ॥140 ॥
तथा च—
यो न पूजयते गर्वाद् उत्तमाधम-मध्यमान् ।
नृपासन्नान् स मान्योऽपि भ्रश्यते दन्तिलो यथा ॥141 ॥
संजीवक आह—कथम् एतत् ? सोऽब्रवीत्—
कथा 3
दन्तिल-गोरम्भ-कथा
अस्त्य् अत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम नाना-भाण्ड-पतिः सकल-पुर-नायकः प्रतिवसति स्म । तेन पुर-कार्यं नृप-कार्यं च कुर्वता तुष्टिं नीतास् तत्-पुर-वासिनो लोका नृपतिश् च । किं बहुना, न कोऽपि तादृक् केनापि चतुरो दृष्टो श्रुतो वा । अथवा सत्यम् एतद् उक्तम्—
नरपति-हित-कर्ता द्वेष्यतां याति लोके
जनपद-हित-कर्ता त्यज्यते पार्थिवेन्द्रैः ।
इति महति विरोधे वर्तमाने समाने
नृपति-जन-पदानां दुर्लभः कार्य-कर्ता ॥142॥
अथैवं गच्छति काले दन्तिलस्य कदाचिद् विवाहः सम्प्रवृत्तः । तत्र तेन सर्वे पुर-निवासिनो राज-संनिधि-लोकाश् च सम्मान-पुरःसरम् आमन्त्र्य भोजिता वस्त्रादिभिः सत्-कृताश् च । ततो विवाहानन्तरं राजा सान्तःपुरः स्व-गृहम् आनीयाभ्यर्चितः । अथ तस्य नृपतेर् गृह-सम्मार्जन-कर्ता गोरम्भो नाम राज-सेवको गृहायातोऽपि तेनानुचित-स्थान उपविष्टोऽवज्ञायार्ध-चन्द्रं दत्त्वा निःसारितः । सोऽपि ततः प्रभृति निश्वसन्न् अपमानान् न रात्राव् अप्य् अधिशेते । कथं मया तस्य भाण्डपते राज-प्रसाद-हानिः कर्तव्या इति चिन्तयन्न् आस्ते । अथवा किम् अनेन वृथा शरीर-शोषणेन । न किंचिन् मया तस्यापकर्तुं शक्यम् इति । अथवा साध्व् इदम् उच्यते—
यो ह्य् अपकर्तुम् अशक्तः कुप्यति
किम् असौ नरोऽत्र निर्लज्जः ।
उत्पतितोऽपि हि चणकः शक्तः
किं भ्राष्ट्रकं भङ्क्तुम् ॥143॥
अथ कदाचित् प्रत्यूषे योग-निद्रां गतस्य राज्ञः शय्यान्ते मार्जनं कुर्वन्न् इदम् आह—अहो दन्तिलस्य महद् दृप्तत्वं यद् राज-महिषीम् आलिङ्गति ।
तच् छ्रुत्वा राजा स-सम्भ्रमम् उत्थाय तम् उवाच—भो भो गोरम्भ । सत्यम् एतत् यत् त्वया जल्पितम् । किं दन्तिलेन समालिङ्गिता इति ।
गोरम्भः प्राह—देव ! रात्रि-जागरणेन द्यूतासक्तस्य मे बलान् निद्रा समायाता । तन् न वेद्मि किं मयाभिहितम् । राजा सेर्ष्यं स्व-गतम्—एष तावद् अस्मद्-गृहेऽप्रतिहत-गतिस् तथा दन्तिलोऽपि । तत् कदाचिद् अनेन देवी समालिङ्ग्यमाना दृष्टा भविष्यति । तेनेदम् अभिहितम् । उक्तं च—
यद् वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा ।
तत् स्वप्नेऽपि तद्-अभ्यासाद् ब्रूते वाथ करोति वा ॥144॥
तथा च—
शुभं वा यदि पापं यन् नॄणां हृदि संस्थितम् ।
सुगूढम् अपि तज् ज्ञेयं स्वप्न-वाक्यात् तथा मदात् ॥145॥
अथवा स्त्रीणां विषये कोऽत्र सन्देहः ।
जल्पन्ति सार्धम् अन्येन पश्यन्त्य् अन्यं स-विभ्रमाः ।
हृद्-गतं चिन्तयन्त्य् अन्यं प्रियः को नाम योषिताम् ॥146॥
अन्यच् च—
एकेन स्मित-पाटलाधर-रुचो जल्पन्त्य् अनल्पाक्षरं वीक्षन्तेऽन्यम् इतः स्फुटत्-कुमुदिनी-फुल्लोल्लसल्-लोचनाः ।
दूरोदार-चरित्र-चित्र-विभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतोऽर्थवद् इव प्रेमास्ति वाम-भ्रुवाम् ॥147॥
तथा च—
नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना ॥148॥
रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ।
तेन नारद नारीणां सतीत्वम् उपजायते ॥149॥
यो मोहान् मन्यते मूढो रक्तेयं मम कामिनी ।
स तस्या वशगो नित्यं भवेत् क्रीडा-शकुन्तवत् ॥150॥
तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्य् अपि ।
करोति सः कृतैर् लोके लघुत्वं याति सर्वतः ॥151॥
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच् च कुरुते सेवां तम् एवेच्छन्ति योषितः ॥152॥
अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च ।
मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठन्ति सर्वदा ॥153॥
नासां कश्चिद् अगम्योऽस्ति नासां च वयसि स्थितिः ।
विरूपं रूपवन्तं वा पुमान् इत्य् एव भुज्यते ॥154॥
रक्तो हि जायते भोग्यो नारीणां शाटिका यथा ।
घृष्यन्ते यो दशालम्बी नितम्बे विनिवेशितः ॥155॥
अलक्तिको यथा रक्तो निष्पीड्य पुरुषस् तथा ।
अबलाभिर् बलाद् रक्तः पाद-मूले निपात्यते ॥156॥
एवं स राजा बहुविधं विलप्य तत्-प्रभृति दन्तिलस्य प्रसाद-पराङ्मुखः संजातः । किं बहुना राज-द्वार-प्रवेशोऽपि तस्य निवारितः । दन्तिलोऽप्य् अकस्माद् एव प्रसाद-पराङ्मुखम् अवनिपतिम् अवलोक्य चिन्तयामास—अहो साधु चेदम् उच्यते—
कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नामा राज्ञां प्रियः ।
कः कालस्य न गोचरान्तर-गतः कोऽर्थी गतो गौरवं
को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥157॥
तथा च—
काके शौचं द्यूत-कारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्यं मद्यपे तत्त्व-चिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥158॥
अपरं मयास्य भूपतेर् अथवान्यस्यापि कस्यचिद् राज-सम्बन्धिनः स्वप्नेऽपि नानिष्टं कृतम् । तत् किम् एतत्-पराङ्मुखो मां प्रति भूपतिः इति ।
एवं तं दन्तिलं कदाचिद् राज-द्वारे विष्कम्भितं विलोक्य संमार्जन-कर्ता गोरम्भो विहस्य द्वारपालान् इदम् ऊचे—भो भो द्वारपालाः ! राज-प्रसादाधिष्ठितोऽयं दन्तिलः स्वयं निग्रहानुग्रह-कर्ता च । तद् अनेन निवारितेन यथाहं तथा यूयम् अप्य् अर्ध-चन्द्र-भाजिनो भविष्यथ । तच् छ्रुत्वा दन्तिलश् चिन्तयामास—नूनम् इदम् अस्य गोरम्भस्य चेष्टितम् । अथवा साध्व् इदम् उच्यते—
अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते ।
अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ॥159॥
अपि कापुरुषो भीरुः स्याच् चेन् नृपति-सेवकः ।
तथापि न पराभूतिं जनाद् आप्नोति मानवः ॥160॥
एवं स बहु-विधं विलप्य विलक्ष-मनाः सोद्वेगो गत-प्रभावः स्व-गृहं निशामुखे गोरम्भम् आहूय वस्त्र-युगलेन संमान्येदम् उवाच—भद्र ! मया न तदा त्वं राग-वशान् निःसारितः । यतस् त्वं ब्राह्मणानाम् अग्रतोऽनुचित-स्थाने समुपविष्टो दृष्ट इत्य् अपमानितः । तत् क्षम्यताम् ।
सोऽपि स्वर्ग-राज्योपमं तद्-वस्त्र-युगलम् आसाद्य परं परितोषं गत्वा तम् उवाच—भोः श्रेष्ठिन् ! क्षान्तं मया ते तत् । तद् अस्य संमानस्य कृते पश्य मे बुद्धि-प्रभावं राज-प्रसादं च । एवम् उक्त्वा सपरितोषं निष्क्रान्तः । साधु चेदम् उच्यते—
स्तोकेनोन्नतिम् आयाति स्तोकेनायात्य् अधो-गतिम् ।
अहो ससदृशो चेष्टा तुलायष्टेः खलस्य च ॥161॥
ततश् चान्ये-द्युः स गोरम्भो राज-कुले गत्वा योग-निद्रां गतस्य भूपतेः संमार्जन-क्रियां कुर्वन्न् इदम् आह—अहो अविवेकोऽस्मद्-भूपतेः । यत् पुरीषोत्सर्गम् आचरंश् चर्भटी-भक्षणं करोति ।
तच् छ्रुत्वा राजा स-विस्मयं तम् उवाच—रे रे गोरम्भ ! किम् अप्रस्तुतं लपसि । गृह-कर्मकरं मत्वा त्वां न व्यापादयामि । किं त्वया कदाचिद् अहम् एवंविधं कर्म समाचरन् दृष्टः ?
सोऽब्रवीत्—द्यूतासक्तस्य रात्रि-जागरणेन संमार्जनं कुर्वाणस्य मम बलान् निद्रा समायाता । तयाधिष्ठितेन मया किंचिज् जल्पितम् । तन् न वेद्मि । तत् प्रसादं करोतु स्वामी निद्रा-परवशस्य इति ।
एवं श्रुत्वा राजा चिन्तितवान्—यन् मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तद् यथायं व्यतिकरोऽसम्भाव्यो ममानेन मूढेन व्याहृतः । तथा दन्तिलस्यापीति निश्चयः । तन् मया न युक्तं कृतं यत् स वराकः संमानेन वियोजितः । न तादृक्-पुरुषाणाम् एवंविधं चेष्टितं सम्भाव्यते । तद्-अभावेन राज-कृत्यानि पौर-कृत्यानि न सर्वाणि शिथिलतां व्रजन्ति ।
एवम् अनेकधा विमृश्य दन्तिलं समाहूय निजाङ्ग-वस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास । अतोऽहं ब्रवीमि यो न पूजयते गर्वात् इति ।
संजीवक आह—भद्र एवम् एवैतत् । यद् भवताभिहितं तद् एव मया कर्तव्यम् इति । एवम् अभिहिते दमनकस् तम् आदाय पिङ्गलक-सकाशम् अगमत् । आह च—देव एष मयानीतः स संजीवकः । अधुना देवः प्रमाणम् । संजीवकोऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः । पिङ्गलकोऽपि तस्य पीनायत-ककुद्मतो नख-कुलिशालंकृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरःसरम् उवाच—अपि शिवं भवतः । कुतस् त्वम् अस्मिन् वने विजने समायातोऽसि ?
तेनाप्य् आत्मक-वृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः संजातस् तथा सर्वं निवेदितम् । तच् छ्रुत्वा पिङ्गलकः सादरतरं तम् उवाच—वयस्य न भेतव्यम् । मद्-
भुज-पञ्जर-परिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच् च नित्यं मत्-समीप-वर्तिना भाव्यम् । यतः कारणाद् बह्व्-अपायं रौद्र-सत्त्व-निषेवितं वनं गुरूणाम् अपि सत्त्वानाम् असेव्यम् । कुतः शष्प-भोजिनाम् ।
एवम् उक्त्वा सकल-मृग-परिवृतो यमुना-कच्छम् अवतीर्योदक-ग्रहणं कृत्वा स्वेच्छया तद् एव वनं प्रविष्टः । ततश् च करकट-दमनक-निक्षिप्त-राज्य-भारः संजीविकेन सह सुभाषित-गोष्ठीम् अनुभवन्न् आस्ते । अथवा साध्व् इदम् उच्यते—
यदृच्छयाप्य् उपनतं सकृत् सज्जन-सङ्गतम् ।
भवत्य् अजरम् अत्यन्तं नाभ्यास-क्रमम् ईक्षते ॥162॥
संजीवकेनाप्य् अनेक-शास्त्रावगाहनाद् उत्पन्न-बुद्धि-प्रागल्भ्येन स्तोकैर् एवाहोभिर् मूढ-मतिः पिङ्गलको धीमांस् तथा कृतो यथारण्य-धर्माद् वियोज्य ग्राम्य-धर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलक-संजीवकाव् एव केवलं रहसि मन्त्रयतः । शेषः सर्वोऽपि मृग-जनो दूरीभूतस् तिष्ठति । करटक-दमनकाव् अपि प्रवेशं न लभेते । अन्यच् च सिंह-पराक्रमाभावात् सर्वोऽपि मृग-जनस् तौ च शृगालौ क्षुधा-व्याधि-बाधिता एकां दिशम् आश्रित्य स्थिताः ।
उक्तं च—
फल-हीनं नृपं भृत्याः कुलीनम् अपि चोन्नतम् ।
सन्त्य् अज्यान्य् अत्र गच्छन्ति शुष्कं वृक्षम् इवाण्डजाः ॥163॥
तथा च—
अपि संमान-संयुक्ताः कुलीना भक्ति-तत्-पराः ।
वृत्ति-भङ्गान् महीपालं त्यजन्त्य् एव हि सेवकाः ॥164॥
अन्यच् च—
कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः ।
कदाचित् तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥165॥
तथा च केवलं सेवका इत्थम्भूता यावत् समस्तम् अप्य् एतज् जगत् परस्परं भक्षणार्थं सामादिभिर् उपायैस् तिष्ठति । तद् यथा—
देशानाम् उपरि क्ष्माभृद् आतुराणां चिकित्सकाः ।
वणिजो ग्राहकाणां च मूर्खाणाम् अपि पण्डिताः ॥166॥
प्रमादिनां तथा चौरा भिक्षुका गृह-मेधिनाम् ।
गणिकाः कामिनां चैव सर्व-लोकस्य शिल्पिनः ॥167॥
सामादि-सज्जितैः पाशैः प्रतीक्षन्ते दिवा-निशम् ।
उपजीवन्ति शक्त्या हि जलजा जलदान् इव ॥168॥
अथवा साध्व् इदम् उच्यते—
सर्पाणां च खलानां च पर-द्रव्यापहारिणाम् ।
अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥169॥
अत्तुं वाञ्छति शाम्भवो गणपतेर् आखुं क्षुधार्तः फणी
तं च क्रौञ्च-रिपोः शिखी गिरि-सुता-सिंहोऽपि नागाशनम् ।
इत्थं यत्र परिग्रहस्य घटना शम्भोर् अपि स्याद् गृहे
तत्राप्य् अस्य कथं न भावि जगतो यस्मात् स्वरूपं हि तत् ॥170॥
ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कण्ठौ परस्परं करटक-दमनकौ मन्त्रयेते । तत्र दमनको ब्रूते—आर्य करटक । आवां तावद् अप्रधानतां गतौ । एष पिङ्गलकः संजीवकानुरक्तः स्व-व्यापार-पराङ्मुखः संजातः । सर्वोऽपि परिजनो गतः । तत् किं क्रियते ।
करटक आह—यद्यपि त्वदीय-वचनं न करोति तथापि स्वामी स्व-दोष-नाशाय वाच्यः । उक्तं च—
अशृन्वन्न् अपि बोद्धव्यो मन्त्रिभिः पृथिवी-पतिः ।
यथा स्व-दोष-नाशाय विदुरेणाम्बिकासुतः ॥171॥
तथा च—
मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः ।
उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः ॥172॥
तत् त्वयैष शष्प-भोजी स्वामिनः सकाशम् आनीतः । तत् स्वहस्तेनाङ्गाराः कर्षिताः ।
दमनक आह—सत्यम् एतत् । ममायं दोषः । न स्वामिनः । उक्तं च—
जम्बूको हुडु-युद्धेन वयं चाषाढ-भूतिना ।
दूतिका पर-कार्येण त्रयो दोषाः स्वयं कृताः ॥173॥
करटक आह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 4
देवशर्म-परिव्राजक-कथा
अस्ति कस्मिंश्चिद् विविक्त-प्रदेशे मठायतनम् । तत्र देव-शर्मा नाम परिव्राजकः पर्तिवसति स्म । तस्यानेक-साधु-जन-दत्त-सूक्ष्म-वस्त्र-विक्रय-वशात् कालेन महती वित्त-मात्रा सञ्जाता । ततः स न कस्यचिद् विश्वसिति । नक्तं दिनं कक्षान्तरात् तां मात्रां न मुञ्चति । अथवा साधु चेदम् उच्यते—
अर्थानाम् अर्जने दुःखम् अर्जितानां च रक्षणे ।
नाशे दुःखं व्यये दुःखं धिग् अर्थाः कष्ट-संश्रयाः ॥174॥
अथाषाढ-भूतिर् नाम पर-वित्तापहारी धूर्तस् ताम् अर्थ-मात्रां तस्य कक्षान्तर-गतां लक्षयित्वा व्यचिन्तयत्—कथं मयास्येयम् अर्थ-मात्रा हर्तव्या इति ।
तद् अत्र मठे तावद् दृढ-शिला-सञ्चय-वशाद् भित्ति-भेदो न भवति । उच्चैस्तरत्वाच् च द्वारे प्रवेशो न स्यात् । तद् एनं माया-वचनैर् विश्वास्याहं छात्रतां व्रजामि येन स विश्वस्तः कदाचिद् विश्वासम् एति । उक्तं च—
निस्पृहो नाधिकारी स्यान् नाकामी मण्डन-प्रियः ।
नाविदग्धः प्रियं ब्रूयात् स्फुट-वक्ता न वञ्चकः ॥175॥
एवं निश्चित्य तस्यान्तिकम् उपगम्य—ओं नमः शिवाय—इति प्रोच्चार्य साष्टाङ्गं प्रणम्य च स-प्रश्रयम् उवाच—भगवन् असारः संसारोऽयम् । गिरि-नदी-वेगोपमं यौवनम् । तृणाग्नि-समं जीवितम् । शरद्-अभ्र-च्छाया-सदृशा भोगाः स्वप्न-सदृशो मित्र-पुत्र-कलत्र-भृत्य-वर्ग-सम्बन्धः । एवं मया सम्यक् परिज्ञातम् । तत् किं कुर्वतो मे संसार-समुद्रोत्तरणं भविष्यति ।
तच् छ्रुत्वा देव-शर्मा सादरम् आह—वत्स ! धन्योऽसि यत् प्रथमे वयस्य् एवं विरक्ती-भावः । उक्तं च—
पूर्वं वयसि यः शान्तः स शान्त इति मे मतिः ।
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥176॥
आदौ चित्ते ततः काये सतां संजायते जरा ।
असतां च पुनः काये नैव चित्ते कदाचन ॥177॥
यच् च मां संसार-सागरोत्तरणोपायं पृच्छसि । तच् छ्रूयताम्—
शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः ।
दीक्षितः शिव-मन्त्रेण स भस्माङ्गी शिवो भवेत् ॥178॥
षड्-अक्षरेण मन्त्रेण पुष्पम् एकम् अपि स्वयम् ।
लिङ्गस्य मूर्ध्नि यो दद्यान् न स भूयोऽभिजायते ॥179॥
तच् छ्रुत्वाषाढ-भूतिस् तत्-पादौ गृहीत्वा स-प्रश्रयम् इदम् आह—भगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु ।
देवशर्मा आह—वत्स अनुग्रहं ते करिष्यामि । परन्तु रात्रौ त्वया मठ-मध्ये न प्रवेष्टव्यम् । यत्-कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममापि च । उक्तं च—
दुर्मन्त्रान् नृपतिर् विनश्यति यतिः सङ्गात् सुतो लालसाद्
विप्रोऽनध्ययनात् कुलं कुतनयाच् छीलं खलोपासनात् ।
मैत्री चाप्रणयात् समृद्धिर् अनयात् स्नेहः प्रवासाश्रयात्
स्त्री गर्वाद् अनवेक्षणाद् अपि कृषिस् त्यागात् प्रमादाद् धनम् ॥180॥
तत् त्वया व्रत-ग्रहणानन्तरं मठ-द्वारे तृण-कुटीरके शयितव्यम् इति ।
स आह—भगवन् ! भवद्-आदेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् ।
अथ कृत-शयन-समयं देवशर्म-निग्रहं कृत्वा शास्त्रोक्त-विधिना शिष्यताम् अनयत् । सोऽपि हस्त-पादावमर्दनादि-परिचर्यया तं परितोषम् अनयत् । पुनस् तथापि मुनिः
कक्षान्तरान् मात्रां न मुञ्चति । अथैवं गच्छति काले आषाढ-भूतिश् चिन्तयामास—अहो, न कथञ्चिद् एष मे विश्वासम् आगच्छति । तत् किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि ? किं वा पशु-धर्मेण व्यापादयामि ? इति ।
एवं चिन्तयतस् तस्य देवशर्मणोऽपि शिष्य-पुत्रः कश्चिद् ग्रामाद् आमन्त्रणार्थं समायातः । प्राह च—भगवन्, पवित्रारोपण-कृते मम गृहम् आगम्यताम् इति ।
तच् छ्रुत्वा देवशर्माषाढभूतिना सह प्रहृष्ट-मनाः प्रस्थितः । अथैवं तस्य गच्छतोऽग्रे काचिन् नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तराद् अवतार्य कन्था-मध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तद्-अनन्तरम् आषाढभूतिम् इदम् आह—भो आषाढभूते ! यावद् अहं पुरीषोत्सर्गं कृत्वा समागच्छामि, तावद् एषा कन्था योगेश्वरस्य स्वावधानतया रक्षणीया । इत्य् उक्त्वा गतः ।
आषाढभूतिर् अपि तस्मिन्न् अदर्शनी-भूते मात्राम् आदाय सत्वरं प्रस्थितः । देवशर्मापि छात्र-गुणानुरञ्जित-मनाः सुविश्वस्तो यावद् उपविष्टस् तिष्ठति तावत् सुवर्ण-रोम-देह-यूथ-मध्ये हुडु-युद्धम् अपश्यत् । अथ रोष-वशाद् धुडु-युगलस्य दूरम् अपसरणं कृत्वा भूयोऽपि समुपेत्य लालट-पट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच् च जम्बूको जिह्वा-लौल्येन रङ्ग-भूमिं प्रावेश्यास्वादयति । देवशर्मापि तद् आलोक्य व्यचिन्तयत्—अहो मन्द-मतिर् अयं जम्बूकः । यदि कथम् अप्य् अनयोः सङ्घट्टे पतिष्यति तन् नूनं मृत्युम् अवाप्स्यतीति वितर्कयामि ।
क्षणान्तरे च तथैव रक्तास्वादन-लौल्यान् मध्ये प्रविशंस् तयोः शिरः-सम्पाते patiot मृतश् च शृगालः । देवशर्मापि तं शोचमानो मात्राम् उद्दिश्य शनैः शनैः प्रस्थितो यावद् आषाढभूतिं न पश्यति ततश् चउत्सुक्येन शौचं विधाय यावत् कन्थाम् आलोकयति तावन् मात्रां न पश्यति । ततश् च—हा हा मुषितोऽस्मि इति जल्पन् पृथिवी-तले मूर्च्छया निपपात । ततः क्षणाच् चेतनां लब्ध्वा भूयोऽपि समुत्थाय फूत्कर्तुम् आरब्धः—भो आषाढभूते ! क्व मां वञ्चयित्वा gato’si ? tad dehi me prativacanam |
एवं बहु विलप्य तस्य पद-पद्धतिम् अन्वेषयन् शनैः शनैः प्रस्थितः । अथैव गच्छन् सायन्तन-समये कञ्चिद् ग्रामम् आससाद । अथ तस्माद् ग्रामात् कश्चित् कौलिकः सभार्ह्यो मद्य-पान-कृते समीप-वर्तिनि नगरे प्रस्थितः । देवशर्मापि तम् आलोक्य प्रोवाच—भो भद्र वयं सूर्योढा अतिथयस् तवान्तिकं प्राप्ताः । न कम् अप्य् अत्र ग्रामे जानीमः । तद् गृह्यताम् अतिथि-धर्मः । उक्तं च—
सम्प्राप्तो योऽतिथिः सायं सूर्योढे गृह-मेधिनाम् ।
पूजया तस्य देवत्वं प्रयान्ति गृह-मेधिनः ॥181॥
तथा च—
तृणानि भूमिर् उदकं वाक्-चतुर्थी च सूनृता ।
सताम् एतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ॥182॥
स्वागतेनाग्नयस् तृप्ता आसनेन शतक्रतुः ।
पाद-शौचेन पितरः अर्घाच् छम्भुस् तथातिथेः ॥183॥
कौलिकोऽपि तच् छ्रुत्वा भार्याम् आह—प्रिये, गच्छ त्व् अतिथिम् आदाय गृहं प्रति पाद-शौच-भोजन-शयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूत-मद्यम्
आनेष्यामि । एवम् उक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तम् आदाय प्रहसित-वदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदम् उच्यते—
दुर्दिवसे घन-तिमिरे दुःसञ्चारासु नगर-वीथीषु ।
पत्युर् विदेश-गमने परम-सुखं जघन-चपलायाः ॥184॥
तथा च—
पर्यङ्केष्व् आस्तरणं पतिम् अनुकूलं मनोहरं शयनम् ।
तृणम् इव लघु मन्यन्ते कामिन्यश् चौर्य-रत-लुब्धाः ॥185॥
तथा च—
केलिं प्रदहति लज्जा शृङ्गारोऽस्थीनि चाटवः कटवः ।
वन्ध-त्रयाः परितोषो न किंचिद् इष्टं भवेत् पत्यौ ॥186॥
कुल-पतनं जन-गर्हां बन्धनम् अपि जीवितव्य-सन्देहम् ।
अङ्गीकरोति कुलटा सततं पर-पुरुष-संसक्ता ॥187॥
अथ कौलिक-भार्या गृहं गत्वा देव-शर्मणे गतास्तरणं भग्नां च खट्वां समर्प्येदम् आह—भो भगवन् ! यावद् अहं स्व-सखीं ग्रामाद् अभ्यागतां सम्भाव्य द्रुतम् आगच्छामि तावत् त्वया मद्-गृहेऽप्रमत्तेन भाव्यम् ।
एवम् अभिधाय शृङ्गार-विधिं विधाय यावद्-देवदत्तम् उद्दिश्य व्रजति तावत् तद्-भर्ता संमुखो मद-विह्वलाङ्गो मुक्त-केशः पदे पदे प्रस्खलन् गृहीत-मद्य-भाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्व-गृहं प्रविश्य नुक्त-शृङ्गार-वेशा यथा-पूर्वम् अभवत् । कौलिकोऽपि तां पलायमानां कृताद्भुत-शृङ्गारां विलोक्य प्राग् एव कर्ण-परम्परया तस्याः श्रुतावपवाद-क्षुभित-हृदयः स्वाकारं निगूहमानः सदैवास्ते । ततश् च तथाविधं चेष्टितम् अवलोक्य दृष्ट-प्रत्ययः क्रोध-वशगो गृहं प्रविश्य ताम् उवाच—आः पापे पुंश्चलि ! क्व प्रस्थितासि ?
सा प्रोवाच—अहं त्वत्-सकाशाद् आगता न कुत्रचिद् अपि निर्गता । तत् कथं मद्य-पान-वशाद् अप्रस्तुतं वदसि ? अथवा साध्व् इदम् उच्यते—
वैकल्यं धरणी-पातम् अयथोचित-जल्पनम् ।
संनिपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥188॥
कर-स्पन्दोऽम्बर-त्यागस् तेजो-हानिः सरागता ।
वारुणी-सङ्गजावस्था भानुनाप्य् अनुभूयते ॥189॥
सोऽपि तच् छ्रुत्वा प्रतिकूल-वचनं वेश-विपर्ययं चावलोक्य तम् आह—पुंश्चलि ! चिर-कालं श्रुतो मया तवापवादः । तद् अद्य स्वयं सञ्जात-प्रत्ययस् तव यथोचितं निग्रहं करोमि । इत्य् अभिधाय लगुड-प्रहारैस् तां जर्जरित-देहां विधाय स्थूणया सह दृढ-बन्धनेन बद्ध्वा सोऽपि मद-विह्वलो विज्ञाय तां गत्वेदम् आह—सखि ! स देवदत्तस् तस्मिन् स्थाने त्वां प्रतीक्षते । तच् छीघ्रम् आगम्यताम् इति ।
सा चाह—पश्य ममावस्थाम् । तत् कथं गच्छामि ? तद् गत्वा ब्रूहि तं कामिनं यद् अस्यां रात्रौ न त्वया सह समागमः ।
नापिती प्राह—सखि, मा मैवं वद । नायं कुलटा-धर्मः । उक्तं च—
विषम-स्थ-स्वादु-फल-ग्रहण-व्यवसाय-निश्चयो येषाम् ।
उष्ट्राणाम् इव तेषां मन्येऽहं शंसितं जन्म ॥190॥
तथा च—
सन्दिग्धे पर-लोके जनापवादे च जगति बहु-चित्रे ।
स्वाधीने पर-रमणे धन्यास् तारुण्य-फल-भाजः ॥191॥
अन्यच् च—
यदि भवति देव-योगात् पुमान् विरूपोऽपि बन्धको रहसि ।
न तु कृच्छ्राद् अपि भद्रं निज-कान्तं सा भजत्य् एव ॥192॥
साब्रवीत्—यद्य् एवं तर्हि कथय कथं दृढ-बन्धन-बद्धा सती तत्र गच्छामि । सन्निहितश् चायं पापात्मा मत्-पतिः ।
नापित्य् आह—सखि, मद-विह्वलोऽयं सूर्य-कर-स्पृष्टः प्रबोधं यास्यति । तद् अहं त्वम् उन्मोचयामि । माम् आत्म-स्थाने बद्ध्वा द्रुततरं देव-दत्तं सम्भाव्यागच्छ ।
साब्रवीत्—एवम् अस्तु इति ।
तद् अनु सा नापिती तां स्व-सखीं बन्धनाद् विमोच्य तस्याः स्थाने यथा-पूर्वम् आत्मानं बद्ध्वा तां देवदत्त-सकाशे सङ्केत-स्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिंश्चित् क्षणे समुत्थाय किंचिद् गत-कोपो विमदस् ताम् आह—हे परुष-वादिनि ! यद् अद्य-प्रभृति गृहान् निष्क्रमणं न करोषि, न च परुषं वदसि, ततस् त्वाम् उन्मोचयामि ।
नापित्य् अपि स्वर-भेद-भयाद् यावन् न किंचिद् ऊचे, तावत् सोऽपि भूयो भूयस् तां तद् एवाह । अथ सा यावत् प्रत्युत्तरं किम् अपि न ददौ, तावत् स प्रकुपितस् तीक्ष्ण-शस्त्रम् आदाय नासिकाम् अच्छिनत् । आह च—रे पुंश्चलि ! तिष्ठेदानीम् । त्वां भूयस् तोषयिष्यामि । इति जल्पन् पुनर् अपि निद्रा-वशम् अगात् ।
देवशर्मापि वित्त-नाशात् क्षुत्क्षाम-कण्ठो नष्ट-निद्रस् तत् सर्वं स्त्री-चरित्रम् अपश्यत् । सापि कौलिक-भार्या यथेच्छया देवदत्तेन सह सुरत-सुखम् अनुभूय कस्मिंश्चित् क्षणे स्व-गृहम् आगतय तां नापितीम् इदम् आह—अयि ! शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः ।
नापित्य् आह—शिवं नासिकया विना शेषस्य शरीरस्य । तद् द्रुतं तां मोचय बन्धनाद् यावन् नायं मां पश्यति, येन स्व-गृहं गच्छामि ।
तथानुष्ठिते भूयोऽपि कौलिक उत्थाय ताम् आह—पुंश्चलि ! किम् अद्यापि न वदसि ? किं भूयोऽप्य् अतो दुष्टतरं निग्रहं कर्ण-च्छेदेन करोमि ?
अथ सा स-कोपं साधिक्षेपम् इदम् आह—धिङ् महा-मूढ ! को मां महा-सतीं धर्षयितुं व्यङ्गयितुं वा समर्थः ? तच् छृण्वन्तु सर्वेऽपि लोक-पालाः ।
आदित्य-चन्द्र-हरि-शंकर-वासवाद्याः
शक्ता न जेतुम् अतिदुःख-कराणि यानि ।
तानीन्द्रियाणि बलवन्ति सुदुर्जयानि
ye nirjayanti bhuvane balinas ta eke ||193||
तद् यदि मम सतीत्वम् अस्ति, मनसापि पर-पुरुषो नाभिलषितः, ततो देवा भूयोऽपि मे नासिकां तादृग्-रूपाक्षतां कुर्वन्तु । अथवा यदि मम चित्ते पर-पुरुषस्य भ्रान्तिर् अपि भवति, मां भस्मसान् नयन्तु । एवम् उक्त्वा भूयोऽपि तम् आह—भो दुरात्मन् ! पश्य मे सतीत्व-प्रभावेण तादृश्य् एव नासिका संवृत्ता ।
अथासाव् उल्मुकम् आदाय यावत् पश्यति, तावत् तद्-रूपां नासिकां च भूतले रक्त-प्रवाहं च महान्तम् अपश्यत् । अथ स विस्मित-मनास् तां बन्धनाद् विमुच्य शय्यायाम् आरोप्य च चाटु-शतैः पर्यतोषयत् । देवशर्मापि तं सर्व-वृत्तान्तम् आलोक्य विस्मित-मना इदम् आह—
शम्बरस्य च या माया या माया नमुचेर् अपि ।
बलेः कुम्भीनसश् चैव सर्वास् ता योषितो विदुः ॥194॥
हसन्तं प्रहसन्त्य् एता रुदन्तं प्ररुदन्त्य् अपि ।
अप्रियं प्रिय-वाक्यैश् च गृह्णन्ति काल-योगतः ॥195॥
उशना वेद यच् छास्त्रं यच् च वेद बृहस्पतिः ।
स्त्री-बुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥196॥
अनृतं सत्यम् इत्य् आहुः सत्यं चापि तथानृतम् ।
इति यास् ताः कथं वीर संरक्ष्याः पुरुषैर् इह ॥197॥
अन्यत्राप्य् उक्तम्—
नातिप्रसङ्गः प्रमदासु कार्यो
नेच्छेद् बलं स्त्रीषु विवर्धमानम् ।
अतिप्रसक्तैः पुरुषैर् यतस् ताः
क्रीडन्ति काकैर् इव लून-पक्षैः ॥198॥
सुमुखेन वदन्ति वगुना प्रहरन्त्य् एव शितेन चेतसा ।
मधु तिष्ठति वाचि योषितां हृदये हालाहलं महद्-विषम् ॥199॥
अत एव निपीयतेऽधरो हृदयं मुष्टिभिर् एव ताड्यते ।
पुरुषैः सुख-लेश-वञ्चितैर् मधु-लुब्धैः कमलं यथालिभिः ॥200॥
अपि च—
आवर्तः संशयानाम् अविनय-भवनं पत्तनं साहसानां दोषाणां संनिधानं कपट-शत-मयं क्षेत्रम् अप्रत्ययानाम् ।
स्वर्ग-द्वारस्य विघ्नं नरक-पुर-मुखं सर्व-माया-करण्डं स्त्री-यन्त्रं केन सृष्टं विषम् अमृत-मयं प्राणि-लोकस्य पाशः ॥201॥
कार्कश्यं स्तनयोर् दृशोस् तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कच-संचये च वचने मान्द्यं त्रिके स्थूलता ।
भीरुत्वं हृदये सदैव कथितं माया-प्रयोगः प्रिये यासां दोष-गणो गुणो मृग-दृशां ताः स्युर् नराणां प्रियाः ॥202॥
एता हसन्ति च रुदन्ति च कार्य-हेतोर्
विश्वासयन्ति च परं न च विश्वसन्ति ।
तस्मान् नरेण कुल-शील-समन्वितेन नार्यः श्मशान-घटिका इव वर्जनीयाः ॥203॥
तस्मान् नरेण कुलशीलवता सदैव
नार्यः श्मशान-वटिका इव वर्जनीयाः ।
व्यकीर्ण-केसर-कराल-मुखा मृगेन्द्रा
नागाश् च भूरि-मद-राज-विराजमानाः ॥204॥
कुर्वन्ति तावत् प्रथमं प्रियाणि
यावन् न जानन्ति नरं प्रसक्तम् ।
ज्ञात्वा च तं मन्मथ-पाश-बद्धं
ग्रस्तामिषं मीनम् इवोद्धरन्ति ॥205॥
समुद्र-वीचीव चल-स्वभावाः
सन्ध्याभ्र-रेखेव मुहूर्त-रागाः ।
स्त्रियः कृतार्थाः पुरुषं निरर्थं
निष्पीडोतालक्तकवत् त्यजन्ति ॥206॥
अनृतं साहसं माया मूर्खत्वम् अतिलुब्धता ।
अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥207॥
सम्मोहयन्तिमदयन्ति विडम्बयन्ति
निर्भर्त्सयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सरलं हृदयं नराणां
किं वा न वाम-नयना न समाचरन्ति ॥208॥
अन्तर्-विष-मया ह्य् एता बहिश् चैव मनोरमाः ।
गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥209॥
एवं चिन्तयतस् तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेणातिचक्राम । सा च दूतिका छिन्न-नासिका स्व-गृहं गत्वा चिन्तयामास—किम् इदानीं कर्तव्यम् ? कथम् एतन् महच्-छिद्रं स्थगयितव्यम् ?
अथ तस्या एवं विचिन्तयन्त्या भर्ता कार्य-वशाद् राज-कुले पर्युषितः प्रत्यूषे च स्व-गृहम् अभ्युपेत्य द्वार-देश-स्थो विविध-पौर-कृत्योत्सुकतया ताम् आह—भद्रे शीघ्रम् आनीयतां क्षुर-भाण्डं येन क्षौर-कर्म-करणाय गच्छामि ।
सापि छिन्ननासिका गृह-मध्य-स्थितैव कार्य-करणापेक्षया क्षुर-भाण्डात् क्षुरम् एकं समाकृष्य तस्याभिमुखं प्रेषयामास । नापितोऽप्य् उत्सुकतया तम् एकं क्षुरम् अवलोक्य कोपाविष्टः सन् तद्-अभिमुखम् एव तं क्षुरं प्राहिणोत् । एतस्मिन्न् अन्तरे सा दुष्टोर्ध्व-बाहू विधाय फुतकर्तु-मना गृहान् निश्चक्राम । अहो पश्यत पापेनानेन मम सद्-आचार-वर्तिन्याः नासिका-च्छेदो विहितः । तत्-परित्रायतां परित्रायताम् ।
अत्रान्तरे राज-पुरुषाः समभ्येत्य तं नापितं लगुड-प्रहारैर् जर्जरीकृत्य दृढ-बन्धनैर् बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरण-स्थानं नीत्वा सभ्यान् ऊचुः—शृण्वन्तु भवन्तः सभासदः । अनेन नापितेनापराधं विना स्त्री-रत्नम् एतद् व्यङ्गितम् । तद् अस्य यद् युज्यते तत् क्रियताम् ।
इत्य् अभिहिते सभ्या ऊचुः—रे नापित ! किम्-अर्थं त्वया भार्या व्यङ्गिता । किम् अनया पर-पुरुषोऽभिलषितः । उन्त स्वित् प्राण-द्रोहः कृतः, किं वा चौर्य-कर्माचरितम् । तत् कथ्यताम् अस्या अपराधः ?
नापितोऽपि प्रहार-पीडित-तनुर् वक्तुं न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुनर् ऊचुः—अहो, सत्यम् एतद् राज-पुरुषाणां वचः । पापात्मायम् । अनेनेयं निर्दोषा वराकी दूषिता । उक्तं च—
भिन्न-स्वर-मुख-वर्णः शङ्कित-दृष्टिः समुत्पतित-तेजाः ।
भवति हि पापं कृत्वा स्व-कर्म-सन्त्रासितः पुरुषः ॥210॥
तथा च—
आयाति स्खलितैः पादैर् मुख-वैवर्ण्य-संयुतः ।
ललाट-स्वेद-भाग् भूरि-गद्गदं भाषते वचः ॥211॥
अधो-दृष्टिर् वदेत् कृत्वा पापं प्राप्तः सभां नरः ।
तस्माद् यत्नात् परिज्ञेयाश् चिह्नैर् एतैर् विचक्षणैः ॥212॥
अन्यच् च—
प्रसन्न-वदनो दृष्टः स्पष्ट-वाक्यः सरोष-दृक् ।
सभायां वक्ति सामर्षं सावष्टम्भो नरः शुचिः ॥213॥
तद् एष दुष्ट-चरित्र-लक्षणो दृश्यते । स्त्री-धर्षणाद् वध्य इति । तच् छूलीयाम् आरोप्यताम् इति ।
अथ वध्य-स्थाने नीयमानं तम् अवलोक्य देव-शर्मा तान् धर्माधिकृतान् गत्वा प्रोवाच—भो भोः, अन्यान्येनैष वराको वध्यते नापितः । साधु-समाचार एषः । तच् छ्रूयतां मे वाक्यम्—जम्बूको हुडु-युद्धेन इति ।
अथ ते सभ्या ऊचुः—भो भगवन् ! कथम् एतत् ?
ततो देवशर्मा तेषां त्रयाणाम् अपि वृत्तान्तं विस्तरेणाकथयत् । तद् आकर्ण्य सुविस्मित-मनसस् ते नापितं विमोच्य मिथः प्रोचुः—अहो !
अवध्या ब्राह्मणा गावो स्त्रियो बालाश् च ज्ञातयः ।
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥214॥
तद् अस्या नासिका-च्छेदः स्व-कर्मणा हि संवृत्तः । ततो राज-निग्रहस् तु कर्ण-च्छेदः कार्यः । तथानुष्ठिते देवशर्मापि वित्त-नाश-समुद्भूत-शोक-रहितः पुनर् अपि स्वकीयं मठायतनं जगाम । अतोऽहं ब्रवीमि—जम्बूको हुडु-युद्धेन (1.174) इति ।
करटक आह—एवं-विधे व्यतिकरे किं कर्तव्यम् आवयोः ?
दमनकोऽब्रवीत्—एवं-विधेऽपि समये मम बुद्धि-स्फुरणं भविष्यति, येन सञ्जीवकं प्रभोर् विश्लेषयिष्यामि । उक्तं च, यतः—
एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।
प्राज्ञेन तु मतिः क्षिप्ता हन्याद् गर्भ-गतान् अपि ॥215॥
तद् अहं माया-प्रपञ्चेन गुप्तम् आश्रित्य तं स्फोटयिष्यामि ।
करटक आह—भद्र, यदि कथम् अपि तव माया-प्रवेशं पिङ्गलको ज्ञास्यति, सञ्जीवको वा तदा नूनं विघात एव ।
सोऽब्रवीत्—तात, मैवं वद । गूढ-बुद्धिभिर् आपत्-काले विधुरेऽपि दैवे बुद्धिः प्रयोक्तव्या । नोद्यमस् त्याज्यः । कदाचिद् घुणाक्षर-न्यायेन बुद्धेः साम्राज्यं भवति । उक्तं च—
त्याज्यं न धैर्यं विधुरेऽपि दैवे
धैर्यात् कदाचित् स्थित्म् आप्नुयात् सः ।
याते समुद्रेऽपि हि पोत-भङ्गे
सांयात्रिको वाञ्छति कर्म एव ॥216॥
तथा च—
उद्योगिनं सततम् अत्र समेति लक्ष्मीर्
दैवं हि दैवम् इति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥217॥
तद् एवं ज्ञात्वा सुगूढ-बुद्धि-प्रभावेण यथा तौ द्वाव् अपि न ज्ञास्यतः, तथा मिथो वियोजयिष्यामि । उक्तं च—
सुप्रयुक्तस्य दम्भस्य ब्रह्माप्य् अन्तं न गच्छति ।
कौलिको विष्णु-रूपेण राज-कन्यां निषेवते ॥218॥
करटक आह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 5
कौलिक-रथकार-कथा
कस्मिंश्चिद् अधिष्ठाने कौलिक-रथकारौ मित्रे प्रतिवसतः स्म । तत्र च बाल्यात्-प्रभृति सहचारिणौ परस्परम् अतीव स्नेह-परौ सदैक-स्थान-विहारिणौ कालं नयतः । अथ कदाचित् तत्राधिष्ठाने कस्मिंश्चिद् देवायतने यात्रा-महोत्सवः संवृत्तः । तत्र च नट-नर्तक-चारण-सङ्कुले नाना-देशागत-जनावृते तौ सहचरौ भ्रमन्तौ काञ्चिद् राज-
कन्यां करेणुकारूढां सर्व-लक्षण-सनाथां कञ्चुकि-वर्ष-धर-परिवारितां देवता-दर्शनार्थं समायातां दृष्टवन्तौ । अथासौ कौलिकस् तां दृष्ट्वा विषार्दित इव दुष्ट-ग्रह-गृहीत iiva काम-शरैर् हन्यमानः सहसा भूतले निपपात । अथ तं तद्-अवस्थम् अवलोक्य रथकारस् तद्-दुःख-दुःखित आप्त-पुरुषैस् तं समुत्क्षिप्य स्व-गृहम् आनाययत् । तत्र च विविधैः शीतोपचारैश् चिकित्सकोपदिष्टैर् मन्त्र-वादिभिर् उपचर्यमाणैश् चिरात् कथंचित् स-चेतनो बभूव ।
ततो रथकारेण पृष्टः—भो मित्र ! किम् एवं त्वम् अकस्माद् विचेतनः सञ्जातः ? तत् कथ्यताम् आत्म-स्वरूपम् ?
स आह—वयस्य ! यद्य् एवं तच् छृणु मे रहस्यं येन सर्वाम् आत्म-वेदनां ते वदामि । यदि त्वं मां सुहृदं मन्यसे ततः काष्ठ-प्रदानेन प्रसादः क्रियताम् । क्षम्यतां यद् वा किञ्चित् प्रणय्>अतिरेकाद् अयुक्तं तव मयानुष्ठितम् ।
सोऽपि तद् आकर्ण्य बाष्प-पिहित-नयनः स-गद्गदम् उवाच—वयस्य, यत् किञ्चिद् दुःख-कारणं तद् वद येन प्रतीकारः क्रियते, यदि शक्यते कर्तुम् । उक्तं च—
औषधार्थ-सुमन्त्राणां बुद्धेश् चैव महात्मनाम् ।
असाध्यं नास्ति लोकेऽत्र यद् ब्रह्माण्डस्य मध्यगम् ॥219॥
तद् एषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि ।
कौलिक आह—वयस्य, एतेषाम् अन्येषाम् अपि सहस्राणाम् उपायानाम् असाध्यं तन् मे दुःखम् । तस्मान् मम मरणे मा काल-क्षेपं कुरु ।
रथकार आह—भो मित्र ! यद्यप्य् असाध्यं तथापि निवेदय येनाहम् अपि तद् असाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणम् अपि त्वद्-वियोगं सहिष्ये । एष मे निश्चयः ।
कौलिक आह—वयस्य, यासौ राज-कन्या करेणुम् आरूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकर-ध्वजेन ममेयम् अवस्था विहिता । तन् न शक्नोमि तद्-वेदनां सोढुम् । तथा चोक्तम्—
मत्तेभ-कुम्भ-परिणाहिनि कुङ्कुमार्द्रे
तस्याः पयोधर-युगे रति-खेद-खिन्नः ।
वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती
स्वप्स्ये कदा क्षणम् अवाप्य तदीय-सङ्गम् ॥220॥
तथा च—
रागी बिम्बाधरोऽसौ स्तन-कलश-युगं यौवनारूढ-गर्वं
नीचा नाभिः प्रकृत्या कुटिलकम् अलकं स्वल्पकं चापि मध्यम् ।
कुर्वत्व् एतानि नाम प्रसभम् इह मनश् चिन्तितान्य् आशु खेदं
यन् मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन् न युक्तम् ॥221॥
रथकारोऽप्य् एवं स-कामं तद्-वचनम् आकर्ण्य स-स्मितम् इदम् आह—वयस्य ! यद्य् एवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तद् अद्यैव तया सह समागमः क्रियताम् इति ।
कौलिक आह—वयस्य, यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशोऽस्ति तत्र रक्षा-पुरुषाधिष्ठिते कथं मम तस्या सह समागमः ? तत् किं माम् असत्य-वचनेन विडम्बयसि ?
रथकार आह—मित्र, पश्य मे बुद्धि-बलम् ।
एवम् अभिधाय तत्-क्षणात् कील-सञ्चारिणं वैनतेयं बाहु-युगलं वायुज-वृक्ष-दारुणा शङ्ख-चक्र-गदा-पद्मान्वितं स-किरीट-कौस्तुभम् अघटयन् । ततस् तस्मिन् कौलिकं समारोप्य विष्णु-चिह्नितं कृत्वा कील-सञ्चरण-विज्ञानं च दर्शयित्वा प्रोवाच—वयस्य, अनेन विष्णु-रूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्याम् एकाकिनीं सप्त-भूमिक-प्रासाद-प्रान्त-गतां मुग्ध-स्वभावां त्वां वासुदेवं मन्यमानां स्वकीय-मिथ्या-वक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्त-विधिना भज ।
कौलिकोऽपि तद् आकर्ण्य तथा-रूपस् तत्र गत्वा ताम् आह—राज-पुत्रि, सुप्ता किं वा जागर्षि ? अहं तव कृते समुद्रात् सानुरागो लक्ष्मीं विहायैवागतः । तत् क्रियतां मया सह समागमः इति ।
सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतम् अवलोक्य स-विस्मया शयनाद् उत्थाय प्रोवाच—भगवन् ! अहं मानुषी कीटिकाशुचिः । भगवांस् त्रैलोक्य-पावनो वन्दनीयश् च । तत् कथम् एतद् युज्यते ।
कौलिक आह—सुभगे, सत्यम् अभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोप-कुल-प्रसूता प्रथम आसीत् । सा त्वम् अत्रावतीर्णा । तेनाहम् अत्रायातः ।
इत्य् उक्ता सा प्राह—भगवन्, यद्य् एवं तन् मे तातं प्रार्थय । सोऽप्य् अविकल्पं मां तुभ्यं प्रयच्छति ।
कौलिक आह—सुभगे, नाहं दर्शन-पथं मानुषाणां गच्छामि । किं पुनर् आलाप-करणम् । त्वं गान्धर्वेण विवाहेनात्मानं प्रयच्छ । नो चेच् छापं दत्त्वा सान्वयं ते पितरं भस्मसात् करिष्यामि इति । एवम् अभिधाय गरुडाद् अवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायाम् आनयत् । ततश् च रात्रि-शेषं यावद् वात्स्यायनोक्त-विधिना निषेव्य प्रत्यूषे स्व-गृहम् अलक्षितो जगाम ।
एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित् कञ्चुकिनस् तस्या अधरोष्ठ-प्रवाल-खण्डनं दृष्ट्वा मिथः प्रोचुः—अहो ! पश्यतास्या राज-कन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते । तत् कथम् अयं सुरक्षितेऽप्य् अस्मिन् गृह एवंविधो व्यवहारः । तद् राज्ञे निवेदयामः ।
एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुः—देव ! वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तः-पुरे कश्चित् प्रविशति । तद् देवः प्रमाणम् इति । तच् छ्रुत्वा राजातीव व्याकुलित-चित्तो व्यचिन्तयत्—
पुत्रीति जाता महतीह चिन्ता
कस्मै प्रदेयेति महान् वितर्कः ।
दत्त्वा सुखं प्राप्स्यति वा न वेति
कन्या-पितृत्वं खलु नाम कष्टम् ॥222॥
नद्यश् च नार्यश् च सदृक्-प्रभावास्
तुल्यानि कूलानि कुलानि तासाम् ।
तोयैश् च दोषैश् च निपातयन्ति
नद्यो हि कूलानि कुलानि नार्यः ॥223॥
जननी-मनो हरति जातवती
परिवर्धते सह शुचा सुहृदाम् ।
पर-सात्कृतापि कुरुते मलिनं
दुरित-क्रमा दुहितरो विपदः ॥224॥
एवं बहु-विधं विचिन्त्य देवीं रहः-स्थां प्रोवाच—देवि, ज्ञायतां किम् एते कञ्चुकिनो वदन्ति ? तस्य कृतान्तः कुपितो येनैतद् एवं क्रियते ।
देव्य् अपि तद् आकर्ण्य व्याकुली-भूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नख-विलिखित-शरीरावयवां दुहितरम् अपश्यत् । आह च—आः पापे ! कुल-कलङ्क-कारिणि ! किम् एव शील-खण्डनं कृतम् । कोऽयं कृतान्तावलोकितस् त्वत्-सकाशम् अभ्येति । तत् कथ्यतां ममाग्रे सत्यम् ।
इति कोपाटोप-विसङ्कटं वदत्यां मातरि राज-पुत्री भय-लज्जानताननं प्रोवाच—अम्ब, साक्षान् नारायणः प्रत्यहं गरुडारूढो निशि समायाति । चेद् असत्यं मम वाक्यम्, तत् स्व-चक्षुषा विलोकयतु निगुढतरा निशीथे भगवन्तं रमा-कान्तम् ।
तच् छ्रुत्वा सापि प्रहसित-वदना पुलकाङ्कित-सर्वाङ्गी सत्वरं राजानम् ऊचे—देव, दिष्ट्या वर्धसे । नित्यम् एव निशीथे भगवान् नारायणः कन्यका-पार्श्वेऽभ्येति । तेन गान्धर्व-विवाहेन सा विवाहिता । तद् अद्य त्वया मया च रात्रौ वातायन-गताभ्यां निशीथे द्रष्टव्यः । यतो न स मानुषैः सहालापं करोति ।
तच् छ्रुत्वा हर्षितस्य राज्ञस् तद् दिनं वर्ष-शत-प्रायम् इव कथञ्चिज् जगाम । ततस् तु रात्रौ निभृतो भूत्वा राज्ञी-सहितो राजा वातायनस्-स्थो गगनासक्त-दृष्टिर् यावत् तिष्ठति, तावत् तस्मिन् समये गरुडारूढं तं शङ्क-चक्र-गदा-पद्म-हस्तं यथोक्त-चिह्नाङ्कितं व्योम्नोऽवतरन्तं नारायणम् अपश्यत् । ततः सुधा-पूर-प्लावितम् इवात्मानं मन्यमानस् ताम् उवाच—प्रिये ! नास्त्य् अन्यो धन्यतरो लोके मत्तस् त्वत्तश् च । तत् प्रसूतिं नारायणो भजते । तत्-सिद्धाः सर्वेऽस्माकं मनोरथाः । अधुना जामातृ-प्रभावेण सकलाम् अपि वसुमतीं वश्यां करिष्यामि ।
एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादा-व्यतिक्रमम् अकरोत् । ते च तं मर्यादा-व्यतिक्रमेण वर्तमानम् आलोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः ।
अत्रान्तरे स राजा देवी-मुखेन तां दुहितरम् उवाच—पुत्रि, त्वयि दुहितरि वर्तमानायां नारायणे भगवति जामातरि स्थिते तत् किम् एवं युज्यते यत् सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति । तत् सम्बोध्योऽद्य त्वया निज-भर्ता, यथा मम शत्रून् व्यापादयति ।
ततस् तया स कौलिको रात्रौ स-विनयम् अभिहितः—भगवन्, त्वयि जामातरि स्थिते मम तातो यच् छत्रुभिः परिभूयते तन् न युक्तम् । तत् प्रसादं कृत्वा सर्वांस् तान् शत्रून् व्यापादय ।
कौलिक आह—सुभगे ! कियन्-मात्रास् त्व् एते तव पितुः शत्रवः । तद्-विश्वस्ता भव । क्षणेनापि सुदर्शन-चक्रेण सर्वांस् तिलशः खण्डयिष्यामि ।
अथ गच्छता कालेन सर्व-देशं शत्रुभिर् उद्वास्य स राजा प्राकार-शेषः कृतः । तथापि वासुदेव-रूप-धरं कौलिकम् अजानन् राज नित्यम् एव विशेषतः कर्पूरागुरु-कस्तूरिकादि-परिमल-विशेषान् नाना-प्रकार-वस्त्र-पुष्प-भक्ष्य-पेयांश् च प्रेषयन् दुहितृ-मुखेन तम् ऊचे—भगवन्, प्रभाते नूनं स्थान-भङ्गो भविष्यति । यतो यवसेन्धन-क्षयः सञ्जातस् तथा सर्वोऽपि जनः प्रहारैर् जर्जरित-देहः संवृत्तो योद्धुम् अक्षमः प्रचुरो मृतश् च । तद् एवं ज्ञात्वात्र काले यद् उचितं भवति तद् विधेयम् इति ।
तच् छ्रुत्वा कौलिकोऽप्य् अचिन्तयत्—स्थान-भङ्गे जाते ममानया सह वियोगो भविष्यति ‘ तस्माद् गरुडम् आरुह्य सायुधम् आत्मानम् आकाशे दर्शयामि । कदाचिन् मां वासुदेवं मन्यमानास् ते साशङ्का राज्ञो योद्धृभिर् हन्यते । उक्तं च—
निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषं भवतु वा माभूत् फणाटोपो भयङ्करः ॥225॥
अथ यदि मम स्थानार्थम् उद्यतस्य मृत्युर् भविष्यति तद् अपि सुन्दरतरम् । उक्तं च—
गवाम् अर्थे ब्राह्मणार्थे स्वाम्य्-अर्थे स्वीकृतेऽथवा ।
स्थानार्थे यस् त्यजेत् प्राणांस् तस्य लोकाः सनातनाः ॥226॥
चन्द्रे मण्डल-संस्थे विगृह्यते राहुणा दिनाधीशः ।
शरणागतेन सार्धं विपद् अपि तेजस्विना श्लाघ्या ॥227॥
एवं निश्चित्य प्रत्यूषे दन्त-धावनं कृत्वा तां प्रोवाच—सुभगे ! समस्तैः शत्रुभिर् हतैर् अन्नं पानं चास्वादयिष्यामि । किं बहुना, त्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस् त्वयात्म-पिता यत् प्रभाते प्रभूतेन सैन्येन सह नगरान् निष्क्रम्य योद्धव्यम् । अहं चाकाश-स्थित एव सर्वांस् तान् निस्तेजसः करिष्यामि । पश्चात् सुखेन भवता हन्तव्याः यदि पुनर् अहं तान् स्वयम् एव सूदयामि तत् तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात् ते तथा कर्तव्या यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति ।
सापि तद् आकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् । राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय समुन्नद्ध-सैन्यो युद्धार्थं निश्चक्राम । कौलिकोऽपि मरणे कृत-निश्चयश् चाप-पाणिर् गगन-गतिर् गरुडारूढो युद्धाय प्रस्थितः ।
अत्रान्तरे भगवता नारायणेनातीतानागत-वर्तमान-वेदिना, स्मृत-मात्रो वैनतेयः सम्प्राप्तो विहस्य प्रोक्तः—भो गरुत्मन् ! जानासि त्वं यन् मम रूपेण कौलिको दारु-मय-गरुडे समारूढो राज-कन्यां कामयते ।
सोऽब्रवीत्—देव, सर्वं ज्ञायते तच् चेष्टितम् । तत् किं कुर्मः साम्प्रतम् ?
श्री-भगवान् आह—अद्य कौलिको मरणे कृत-निश्चयो विहित-नियमो युद्धार्थे विनिर्गतः स नूनं प्रधान-क्षत्रियैर् मिलित्वा वासुदेवो गरुडश् च निपातितः । ततः परं लोकोऽयम् आवयोः पूजां न करिष्यति । ततस् त्वं द्रुततरं तत्र दारु-मय-गरुडे सङ्क्रमणं कुरु । अहम् अपि कौलिक-शरीरे प्रवेशं करिष्यामि । येन स शत्रून् व्यापादयति । ततश् च शत्रु-वधाद् आवयोर् माहात्म्य-वृद्धिः स्यात् ।
अथ गरुडे तथेति प्रतिपन्ने श्री-भगवन्-नारायणस् तच्-छरीरे सङ्क्रमणम् अकरोत् । ततो भगवन्-माहात्म्येन गगन-स्थः स कौलिकः शङ्ख-चक्र-गदा-चाप-चिह्नितः क्षणाद् एव लीलयैव समस्तान् अपि प्रधान-क्षत्रियान् निस्तेजसश् चकार । ततस् तेन राज्ञा स्व-सैन्य-परिवृतेन सङ्ग्रामे जिता निहताश् च ते सर्वेऽपि शत्रवः । जातश् च लोक-मध्ये प्रवादो, यथा—अनेन विष्णु-जामातृ-प्रभावेण सर्वे शत्रवो निहता इति ।
कौलिकोऽपि तान् हतान् दृष्ट्वा प्रमुदित-मना गगनाद् अवतीर्णः सन्, यावद् राजामात्य-पौर-लोकास् तं नगर-वास्तव्यं कौलिकं पश्यन्ति ततः पृष्टः किम् एतद् इति । ततः सोऽपि मूलाद् आरभ्य सर्वं प्राग्-वृत्तान्तं न्यवेदयत् । ततश् च कौलिक-साहसानुरञ्जित-मनसा शत्रु-वधाद् अवाप्त-तेजसा राज्ञा सा राज-कन्या सकल-जन-प्रत्यक्षं विवाह-विधिना तस्मै समर्पिता देशश् च प्रदत्तः । कौलिकोऽपि तया सार्धं पञ्च-प्रकारं जीव-लोक-सारं विषय-सुखम् अनुभवन् कालं निनाय । अतस् तूच्यते सुप्रयुक्तस्य दम्भस्य (218) इति ।
--o)0(o--
तच् छ्रुत्वा करटक आह—भद्र, अस्त्य् एवम् । परं तथापि महन् मे भयम् । यतो बुद्धिमान् सञ्जीवको रौद्रश् च सिंहः । यद्यपि ते बुद्धि-प्रागल्भ्यं तथापि त्वं पिङ्गलकात् तं वियोजयितुम् असमर्थ एव ।
दमनक आह—भ्रातः ! असमर्थोऽपि समर्थ एव । उक्तं च—
उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः ।
काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत् ॥228॥
करटक आह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 6
वायस-दम्पति-कथा
अस्ति कस्मिंश्चित् प्रदेशे महान् न्यग्रोध-पादपः । तत्र वायस-दम्पती प्रतिवसतः स्म । अथ तयोः प्रसव-काले वृक्ष-विवरान् निष्क्रम्य कृष्ण-सर्पः सदैव तद्-अपत्यानि भक्षयति । ततस् तौ निर्वेदाद् अन्य-वृक्ष-मूल-निवासिनं प्रिय-सुहृदं शृगालं गत्वोचतुः—भद्र ! किम् एवंविधे सञ्जात आवयोः कर्तव्यं भवति । एवं तावद् दुष्टात्मा कृष्ण-सर्पो वृक्ष-विवरान् निर्गत्यावयोर् बालकान् भक्षयति । तत् कथ्यतां तद्-रक्षार्थं कश्चिद् उपायः ।
यस्य क्षेत्रं नदी-तीरे भार्या च पर-सङ्गता ।
स-सर्पे च गृहे वासः कथं स्यात् तस्य निर्वृतिः ॥229॥
अन्यच् च—
सर्प-युक्ते गृहे वासो मृत्युर् एव न संशयः ।
यद् ग्रामान्ते वसेत् सर्पस् तस्य स्यात् प्राण-संशयः ॥230॥
अस्माकम् अपि तत्र-स्थितानां प्रतिदिनं प्राण-संशयः ।
स आह—नात्र विषये स्वल्पोऽपि विषादः कार्यः । नूनं स लुब्धो नोपायम् अन्तरेण वध्यः स्यात् ।
उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः ।
उपाय-ज्ञोऽल्प-कायोऽपि न शूरैः परिभूयते ॥231॥
तथा च—
भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् ।
अतिलौल्याद् बकः कश्चिन् मृतः कर्कटक-ग्रहात् ॥232॥
ताव् ऊचतुः—कथम् एतत् ?
सोऽब्रवीत्—
कथा 7
बक-कुलीरक-कथा
अस्ति कस्मिंश्चिद् वन-प्रदेशे नाना-जल-चर-सनाथं महत् सरः । तत्र च कृताश्रयो बक एको वृद्ध-भावम् उपागतो मत्स्यान् व्यापादयितुम् असमर्थः । ततश् च क्षुत्क्षाम-कण्ठः सरस्-तीरे उपविष्टो मुक्ता-फल-प्रकर-सदृशैर् अश्रु-प्रवाहैर् धरा-तलम् अभिषिञ्चन् रुरोद । एकः कुलीरको नाना-जल-चर-समेतः समेत्य तस्य दुःखेन दुःखितः सादरम् इदम् ऊचे—माम ! किम् अद्य त्वया नाहार-वृत्तिर् अनुष्ठीयते ? केवलम् अश्रु-पूर्ण-नेत्राभ्यां स-निःश्वासेन स्थीयते ।
स आह—वत्स ! सत्यम् उपलक्षितं भवता । मया हि मत्स्यादनं प्रति परम-वैराग्यतया साम्प्रतं प्रायोपवेशनं कृतम् । तेनाहं समीपागतान् अपि मत्स्यान् न भक्षयामि ।
कुलीरकस् तच् छ्रुत्वा प्राह—माम, किं तद् वैराग्य-कारणम् ?
स प्राह—वत्स, अहम् अस्मिन् सरसि जातो वृद्धिं गतश् च । तन् मयैतच् छ्रुतं यद् द्वादश-वर्षिक्यानावृष्टिः सम्पद्यते लग्ना ।
कुलीरक आह—कस्मात् तच् छ्रुतम् ?
बक आह—दैवज्ञ-मुखाद् एष शनैश्चरो हि रोहिणी-शकटं भित्त्वा भौमं शक्रं च प्रयास्यति । उक्तं च वराह-मिहिरेण—
यदि भिन्ते सूर्य-सुतो रोहिण्याः शकटम् इह लोके ।
द्वादश वर्षाणि तदा नहि वर्षति वासवौ भूमौ ॥233॥
तथा च—
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
भस्मास्थि-शकलाकीर्णा कापालिकम् इव व्रतं धत्ते ॥234॥
तथा च—
रोहिणी-शकटम् अर्क-नन्दनश् चेद्
भिन्नत्ति रुधिरोऽथवा शशी ।
किं वदामि तद्-अनिष्ट-सागरे
सर्व-लोकम् उपयाति सङ्क्षयः ॥235॥
रोहिणी-शकट-मध्य-संस्थिते
चन्द्रम् अस्य शरणी-कृता जनाः ।
क्वापि यान्ति शिशुपाचिताशनाः
सूर्य-तप्त-भिदुराम्बु-पायिनः ॥236॥
तद् एतत् सरः स्वल्प-तोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिन् शुष्के यैः सहाहं वृद्धिं गतः, सदैव क्रीडितश् च, ते सर्वे तोयाभावान् नाशं यास्यन्ति । तत् तेषां वियोगं द्रष्टुम् अहम् असमर्थः । तेनैतत् प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्प-जलाशयानां जलचरा गुरु-जलाशयेषु स्व-स्वजनैर् नीयन्ते । केचिच् च मकर-गोधा-शिशुमार-जलहस्ति-प्रभृतयः स्वयम् एव गच्छन्ति । अत्र पुनः सरसि ये जलचरास् ते निश्चिन्ताः सन्ति, तेनाहं विशेषाद् रोदिमि यद् बीज-शेस-मात्रम् अप्य् अत्र नोद्धरिष्यति ।
ततः स तद् आकर्ण्यान्येषाम् अपि जलचराणां तत् तस्य वचनं निवेदयामास । अथ ते सर्वे भय-त्रस्त-मनसो मत्स्य-कच्छप-प्रभृतयस् तम् अभ्युपेत्य पप्रच्छुः—माम ! अस्ति कश्चिद् उपायो येनास्माकं रक्षा भवति ?
बक आह—अस्त्य् अस्य जलाशयस्य नातिदूरे प्रभूत-जल-सनाथं सरः पद्मिनी-खण्ड-मण्डितं यच् चतुर्विंशत्य् अपि वर्षाणाम् अवृष्ट्या न शोषम् एष्यति । तद् यदि मम पृष्ठं कश्चिद् आरोहति, तद् अहं तं तत्र नयामि ।
अथ ते तत्र विश्वासम् आपन्नाः, तात मातुल भ्रातः इति ब्रुवाणाः अहं पूर्वम् अहं पूर्वम् इति समन्तात् परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान् पृष्ठ आरोप्य जलाशयस्य नातिदूरे
शिलां समासाद्य तस्याम् आक्षिप्य स्वेच्छया भक्षयित्वा भूयोऽपि जलाशयं समासाद्य जलचर्णाणां मिथ्या-वार्ता—सन्देशकैर् मनांसि रञ्जयन् नित्यम् एवाहार-वृत्तिम् अकरोत् ।
अन्यस्मिन् दिने च कुलीरकेणोक्तः—माम ! मया सह ते प्रथमः स्नेह-सम्भाषः सञ्जातः । तत् किं मां परित्यज्यान्यान् नयसि ? तस्माद् अद्य मे प्राण-त्राणं कुरु ।
तद् आकर्ण्य सोऽपि दुष्टाशयश् चिन्तितवान्—निर्विण्णोऽहं मत्स्य-मांसादनेन तद् अद्यैनं कुलीरकं व्यञ्जन-स्थाने करोमि । इति विचिन्त्य तं पृष्टे समारोप्य तां वध्य-शिलाम् उद्दिश्य प्रस्थितः । कुलीरकोऽपि दूराद् एवास्थि-पर्वतं शिलाश्रयम् अवलोक्य मस्त्यास्थीनि परिज्ञाय तम् अपृच्छत्—माम, कियद् दूरे स जलाशयः ? मदीय-भारेणातिश्रान्तस् त्वम् । तत् कथय ।
सोऽपि मन्द-धीर् जलचरोऽयम् इति मत्वा स्थले न प्रभवतीति स-स्मितम् इदम् आह—कुलीरक, कुतोऽन्यो जलाशयः ? मम प्राण-यात्रेयम् । तस्मात् स्मर्यताम् आत्मनोऽभीष्ट-देवता । त्वाम् अप्य् अन्यां शिलायां निक्षिप्य भक्षयिष्यामि । इत्य् उक्तवति तस्मिन् स्व-वदन-दंश-द्वयेन मृणाल-नाल-धवलायां मृदु-ग्रीवायां गृहीतो मृतश् च ।
अथ स तां बक-ग्रीवां समादाय शनैः शनैस् तज् जलाशयम् आससाद । ततः सर्वैर् एव जलचरैः पृष्टः—भोः कुलीरक ! किं निवृत्तस् त्वम् ? स मातुलोऽपि नायातः । तत् किं चिरयति ? वयं सर्वे सोत्क्सुकाः कृत-क्षणास् तिष्ठामः ।
एवं तैर् अभिहिते कुलीरकोऽपि विहस्योवाच—मूर्खाः ! सर्वे जलचरास् तेन मिथ्या-वादिना वञ्चयित्वा नातिदूरे शिला-तले प्रक्षिप्य भक्षिताः । तन् ममायुः-शेषतया तस्य विश्वास-घातकस्याभिप्रायं ज्ञात्वा ग्रीवेयम् आनीता । तद् अलं सम्भ्रमेण । अधुना सर्व-जल-चराणां क्षेमं भविष्यति ।
अतोऽहं ब्रवीमि—भक्षयित्वा बहून् मत्स्यान् इति ।
वायस आह—भद्र ! तत् कथय कथं स दुष्ट-सर्पो वधम् उपैष्यति ।
शृगाल आह—गच्छतु भवान् कञ्चिन् नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनक-सूत्रं हारं वा गृहीत्वा तत्-कोटरे प्रक्षिप, येन सर्पस् तद्-ग्रहणेन वध्यते ।
तत्-क्षणात् काकः काकी च तद् आकर्ण्यात्मेच्छयोत्पतितौ । ततश् च काकी किञ्चित् सरः प्राप्य यावत् पश्यति, तावत् तन्-मध्ये कस्यचिद् राज्ञोऽन्तःपुरं जलासन्नं न्यस्त-कनक-सूत्रं मुक्त-मुक्ताहार-वस्त्राभरणं जल-क्रीडां कुरुते । अथ सा वायसी कनक-सूत्रम् एकम् आदाय स्व-गृहाभिमुखं प्रतस्थे । ततश् च कञ्चुकिनो वर्ष-वराश् च तन्-नीयमानम् उपलक्ष्य गृहीत-लगुडाः सत्वरम् अनुययुः । काक्य् अपि सर्प-कोटरे तत्-कनक-सूत्रं प्रक्षिप्य सुदूरम् अवस्थिता ।
अथ यावद् राज-पुरुषास् तं वृक्षम् आरुह्य तत्-कोटरम् अवलोकयन्ति, तावत् कृष्ण-सर्पः प्रसारित-भोगस् तिष्ठति । ततस् तं लगुड-प्रहारेण हत्वा कनक-सूत्रम् आदाय यथाभिलषितं स्थानं गताः । वायस-दम्पती अपि ततः परं सुखेन वसतः । अतोऽहं ब्रवीमि—उपायेन हि यत् कुर्यात् इति ।
--o)0(o--
तन् न किंचिद् इह बुद्धिमताम् असाध्यम् अस्ति । उक्तं च—
यस्य बुद्धिर् बलं तस्य निर्बुद्धेस् तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥237॥
करटक आह—कथम् एतत् ?
स आह—
कथा 8
भासुरकाख्य-सिंह-कथा
कस्मिंश्चिद् वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान् नित्यम् एवानेकान् मृग-शशकादीन् व्यापादयन् नोपरराम । अथान्येद्युस् तद्-वनजाः सर्वे सारङ्ग-वराह-महिष-शशकादयो मिलित्वा तम् अभ्युपेत्य प्रोचुः—स्वामिन् ! किम् अनेन सकल-मृग-वधेन नित्यम् एव, यतस् तवैकेनापि मृगेण तृप्तिर् भवति तत् क्रियताम् अस्माभिः सह समय-धर्मः । अद्य-प्रभृति तवात्रोपविष्टस्य जाति-क्रमेण प्रतिदिनम् एको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत् प्राण-यात्रा क्लेशं विनापि भविष्यति । अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तद् एष राज-धर्मोऽनुष्ठीयताम् । उक्तं च—
शनैः शनैश् च यो राज्यम् उपभुङ्क्ते यथा-बलम् ।
रसायनम् इव प्राज्ञः स पुष्टिं परमां व्रजेत् ॥238॥
विधिना मन्त्र-युक्तेन रूक्षापि मथितापि च ।
प्रयच्छति फलं भूमिर् अरणीव हुताशनम् ॥239॥
प्रजानां पालनं शस्यं स्वर्ग-कोशस्य वर्धनम् ।
पीडनं धर्म-नाशाय पापायायशसे स्थितम् ॥240॥
गोपालेन प्रजाधेनोर् वित्त-दुग्धं शनैः शनैः ।
पालनात् पोषणाद् ग्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥241॥
अजाम् इव प्रजां मोहाद् यो हन्यात् पृथिवी-पतिम् ।
तस्यैका जायते तृप्तिर् न द्वितीया कथञ्चन ॥242॥
फलार्थी नृपतिर् लोकान् पालयेद् यत्नम् आस्थितः ।
दान-मानादि-तोयेन मालाकारोऽङ्कुरान् इव ॥243॥
नृप-दीपो धन-स्नेहं प्रजाभ्यः संहरन्न् अपि ।
आन्तर-स्थैर् गुणैः शुभ्रैर् लक्ष्यते नैव केनचित् ॥244॥
यथा गौर् दुह्यते काले पाल्यते च तथा प्रजाः ।
सिच्यते चीयते चैव लता पुष्प-फल-प्रदा ॥245॥
यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः ।
फल-प्रदो भवेत् काले तद्वल् लोकः सुरक्षितः ॥246॥
हिरण्य-धान्य-रत्नानि यानानि विविधानि च ।
तथान्यद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् महीपतेः ॥247॥
लोकानुग्रह-कर्तारः प्रवर्धन्ते नरेश्वराः ।
लोकानां सङ्क्षयाच् चैव क्षयं यान्ति न संशयः ॥248॥
अथ तेषां तद्-वचनम् आकर्ण्य भासुरक आह—अहो सत्यम् अभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यम् एव नैकः श्वापदः समागमिष्यति । तन् नूनं सर्वान् अपि भक्षयिष्यामि । अथ ते तथैव प्रतिज्ञाय निर्वृति-भाजस् तत्रैव वने निर्भयाः पर्यटन्ति । एकश् च प्रतिदिनं क्रमेण याति । वृद्धो वा, वैराग्य-युक्तो वा, शोक-ग्रस्तो वा, पुत्र-कलत्र-नाश-भीतो वा, तेषां मध्यात् तस्य भोजनार्थं मध्याह्न-समय उपतिष्ठते ।
अथ कदाचिज् जाति-क्रमाच् छशकस्यावसरः समायातः । स समस्त-मृगैः प्रेरितोऽनिच्छन्न् अपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वाव्याकुलित-हृदयो यावद् गच्छति तावन्-मार्गे गच्छता कूपः सन्दृष्टः । यावत् कूपोपरि पाति तावत् कूप-मध्य आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितम्—यद् भाव्य उपायोऽस्ति । अहं भासुरकं प्रकोप्य स्व-बुद्ध्यास्मिन् कूपे पातयिष्यामि ।
अथासौ दिन-शेषे भासुरक-समीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षाम-कण्ठः कोपाविष्टः सृक्कणी परिलेलिहद् व्यचिन्तयत्—अहो ! प्रतार्-आहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस् तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्न् आह—रे शशकाधम एकस् तावत् त्वं लघुः प्राप्तोऽपरतो वेलातिक्रमेण । तद् अस्माद् अपराधात् त्वां निपात्य प्रातः सकलान्य् अपि मृग-कुलान्य् उच्छेदयिष्यामि ।
अथ शशकः स-विनयं प्रोवाच—स्वामिन् ! नापराधो मम । न च सत्त्वानाम् । तच् छ्रूयतां कारणम् ।
सिंह आह—सत्वरं निवेदय यावन् मम दंष्ट्रान्तर्गतो न भवान् भविष्यति इति ।
शशक आह—स्वामिन्, समस्त-मृगैर् अद्य जाति-क्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्च-शशकैः समं प्रेषितः । ततश् चाहम् आगच्छेन्न् अन्तराले महता केनचिद् अपरेण सिंहेन विवरान् निर्गत्याभिहितः—अभीष्ट-देवतां स्मरत ।
ततो मयाभिहितम्—वयं स्वामिनोन् भासुरक-सिंहस्य सकाशम् आहारार्थं समय-धर्मेण गच्छामः ।
ततस् तेनाभिहितम्—यद्य् एवं तर्हि मदीयम् एतद्-वनम् । मया सह समय-धर्मेण समस्तैर् अपि श्वापदैर् वर्तितव्यम् । चोर-रूपी स भासुरकः । अथ यदि सोऽत्र राजा । विश्वास-स्थाने चतुरः शशकान् अत्र धृत्वा तम् आहूय द्रुततरम् आगच्छ । येन यः कश्चिद् आवयोर् मध्यात् पराक्रमेण राजा भविष्यति स सर्वान् एतान् भक्षयिष्यति इति ।
ततोऽहं तेनादिष्टः स्वामि-सकाशम् अभ्यागतः । एतद् वेला व्यतिक्रम-कारणम् । तद् अत्र स्वामी प्रमाणम् ।
तच् छ्रुत्वा भासुरक आह—भद्र, यद्य् एवं तत् सत्वरं दर्शय मे तं चौर-सिंहः येनाहं मृग-कोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तं च—
भूमिर् मित्रं हिरण्यं च विग्रहस्य फल-त्रयम् ।
नास्त्य् एकम् अपि यद्य् एषां न तं कुर्यात् कथञ्चन ॥249॥
यत्र न स्यात् फलं भूरि यत्र चस्यात् पराभवः ।
न तत्र मतिमान् युद्धं समुत्पाद्य समाचरेत् ॥250॥
शशाक आह—स्वामिन् ! सत्यम् इदम् । स्व-भूमि-हेतोः परिभवाच् च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः दुर्गान् निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तं च—
न गजानां सहस्रेण न च लक्षेण वाजिनाम् । यत् कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे ॥251॥ शतम् एकोऽपि संधत्ते प्राकारस्थो धनुर्धरः । तस्माद् दुर्गं प्रशंसन्ति नीतिशास्त्रविचक्षणाः ॥252॥ पुरा गुरोः समादेशाद्द् हिरण्यकशिपोर् भयात् । शक्रेण विहितं दुर्गं प्रभावाद् विश्वकर्मणः ॥253॥ तेनापि च वरो दत्तो यस्य दुर्गं स भूपतिः । विजयी स्यात् ततो भूमौ दुर्गाणि स्युः सहस्रशः ॥254॥ दंष्ट्राविरहितो नागो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस् तथा नृपः ॥255॥
तच् छ्रुत्वा भासुरक आह । भद्र दुर्गस्थम् अपि दर्शय तं चौर-सिंहं येन व्यापादयामि । उक्तं च—
जात-मात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥256॥
तथा च—
उत्तिष्ठमानस् तु परो नोपेक्ष्यः पथ्यम् इच्छता । समौ हि शिष्टैर् आम्नातौ वर्त्स्यन्ताव् आमयः स च ॥257॥
अपि च—
उपेक्षितः क्षीण-बलोऽपि शत्रुः प्रमाद-दोषात् पुरुषैर् मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसाव्
असाध्यतां व्याधिर् इव प्रयाति ॥258॥
तथा च—
आत्मनः शक्तिम् उद्वीक्ष्य मनोत्साहं च यो व्रजेत् । बहून् हन्ति स एकोऽपि क्षत्रियान् भार्गवो यथा ॥259॥
शशक आह—अस्त्य् एतत् । तथापि बलवान् स मया दृष्टः । तन् न युज्यते स्वामिनस् तस्य तस्य सामर्थ्यम् अविदित्वा गन्तुम् । उक्तं च—
अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्न् अभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥260॥
यो बलात् प्रोन्नतं याति निहन्तुं सबलोऽप्य् अरिम् । विमदः स निवर्तेत शीर्ण-दन्तो गजो यथा ॥261॥
भासुरक आह—भोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थम् अपि |1
अथ शशक आह—यद्य् एवं तर्ह्य् आगच्छतु स्वामी । एवम् उक्त्वाग्रे व्यवस्थितः ।
ततश् च तेनागच्छता यः कूपो दृष्टोऽभूत् तम् एव कूपम् आसाद्य भासुरकम् आह—स्वामिन् कस् ते प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतोऽपि चौर-सिंहः प्रविष्टः स्वं दुर्गम् । तद् आगच्छ यथा दर्शयामीति । भासुरक आह—दर्शय मे दुर्गम् । तद् अनु दर्शितस् तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूप-मध्य आत्म-प्रतिबिम्बं जल-मध्य-गतं दृष्ट्वा सिंह-नादं मुमोच । ततः प्रतिशब्देन कूप-मध्याद् द्वि-गुणतरो नादः समुत्थितः ।
अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशकोऽपि हृष्ट-मनाः सर्व-मृगान् आनन्द्य तैः सह प्रशस्यमानो यथा-सुखं तत्र वने निवसति स्म । अतोऽहं ब्रवीमि—यस्य बुद्धिर् बलं तस्य इति ।
—o)0(o--
तद् यदि भवान् कथयति तत् तत्रैव गत्वा तयोः स्व-बुद्धि-प्रभावेण मैत्री-भेदं करोमि ।
करटक आह—भद्र ! यद्य् एवं तर्हि गच्छ । शिवास् ते पन्थानः सन्तु । यथाभिप्रेतम् अनुष्ठीयताम् ।
अथ दमनकः सञ्जीवक-वियुक्तं पिङ्गलकम् अवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलकोऽपि तम् आह—भद्र, किं चिराद् दृष्टः ?
दमनक आह—न कञ्चिद् देव-पादानाम् अस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राज-प्रयोजन-विनाशम् अवलोक्य सन्दह्यमान-हृदयो व्याकुलतया स्वयम् एवाभ्यागतो वक्तुम् । उक्तं च—
प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाशुभम् ।
अपृष्टोऽपि हितं वक्ष्येद् यस्य नेच्छेत् पराभवम् ॥262॥
अथ तस्य साभिप्रायं वचनम् आकर्ण्य पिङ्गलक आह—किं वक्तु-मना भवान् ? तत् कथ्यतां यत् कथनीयम् अस्ति ।
स प्राह—देव सञ्जीवको युष्मत्-पादानाम् उपरि द्रोह-बुद्धिर् इति । विश्वास-गतस्य मम विजने इदम् आह—भो दमनक ! दृष्टा मयास्य पिङ्गलकस्य सारासारता । तद् अहम् एनं हत्वा सकल-मृगाधिपत्यं त्वत्-साचिव्य-पदवी-समन्वितं करिष्यामि । पिङ्गलकोऽपि तद्-
1 यद्य् अप्य् एवं तथापि त्वं दर्शय तं चौरसिंहं यथा व्यापादयामि ।
वज्र-सार-प्रहार-सदृशं दारुणं वचः समाकर्ण्य मोहम् उपगतो न किञ्चिद् अप्य् उक्तवान् । दमनकोऽपि तस्य तम् आकारम् आलोक्य चिन्तितवान्—अयं तावत् सञ्जीवक-निबद्ध-रागः । तन् नूनम् अनेन मन्त्रिणा राजा विनाशम् अवाप्स्यति इति । उक्तं च—
एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच् छ्रयते मदः स च मदाद् दास्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति ॥263॥
तत् किम् अत्र युक्तम् इति । पिङ्गलकोऽपि चेतनां समासाद्य कथम् अपि तम् आह—सञ्जीवकस् तावत् प्राण-समो भृत्यः । स कथं ममोपरि द्रोह-बुद्धिं करोति ।
दमनक आह—देव, भृत्योऽभृत्य इत्य् अनेकान्तिकम् एतत् । उक्तं च—
न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् ।
अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते ॥264॥
पिङ्गलक आह—भद्र, तथापि मम तस्योपरि चित्त-वृत्तिर् न विकृतिं याति । अथवा साध्व् इदम् उच्यते—
अनेक-दोष-दुष्टस्य कायः कस्य न वल्लभः ।
कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः ॥265॥
दमनक आह—अत एवायं दोषः । उक्तं च—
यस्मिन्न् एवाधिकं चक्षुर् आरोपयति पार्थिवः ।
अकुलीनः कुलीनो वा स श्रिया भाजनं नरः ॥266॥
अपरं केन गण-विशेषेण स्वामी सञ्जीवकं निर्गुणकम् अपि निकटे धारयति । अथ देव, यद्य् एवं चिन्तयसि महा-कायोऽयम् । अनेन रिपून् व्यापादयिष्यामि । तद् अस्मान् न सिध्यति, यतोऽयं शष्प-भोजी । देव-पादानां पुनः शत्रवो मांसाशिनः । तद्-रिपु-साधनम् अस्य साहाय्येन न भवति । तस्माद् एनं दूषयित्वा हन्यताम् इति ।
पिङ्गलक आह—
उक्तो भवति यः पूर्वं गुणवान् इति संसदि ।
तस्य दोषो न वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥267॥
अन्यच् च । मयास्य तव वचनेनाभय-प्रदानं दत्तम् । तत् कथं स्वयम् एव व्यापादयामि । सर्वथा सञ्जीवकोऽयं सुहृद् अस्माकम् । न तं प्रति कश्चिन् मन्युर् इति । उक्तं च—
इतः स दैत्यः प्राप्त-श्रीर् नेत एवार्हति क्षयम् ।
विष-वृक्षोऽपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् ॥268॥
आदौ न वा प्रणयिनां प्रणयो विधेयो
दत्तोऽथवा प्रतिदिनं परिपोषणीयः ।
उत्क्षिप्य यत् क्षिपति तत् प्रकरोति लज्जां
भूमौ स्थितस्य पतनाद् भयम् एव नास्ति ॥269॥
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिर् उच्यते ॥270॥
तद्-द्रोह-बुद्धेर् अपि मयास्य न विरुद्धम् आचरणीयम् ।
दमनक आह—स्वामिन् ! नैष राज-धर्मो यद् द्रोह-बुद्धिर् अपि क्षम्यते । उक्तं च—
तुल्यार्थं तुल्य-सामर्थ्यं मर्मज्ञं व्यवसायिनम् ।
अर्ध-राज्य-हरं भृत्यं यो न हन्यात् स हन्यते ॥271॥
अपरं त्वयास्य सखित्वात् सर्वोऽपि राज-धर्मः परित्यक्तः राज-धर्माभावात् सर्वोऽपि परिजनो विरक्तिं गतः । यः सञ्जीवकः शष्प-भोजी । भवान् मांसादः । तव प्रकृतयश् च यत् तवावध्यव्यसाय-बाह्यं कुतस् तासां मांसाशनम् । यद्-रहितास् त्वां त्यक्त्वा यास्यन्ति । ततोऽपि त्वं विनष्ट एव । अस्य सङ्गत्या पुनस् ते न कदाचिद् आखेटके मतिर् भविष्यति । उक्तं च—
यादृशैः सेव्यते भृत्यैर् यादृशांश् चोपसेवते ।
कदाचिन् नात्र सन्देहस् तादृग् भवति पूरुषः ॥272॥
तथा च—
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्त-कारतया तद् एव नलिनी-पत्र-स्थितं राजते ।
स्वातौ सागर-शुक्ति-कुक्षि-पतितं तज् जायते मौक्तिकं
प्रायेणाधम-मध्यमोत्तम-गुणः संवासतो जायते ॥273॥
तथा च—
असतां सङ्ग-दोषेण सती याति मतिर् भ्रमम् ।
एक-रात्रि-प्रवासेन काष्ठं मुञ्जे प्रलम्बितम् ॥274॥
अत एव सन्तो नीच-सङ्गं वर्जयन्ति । उक्तं च—
न ह्य् अविज्ञात-शीलस्य प्रदातव्यः प्रतिश्रयः ।
मत्-कुणस्य च दोषेण हता मन्द-विसर्पिणी ॥275॥
पिङ्गलक आह--कथम् एतत् ?
सोऽब्रवीत्—
कथा 9
मन्द-विसर्पिणी-नाम-यूका-कथा
अस्ति कस्यचिन् महीपतेर् मनोरमं शयन-स्थानम् । तत्र श्वेततर-पट-युगल-मध्य-संस्थिता मन्द-विसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तम् आस्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्ये-द्युश् च तत्र शयने क्वचिद् भ्राम्यन्न् अग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्ण-वदना प्रोवाच । भोऽग्निमुख कुतस् त्वम् अत्रानुचित-स्थाने समायातः । तद् यावन् न कश्चिद् वेत्ति तावच् छीघ्रं गम्यताम् इति ।
स आह—भगवति गृहागतस्यासाधोर् अपि नैतद् युज्यते वक्तुम् । उक्तं च—
एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् ।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥276॥
अपरं मयानेक-मानुषाणाम् अनेक-विधानि रुधिराण्य् आस्वादितान्य् आहार-दोषात् कटु-तिक्त-कषायाम्ल-रसास्वादानि न च कदाचिन् मधुर-रक्तं समास्वादितम् । तद् यदि त्वं प्रसादं करोषि तद् अस्य नृपतेर् विविध-व्यञ्जनान्न-पान-चोष्य-लेह्य-स्वाद्व्-आहार-वशाद् अस्य शरीरे यन् मिष्टं रक्तं संजातं तद्-आस्वादनेन सौख्यं सम्पादयामि जिह्वाया इति । उक्तं च—
रङ्कस्य नृपतेर् वापि जिह्वा-सौख्यं समं स्मृतम् । तन्-मात्रं च स्मृतं सारं तद्-अर्थं यतते जनः ॥277॥
यद्य् एव न भवेल् लोके कर्म जिह्वा-प्रतुष्टिदम् । तन् न भृत्यो भवेत् कश्चित् कस्यचिद् वशगोऽथ वा ॥278॥ यद् असत्यं वदेन् मर्त्यो यद् वासेव्यं च सेवते । यद् गच्छति विदेशं च तत् सर्वम् उदरार्थतः ॥279॥
तन् मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत्-सकाशाद् भोजनम् अर्थनीयम् । तन् न त्वयैकाकिन्यास्य भूपते रक्त-भोजनं कर्तुं युज्यते ।
तच् छ्रुत्वा मन्दविसर्पिण्य् आह—भो मत्कुण ! अस्य नृपतेर् निद्रा-वशं गतस्य रक्तम् आस्वादयामि ।
पुनस् त्वम् अग्निमुखश् चपलश् च—तद् यदि मया सह रक्त-पानं करोषि तत् तिष्ठ । अभीष्टतर-रक्तम् आस्वादय ।
सोऽब्रवीत्—भगवत्य् एवं करिष्यामि । यावत् त्वं नास्वादयसि प्रथमं नृप-रक्तं तावन् मम देव-गुरु-कृतः शपथः स्याद् यदि तद् आस्वादयामि ।
एवं तयोः परस्परं वदतोः स राजा तच्-छयनम् आसाद्य प्रसुप्तः । अथासौ मत्कुणो जिह्वा-लौल्योत्कृष्टौत्सुक्याज् जाग्रतम् अपि तं मही-पतिम् अदशत् । अथ वा साध्व् इदम् उच्यते ।
स्वभावो नोपदेशेन शक्यते कर्तुम् अन्यथा । सुतप्तम् अपि पानीयं पुनर् गच्छति शीतताम् ॥280॥ यदि स्याच् छीतलो वह्निः शीतांशुर् दहनात्मकः ।
न स्वभावोऽत्र मर्त्यानां शक्यते कर्तुम् अन्यथा ॥281॥
अथासौ महीपतिः सूच्य्-अग्र-विद्ध इव तच्-छयनं त्यक्त्वा तत्-क्षणाद् एवोत्थितः । अहो ज्ञायताम् अत्र प्रच्छादन-पटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस् तत्र स्थितास् ते सत्वरं प्रच्छादन-पटं गृहीत्वा सूक्ष्म-दृष्ट्या वीक्षां चक्रुः । अत्रान्तरे स मत्कुणश् चापल्यात् खट्वान्तं प्रविष्टः सा मन्दविसर्पिण्य् api vastra-sandhy-antar-गता तैर् दृष्टा व्यापादिता च । अतोऽहं ब्रवीमि—न ह्य् अविज्ञात-शीलस्य इति ।
—o)0(o--
एवं ज्ञात्वा त्वयिष वध्यः । नो चेत् त्वां व्यापादयिष्यतीति । उक्तं च—
त्यक्ताश् चाभ्यन्तरा येन बाह्याश् चाभ्यन्तरीकृताः ।
स एव मृत्युम् आप्नोति यथा राजा ककुद्-द्रुमः ॥282॥
पिङ्गलक आह--कथम् एतत् ?
सोऽब्रवीत्—
कथा 10
चण्डरव-नाम-शृगाल-कथा
अस्ति कस्मिंश्चिद् वनोद्देशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित् क्षुधाविष्टो जिह्वा-लौल्यान् नगर-मध्ये प्रविष्टः । अथ तं नगर-वासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्ण-daàñöåägrair भक्षितुम् आरब्धाः । सोऽपि तैर् भक्ष्यमाणः प्राण-भयात् प्रत्यासन्न-रजक-गृहं प्रविष्टः । तत्र नीली-रस-परिपूर्णं महा-भाण्डम् सज्जीकृतम् आसीत् । तत्र सारमेयैर् आक्रान्तो भाण्ड-मध्ये पतितः । अथ यावन् निष्क्रान्तस् तावन् नीली-वर्णः सञ्जातः । तत्रापरे सारमेयास् तं शृगालम् अजानन्तो यथाभीष्ट-दिशं जग्मुः । चण्डरवोऽपि दूरतरं प्रदेशम् आसाद्य काननाभिमुखं प्रतस्थे । न च नील-वर्णेन कदाचिन् निज-रङ्गस् त्यज्यते । उक्तं च—
वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस् तु मीनानां नीलीमद्यपयोर् यथा ॥283॥
अथ तं हर-गल-गरल-तमाल-सम-प्रभम् अपूर्वं सत्त्वम् अवलोक्य सर्वे सिंह-व्याघ्र-द्वीपि-वृक-प्रभृतयोऽरण्य-निवासिनो भय-व्याकुलित-चित्ताः समन्तात् पलायन-क्रियां कुर्वन्ति । कथयन्ति च—न ज्ञायतेऽस्य कीदृग् विचेष्टितं पौरुषं च । तद् दूरतरं गच्छामः । उक्तं च—
न यस्य चेष्टितं विद्यान् न कुलं न पराक्रमम् ।
न तस्य विश्वसेत् प्राज्ञो यदीच्छेच् छ्रियम् आत्मनः ॥284॥
चण्डरवोऽपि भय-व्याकुलितान् विज्ञायेदम् आह—भो भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ । तन् न भेतव्यम् । अहं ब्रह्मणाद्य स्वयम् एव
सृष्ट्वाभिहितः—यच् छ्वापदानां कश्चिद् राजा नास्ति, तत् त्वं मयाद्य सर्व-श्वापद-प्रभुत्वेऽभिषिक्तः ककुद्-द्रुमाभिधः । ततो गत्वा क्षिति-तले तान् सर्वान् परिपालयेति । ततोऽहम् अत्रागतः । तन् मम च्छत्र-च्छायायां सर्वैर् अपि श्वापदैर् वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः ।
तच् छ्रुत्वा सिंह-व्याघ्र-पुरः-सराः श्वापदाः स्वामिन् प्रभो समादिशेति वदन्तस् तं परिवव्रुः । अथ तेन सिंहस्यामात्य-पदवी प्रदत्ता । व्याघ्रस्य शय्या-पालकत्वम् । द्वीपिनस् ताम्बूलाधिकारः । वृकस्य द्वार-पालकत्वम् । ये चात्मीयाः शृगालास् तैः सहालाप-मात्रम् अपि न करोति । शृगालाः सर्वेऽप्य् अधर्म-चन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्य-क्रिययां वर्तमानस्य ते सिंहादयो मृगान् व्यापाद्य तत्-पुरतः प्रक्षिपन्ति । सोऽपि प्रभु-धर्मेण सर्वेषां तान् प्रविभज्य प्रयच्छति ।
एवं गच्छति काले कदाचित् तेन समागतेन दूर-देशे शब्दायमानस्य शृगाल-वृन्दस्य कोलाहलोऽश्रावि । तं शब्दं श्रुत्वा पुलकित-तनुर् आनन्दाश्रु-पूर्ण-नयन उत्थाय तार-स्वरेण विरोतुम् आरब्धवान् । अथ ते सिंहादयस् तं तार-स्वरम् आकर्ण्य शृगालोऽयम् इति मत्वा लज्जायाधो-मुखाः क्षणं स्थित्वा प्रोचुः—भोः ! वाहिता वयम् अनेन क्षुद्र-शृगालेन । तद् वध्यताम् इति ।
सोऽपि तद् आकर्ण्य पलायितुम् इच्छंस् तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश् च ।
अतोऽहं ब्रवीमि—त्यक्ताश् चाभ्यन्तरा येन इति ।
—o)0(o--
तद् आकर्ण्य पिङ्गलक आह—भो दमनक ! कः प्रत्ययोऽत्र विषये यत् स ममोपरि दुष्ट-बुद्धिः ।
स आह—यद् अद्य ममाग्रे तेन निश्चयः कृतो यत् प्रभाते पिङ्गलकं वधिष्यामि । तद् अत्रैव प्रत्ययः । प्रभातेऽवसर-वेलायाम् आरक्त-मुख-नयनः स्फुरिताधरो दिशोऽवलोकयन्न् अनुचित-स्थानोपविष्टस् त्वां क्रूर-दृष्ट्या विलोकयिष्यति । एवं ज्ञात्वा यद् उचितं तत् कर्तव्यम् । इति कथयित्वा सञ्जीवक-सकाशं गतस् तं प्रणम्योपविष्टः । सञ्जीवकोऽपि सोद्वेगाकारं मन्द-गत्या समायान्तं तम् उद्वीक्ष्य सादरतरम् उवाच—भो मित्र ! स्वागतम् । चिराद् दृष्टोऽसि । अपि शिवं भवतः । तत् कथय येनादेयम् अपि तुभ्यं गृहागताय प्रयच्छामि । उक्तं च—
ते धन्यास् ते विवेक-ज्ञास् ते सभ्या इह भूतले ।
आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः ॥285॥
दमनक आह—भोः ! कथं शिवं सेवक-जनस्य ।
सम्पत्तयः परायत्ताः सदा चित्तम् अनिर्वृतम् ।
स्व-जीवितेऽप्य् अविश्वासस् तेषां ये राज-सेवकाः ॥286॥
तथा च—
सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् ।
स्वातन्त्र्यं यच् छरीरस्य मूढैस् तद् अपि हारितम् ॥287॥
तावज् जन्माति-दुःखाय ततो दुर्गतता सदा ।
तत्रापि सेवया वृत्तिर् अहो दुःख-परम्परा ॥288॥
जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते ।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्य-सेवकः ॥289॥
नाश्नाति स्वच्छयोत्सुक्याद् विनिद्रो न प्रबुध्यते ।
न निःशङ्कं वचो ब्रूते सेवकोऽप्य् अत्र जीवति ॥290॥
सेवा श्व-वृत्तिर् आख्याता यैस् तैर् मिथ्या प्रजल्पितम् ।
स्वच्छन्दं चरति स्वात्र सेवकः पर-शासनात् ॥291॥
भू-शय्या ब्रह्मचर्यं च कृशत्वं लघु-भोजनम् ।
सेवकस्य यतेर् यद्वद् विशेषः पाप-धर्मजः ॥292॥
शीतातपादि-कष्टानि सहते यानि सेवकः ।
धनाय तानि चाल्पानि यदि धर्मान् न मुच्यते ॥293॥
मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा ।
मोदकेनापि किं तेन निष्पत्तिर् यस्य सेवया ॥294॥
सञ्जीवक आह—अथ भवान् किं वक्तु-मनाः ?
सोऽब्रवीत्—मित्र, सचिवानां मन्त्र-भेदं न युज्यते । उक्तं च—
यो मन्त्रं स्वामिनो भिद्यात् साचिव्ये सन्-नियोजितः ।
स हत्वा नृप-कार्यं तत् स्वयं च नरकं व्रजेत् ॥295॥
येन यस्य कृतो भेदः सचिवेन महीपतेः ।
तेनाशस्त्र-वधस् तस्य कृत इत्य् आह नारदः ॥296॥
तथापि मया तव स्नेह-पाश-बद्धेन मन्त्र-भेदः कृतः । यतस् त्वं मम वचनेनात्र राज-कुले विश्वस्तः प्रविष्टश् च । उक्तं च—
विश्रम्भाद् यस्य यो मृत्युम् अवाप्नोति कथञ्चन ।
तस्य हत्या तद्-उत्था सा प्राहेदं वचनं मनुः ॥297॥
तत् तवोपरि पिङ्गलकोऽयं दुष्ट-बुद्धिः कथितं चाद्यानेन मत्-पुरतश् चतुष्कर्णतया—यत् प्रभाते सञ्जीवकं हत्वा समस्त-मृग-परिवारं चिरात् तृप्तिं नेष्यामि ।
ततः स मयोक्तः—स्वामिन् ! न युक्तम् इदं यन् मित्र-द्रोहेण जीवनं क्रियते । उक्तं च—
अपि ब्रह्म-वधं कृत्वा प्रायश्चित्तेन शुध्यति ।
तद्-अर्थेन विचीर्णेन न कथञ्चित् सुहृद्-द्रुहः ॥298॥
ततस् तेनाहं समर्षेणोक्तः—भो दुष्ट-बुद्धे, सञ्जीवकस् तावच् छष्प-भोजी, वयं मांसाशिनः । तद् अस्माकं स्वाभाविकं वैरम् इति कथं रिपुर् उपेक्ष्यते ? तस्मात् सामादिभिर् उपायैर् हन्यते । न च हते तस्मिन् दोषः स्यात् । उक्तं च—
दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता ।
अन्योपायैर् अशक्यो यो हते दोषो न विद्यते ॥299॥
कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः ।
प्रसुप्तो द्रोण-पुत्रेण धृष्टद्युम्नः पुरा हतः ॥300॥
तद् अहं तस्य निश्चयं ज्ञात्वा त्वत्-सकाशम् इहागतः । साम्प्रतं मे नास्ति विश्वास-घातक-दोषः । मया सुगुप्त-मन्त्रस् तव निवेदितः । अथ यत् ते प्रतिभाति तत् कुरुष्व इति । अथ सञ्जीवकस् तस्य तद्वज्र-पात-दारुणं वचनं श्रुत्वा मोहम् उपगतः । अथ चेतनां लब्ध्वा स-वैराग्यम् इदम् आह—भो साध्व् इदम् उच्यते—
दुर्जन-गम्या नार्यः प्रायेणास्नेहवान् भवति राजा ।
कृपणानुसारि च धनं मेघो गिरि-दुर्ग-वर्षी च ॥301॥
अहं हि संमतो राज्ञो य एवं मन्यते कुधीः ।
बलीवर्दः स विज्ञेयो विषाण-परिवर्जितः ॥302॥
वरं वनं वरं भैक्षं वरं भारोपजीवनम् ।
वरं व्याधिर् मनुष्याणां नाधिकारेण सम्पदः ॥303॥
तद् युक्तं मया कृतं तद् अनेन सह मैत्री विहिता । उक्तं च—
ययोर् एव समं वित्तं ययोर् एव समं कुलम् ।
तयोर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयोः ॥304॥
तथा च—
मृगा मृगैः सङ्गम् अनुव्रजन्ति
गावश् च गोभिस् तुरगास् तुरगैः ।
मूर्खाश् च मूर्खैः सुधियः
सुधीभिः समान-शील-व्यसनेन सख्यम् ॥305॥
तद् यदि गत्वा तं प्रसादयामि, तथापि न प्रसादं यास्यति । उक्तं च—
निमित्तम् उद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रशाम्यति ।
अकारण-द्वेष-परो हि यो भवेत्
कथं नरस् तं परितोषयति ॥306॥
अहो साधु चेदम् उच्यते—
भक्तानाम् उपकारिणां पर-हित-व्यापार-युक्तात्मनां
सेवा-संव्यवहार-तत्त्व-विदुषां द्रोह-च्युतानाम् अपि ।
व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर् भवेद् वा न वा
तस्माद् अम्बुपतेर् इवावनि-पतेः सेवा सदा शङ्किनी ॥307॥
तथा च—
भाव-स्निग्धैर् उपकृतम् अपि द्वेष्यतां याति लोके
साक्षाद् अन्यैर् अपकृतम् अपि प्रीतये चोपयाति ।
दुर्ग्राह्यत्वान् नृपति-मनसां नैक-भावाश्रयाणां
सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥308॥
तत् परिज्ञातं मया मत्-प्रसादम् असहमानैः समीपवर्तिभिर् एष पिङ्गलकः प्रकोपितः । तेनायं ममादोषस्याप्य् एवं वदति । उक्तं च—
प्रभोः प्रसादम् अन्यस्य न सहन्तीह सेवकाः ।
सपत्न्य इव सङ्क्रुद्धाः सपत्न्याः सुकृतैर् अपि ॥309॥
भवति चैवं यद् गुणवत्सु समीप-वर्तिषु गुण-हीनानां न प्रसादो भवति । उक्तं च—
गुणवत्तर-पात्रेण छाद्यन्ते गुणिनां गुणाः ।
रात्रौ दीप-शिखा-कान्तिर् न भानाव् उदिते सति ॥310॥
दमनक आह—भो मित्र ! यद्य् एवं तन् नास्ति ते भयम् । प्रकोपितोऽपि स दुर्जनैस् तव वचन-रचनया प्रसादं यास्यति ।
स आह—भोः ! न युक्तम् उक्तं भवता । लघूनाम् अपि दुर्जनानां मध्ये वस्तुं न शक्यते । उपायान्तरं विधाय ते नूनं घ्नन्ति । उक्तं च—
बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः ।
कुर्युः कृत्यम् अकृत्यं वा उष्ट्रे काकादयो यथा ॥311॥
दमक आह--कथम् एतत् ?
सोऽब्रवीत्—
कथा 11
मदोत्कट-सिंह-कथा
अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवस ति स्म । तस्य चानुचरा अन्ये द्वीपि-वायस-गोमायवः सन्ति । अथ कदाचित् तैर् इतस् ततो भ्रमद्भिः सार्थाद् भ्रष्टः क्रथनको नामोष्ट्रो दृष्टः । अथ सिंह आह—अहो अपूर्वम् इदं सत्त्वम् । तज् ज्ञायतां किम् एतद् आरण्यकं ग्राम्यं वेति ।
तच् छ्रुत्वा वायस आह—भोः स्वामिन् ! ग्राम्योऽयम् उष्ट्र-नामा जीव-विशेषस् तव भोज्यः । तद् व्यापाद्यताम् ।
सिंह आह—नाहं गृहम् आगतं हन्मि । उक्तं च—
गृहं शत्रुम् अपि प्राप्तं विश्वस्तम् अकुतोभयम् । यो हन्यात् तस्य पापं स्याच् छतब्राह्मणघातजम् ॥312॥
तद् अभय-प्रदानं दत्त्वा मत्-सकाशम् आनीयतां येनास्यागम-कारणं पृच्छामि ।
अथासौ सर्वैर् अपि विश्वास्याभय-प्रदानं दत्त्वा मदोत्कट-सकाशम् आनीतः प्रणम्योपविष्टश् च । ततस् तस्य पृच्छतस् तेनात्म-वृत्तान्तः सार्थ-भ्रंश-समुद्भवो
निवेदितः । ततः सिंहेनोक्तम्—भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारोद्वहन-कष्ट-भागी भूयाः । तद् अत्रैवारण्ये निर्विशङ्को मरकत-सदृशानि शष्पाग्राणि भक्षयन् मया सह सदैव वस । सोऽपि तथेत्य् उक्त्वा तेषां मध्ये विचरन् न कुतोऽपि भयम् इति सुखेनास्ते ।
तथान्येद्युर् मदोत्कटस्य महा-गजेनारण्य-चारिणा सह युद्धम् अभवत् । ततस् तस्य दन्त-मुसल-प्रहारैर् व्यथा सञ्जाता । व्यथितः कथम् अपि प्राणैर् न वियुक्तः । अथ शरीरासामर्थ्यान् न कुत्रचित् पदम् अपि चलितुं शक्नोति । ते सर्वे काकादयोऽप्य् अप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः ।
अथ तान् सिंहः प्राह—भोः ! अन्विष्यतां कुत्रचित् किंचित् सत्त्वं येनाहम् एताम् अपि दशां प्राप्तस् तद् धत्वा युष्मद्-भोजनं सम्पादयामि ।
अथ ते चत्वारोऽपि भ्रमितुम् आरब्धा यावन् न किंचित् सत्त्वं पश्यन्ति तावद् वायस-शृगालौ परस्परं मन्त्रयतः । शृगाल आह—भो वायस ! किं प्रभूत-भ्रान्तेन । अयम् अस्माकं प्रभोः क्रथनको विश्वस्तस् तिष्ठति । तद् एनं हत्वा प्राण-यात्रां कुर्मः ।
वायस आह—युक्तम् उक्तं भवता । परं स्वामिना तस्याभय-प्रदानं दत्तम् आस्ते न वध्योऽयम् इति ।
शृगाल आह—भो वायस ! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति । तत् तिष्ठन्तु भवन्तोऽत्रैव, यावद् अहं गृहं गत्वा प्रभोर् आज्ञां गृहीत्वा चागच्छामि ।
एवम् अभिधाय सत्वरं सिंहम् उद्दिश्य प्रस्थितः । अथ सिंहम् आसाद्येदम् आह—स्वामिन् ! समस्तं वनं भ्रान्त्वा वयम् आगताः । न किंचित् सत्त्वम् आसादितम् । तत् किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदम् एकम् अपि प्रचलितुं न शक्नुमः । देवोऽपि पथ्याशी वर्तते । तद् यदि देवादेशो भवति तत् क्रथनक-पिशितेनाद्य पथ्य-क्रिया क्रियते ।
अथ सिंहस् तस्य तद् दारुणं वचनम् आकर्ण्य स-कोपम् इदम् आह—धिक् पापाधम ! यद्य् एवं भूयोऽपि वदसि । ततस् त्वां तत्-क्षणम् एव वधिष्यामि । ततो मया तस्याभयं प्रदत्तम् । तत् कथं व्यापादयामि । उक्तं च—
न गो-प्रदानं न मही-प्रदानं
न चान्न-दानं हि तथा प्रधानम् । यथा वदन्तीह बुधाः प्रधानं
सर्व-प्रदानेष्व् अभय-प्रदानम् ॥313॥
तच् छ्रुत्वा शृगाल आह—स्वामिन् यद्य् अभयप्रदानं दत्त्वा वधः क्रियते तद् एष दोषो भवति । पुनर् यदि देवपादानां भक्त्या सात्मनो जीवितव्यं प्रयच्छति तन् न दोषः ।
ततो यदि स स्वयम् एवात्मानं वधाय नियोजयति तद् वध्योऽन्यथास्माकं मध्याद् एकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधाद् अन्त्यां दशां यास्यन्ति ।
तत् किम् एतैः प्राणैर् अस्माकं ये स्वाम्यर्थे न यास्यन्ति । अपरं पश्चाद् अप्य् अस्माभिर् वह्नि-प्रवेशः कार्यो यदि स्वामि-पादानां किंचिद् अनिष्टं भविष्यति । उक्तं च—
यस्मिन् कुले यः पुरुषः प्रधानः
स सर्व-यत्नैः परिरक्षणीयः । तस्मिन् विनष्टे स्व-कुलं विनष्टं
न नाभि-भङ्गे ह्य् अरका वहन्ति ॥314॥
तद् आकर्ण्य मदोत्कट आह—यद्य् एवं तत् कुरुष्व यद् रोचते ।
तच् छ्रुत्वा स सत्वरं गत्वा तान् आह—भोः ! स्वामिनो महत्य् अवस्था वर्तते । तत् किं पर्यटितेन ? तेन विना कोऽत्रास्मान् रक्षयिष्यति ? तद् गत्वा तस्य क्षुद्-रोगात् पर-लोकं प्रस्थितस्यात्म-शरीर-दानं कुर्मो येन स्वामि-प्रसादस्य अनृणतां गच्छामः । उक्तं च—
आपदं प्राप्नुयात् स्वामी यस्य भृत्यस्य पश्यतः ।
प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥315॥
तद्-अनन्तरं ते सर्वे बाष्प-पूरित-दृशो मदोत्कटं प्रणम्योपविष्टाः । तान् दृष्ट्वा मदोत्कट आह—भोः ! प्राप्तं दृष्टं वा किंचित् सत्त्वम् ।
अथ तेषां मध्यात् काकः प्रोवाच—स्वामिन् ! वयं तावत् सर्वत्र पर्यटिताः परं न किंचित् सत्त्वम् आसादितं दृष्टं वा । तद् अद्य मां भक्षयित्वा प्राणान् धारयतु स्वामी, येन देवस्याश्वासनं भवति मम पुनः स्वर्ग-प्राप्तिर् इति । उक्तं च—
svämy-arthe yas tyajet प्राणान् भृत्यो भक्ति-समन्वितः । स परं पदम् आप्नोति जरा-मरण-वर्जितम् ॥316॥
तच् छ्रुत्वा शृगाल आह—भोः ! स्वल्प-कायो भवान् । तव भक्षणात् स्वामिनस् तावत् प्राण-यात्रा न भवति । अपरो दोषश् च तावत् समुत्पद्यते । उक्तं च—
काक-मांसं तथोच्छिष्टं स्तोकं तद् अपि दुर्बलम् ।
भक्षितेनापि किं तेन येन तृप्तिर् न जायते ॥317॥
तद् दर्षिता स्वामि-भक्तिर् भवता गतं च आनृण्यं भर्तृ-पिण्डस्य प्राप्तश् चोभय-लोके साधु-वादः । तद् अपसराग्रतः । अहं स्वामिनं विज्ञापयामि । तथानुष्ठिते शृगालः सादरं प्रणम्योपविष्टः प्राह—स्वामिन् ! मां भक्षयित्वाद्य प्राण-यात्रां विधाय ममोभय-लोक-प्राप्तिं कुरु । उक्तं च—
स्वाम्य्-आयत्ताः सदा प्राणा भृत्यानाम् अर्जिता धनैः । यतस् ततो न दोषोऽस्ति तेषां ग्रहण-सम्भवः ॥318॥
अथ तच् छ्रुत्वा द्वीप्य् आह—भोः साधूक्तं भवता पुनर् भवान् अपि स्वल्प-कायः स्व-जातिश् च नखायुधत्वाद् अभक्ष्य एव । उक्तं च—
नाभक्ष्यं भक्षयेत् प्राज्ञः प्राणैः कण्ठ-गतैर् अपि । विशेषात् तद् अपि स्तोकं लोक-द्वय-विनाशकम् ॥319॥
तद् दर्शितं त्वयात्मनः कौलीन्यम् । अथ वा साधु चेदम् उच्यते—
एतद्-अर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदि-मध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥320॥
तद् अपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटम् आह—स्वामिन् ! क्रियताम् अद्य मम प्राणैः प्राण-यात्रा । दीयताम् अक्षयो वासः स्वर्गे । मम विस्तार्यतां क्षिति-तले प्रभूतं यशः । तन् नात्र विस्मयः कार्यः । उक्तं च—
मृतानां स्वामिनः कार्ये भृत्यानाम् अनुवर्तिनाम् । भवेत् स्वर्गे अक्षयो वासः कीर्तिश् च धरणी-तले ॥321॥
तच् छ्रुत्वा क्रथनकश् चिन्तयामास—एतैस् तावत् सर्वैर् अपि शोभा-वाक्यान्य् उक्तानि न चैकोऽपि स्वामिना विनाशितः । तद् अहम् अपि प्राप्त-कालं वक्ष्यामि चित्रकं येन मद्-वचनम् एते त्रयोऽपि समर्थयन्ति । इति निश्चित्य प्रोवाच—भोः सत्यम् उक्तं भवता परं भवान् अपि नखायुधः । तत् कथं भवन्तं स्वामी भक्षयति । उक्तं च—
मनसापि स्वजात्यानां योऽनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तान्य् एव इह लोके परत्र च ॥322॥
तद् अपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथनकोऽग्रे स्थित्वा प्रणम्योवाच—स्वामिन् ! एतेऽभक्ष्यास् तव तन् मम प्राणैः प्राण-यात्रा विधीयतां येन ममोभय-लोक-प्राप्तिर् भवति । उक्तं च—
न यज्वानोऽपि गच्छन्ति तां गतिं नैव योगिनः । यां यान्ति प्रोज्झित-प्राणाः स्वाम्य्-अर्थे सेवकोत्तमाः ॥323॥
एवम् अभिहिते ताभ्यां शृगाल-चित्रकाभ्यां विदारितोभय-कुक्षिः क्रथनकः प्राणान् अत्याक्षीत् । ततश् च तैः क्षुद्र-पण्डितैः सर्वैर् भक्षितः ।
अतोऽहं ब्रवीमि—बहवः पण्डिताः क्षुद्राः इति ।
—o)0(o--
तद् भद्र, क्षुद्र-परिवारोऽयं ते राजा मया सम्यग् जातः । सताम् असेव्यं च । उक्तं च—
अशुद्ध-प्रकृतौ राज्ञि जनता नानुरज्यते ।
यथा गृध्र-समासन्नः कलहंसः समाचरेत् ॥324॥
तथा च—
गृध्राकारोऽपि सेव्यः स्याद् धंसाकारैः सभासदैः ।
हंसाकारोऽपि सन्त्याज्यो गृध्राकारैः स तैर् नृपः ॥325॥
तन् नूनं ममोपरि केनचिद् दुर्जनेनायं प्रकोपितः, तेनैवं वदति । अथवा भवत्य् एतत् । उक्तं च—
मृदुना सलिलेन खन्यमा
नान्यवद् धृष्यन्ति गिरेर् अपि स्थलानि ।
उपजापविदां च कर्ण-जापैः
किम् उ चेतांसि मृदूनि मानवानाम् ॥326॥
कर्ण-विषेण च भग्नः किं किं न करोति बालिशो लोकः ।
क्षपणकताम् अपि धत्ते पिबति सुरां नरक-पालेन ॥327॥
अथवा साध्व् इदम् उच्यते—
पादाहतोऽपि दृढ-दण्ड-समाहतोऽपि
यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।
कोऽप्य् एष एव पिशुनोग्र-मनुष्य-धर्मः
कर्णे परं स्पृशति हन्ति परं समूलम् ॥328॥
तथा च—
अहो खल-भुजङ्गस्य विपरीतो वध-क्रमः ।
कर्णे लगति चान्यस्य प्राणैर् अन्यो वियुज्यते ॥329॥
तद् एवं गतेऽपि किं कर्तव्यम् इत्य् अहं त्वां सुहृद्-भावात् पृच्छामि ।
दमनक आह—तद्-देशान्तर-गमनं युज्यते । नैवं-विधस्य कुस्वामिनः सेवां विधातुम् । उक्तं च—
गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥330॥
सञ्जीवक आह—अस्माकम् उपरि स्वामिनि कुपिते गन्तुं न शक्यते, न चान्यत्र गतानाम् अपि निर्वृतिर् भवति । उक्तं च—
महतां योऽपराध्येन दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम् ॥331॥
तद् युद्धं मुक्त्वा मे नान्यद् असित् श्रेयस्करम् । उक्तं च—
न तान् हि तीर्थैस् तपसा च लोकान्
स्वर्गैषिणो दान-शतैः सुवृत्तैः ।
क्षणेन यान् यान्ति रणेषु धीराः
प्राणान् समुज्झन्ति हि ये सुशीलाः ॥332॥
मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिर् उत्तमा ।
तद् उभाव् अपि शूराणां गुणाव् एतौ सुदुर्लभौ ॥333॥
ललाट-देशे रुधिरं स्रवत् तु
शूरस्य यस्य प्रविशेच् च वक्त्रे ।
तत् सोमपानेन समं भवेच् च
सङ्ग्राम-यज्ञे विधिवत् प्रदिष्टम् ॥334॥
तथा च—
होमार्थैर् विधिवत् प्रदान-विधिना सद्-विप्र-वृन्दार्चनैर्
यज्ञैर् भूरि-सुदक्षिणैः सुविहितैः सम्प्राप्यते यत् फलम् ।
सत्-तीर्थाश्रम-वास-होम-नियमैश् चान्द्रायणाद्यैः कृतैः
पुम्भिस् तत्-फलम् आहवे विनिहितैः सम्प्राप्यते तत्-क्षणात् ॥335॥
तद् आकर्ण्य दमनकश् चिन्तयामास—युद्धाय कृत-निश्चयोऽयं दृश्यते दुरात्मा । तद् यदि कदाचित् तीक्ष्ण-शृगालाभ्यां स्वामिनं प्रहरिष्यति तन् महान् अनर्थः सम्पत्स्यते । तद् एनं भूयोऽपि स्व-बुद्ध्या प्रबोध्य तथा करोमि, यथा देशान्तर-गमनं करोति । आह च—भो मित्र ! सम्यग् अभिहितं भवता । परं कः स्वामि-भृत्ययोः सङ्ग्रामः । उक्तं च—
बलवन्तं रिपुं दृष्ट्वा किलात्मानं प्रगोपयेत् ।
बलवद्भिश् च कर्तव्या शरच्-चन्द्र-प्रकाशता ॥336॥
अन्यच् च—
शत्रोर् विक्रमम् अज्ञात्वा वैरम् आरभते हि यः ।
स पराभवम् आप्नोति समुद्रष् टिट्टिभाद् यथा ॥337॥
सञ्जीवक आह--कथम् एतत् ?
सोऽब्रवीत्—
कथा 12
टिट्टिभ-दम्पती-कथा
कस्मिंश्चित् समुद्रैक-देशे टिट्टिभ-दम्पती वसतः । ततो गच्छति काल ऋतु-समयम् आसाद्य टिट्टिभी गर्भम् आधत्त । आसन्न-प्रसवा सती सा टिट्टिभम् ऊचे—भोः कान्त ! मम प्रसव-समयो वर्तते । तद् विचिन्त्यतां किम् अपि निरुपद्रवं स्थानं येन तत्राहम् अण्डक-मोक्षणं करोमि ।
टिट्टिभः प्राह—भद्रे रम्योऽयं समुद्र-प्रदेशः । तद् अत्रैव प्रसवः कार्यः ।
सा प्राह—अत्र पूर्णिमा-दिने समुद्र-वेला चरति । सा मत्त-गजेन्द्रान् अपि समाकर्षति । तद् दूरम् अन्यत्र किंचित् स्थानम् अन्विष्यताम् ।
तच् छ्रुत्वा विहस्य टिट्टिभ आह—भद्रे न युक्तम् उक्तं भवत्या । का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम् । किं न श्रुतं भवत्या—
बद्ध्वाम्बर-चर-मार्गं व्यपगत-धूमं सदा महद् भयदम् ।
मन्द-मतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः ॥338॥
मत्तेभ-कुम्भ-विदलन-कृत-श्रमं सुप्तम् अन्तक-प्रतिमम् ।
यम-लोक-दर्शनेच्छुः सिंहः बोधयति को नाम ॥339॥
को गत्वा यम-सदनं स्वयम् अन्तकम् आदिशत्य् अजात-भयः ।
प्राणान् अपहर मत्तो यदि शक्तिः काचिद् अस्ति तव ॥340॥
प्रालेय-लेश-मिश्रे मरुति प्राभातिके च वाति जडे ।
गुण-दोष-ज्ञः पुरुषो जलेन कः शीतम् अपनयति ॥341॥
तस्माद् विश्रब्धात्रैव गर्भं मुञ्च । उक्तं च—
यः पराभव-सन्त्रस्तः स्व-स्थानं सन्त्यजेन् नरः ।
तेन चेत् पुत्रिणी माता तद् वन्ध्या केन कथ्यते ॥342॥
तच् छ्रुत्वा समुद्रश् चिन्तयाम् आस—अहो गर्वः पक्षि-कीटस्यास्य । अथ वा साध्व् इदम् उच्यते—
उत्क्षिप्य टिट्टिभः पादाव् आस्ते भ गभयाद् दिवः ।
स्व-चित्त-कल्पितो गर्वः कस्य नात्रापि विद्यते ॥343॥
तन् मयास्य प्रमाणं कुतूहलाद् अपि द्रष्टव्यम् । किं ममैषोऽण्डापहारे कृते करिष्यति । इति चिन्तयित्वा स्थितः । अथ प्रसवानन्तरं प्राणयात्रार्थं गतायाष् टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डान्य् अपजहार । अथायाता सा टिट्टिभी प्रसवस्थानं शून्यम् अवलोक्य प्रलपन्ती टिट्टिभम् ऊचे—भो मूर्ख ! कथितम् आसीन् मया ते यत् समुद्रवेलया अण्डानां विनाशो भविष्यति तद् दूरतरं व्रजावः परं मूढतयाहंकारम् आश्रित्य मम वचनं न करोषि । अथवा साध्व् इदम् उच्यते ।
सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥344॥
टिट्टिभ आह—कथम् एतत् ?
साब्रवीत्—
कथा 13
कम्बुग्रीवाख्य-कूर्म-कथा
अस्ति कस्मिंश्चिज् जलाशये कम्बु-ग्रीवो नाम कच्छपः । तस्य च सङ्कट-विकट-नाम्नी मित्रे हंस-जातीये परम-स्नेह-कोटिम् आश्रिते नित्यम् एव सरस्-तीरम् आसाद्य तेन सहानेक-देवर्षि-महर्षीणां कथाः कृत्वास्त-मय-वेलायां स्व-नीडा-संश्रयं कुरुतः । अथ गच्छता कालेनावृष्टि-वशात् सरः शनैः शनैः शोषम् अगमत् । ततस् तद्-दुःख-दुःखितौ ताव् ऊचतुः—भो मित्र ! जम्बाल-शेषम् एतत्-सरः सञ्जातम् । तत् कथं भवान् भविष्यतीति व्याकुलत्वं नो हृदि वर्तते ।
तच् छ्रुत्वा कम्बुग्रीव आह—भोः, साम्प्रतं नास्त्य् अस्माकं जीवितव्यं जलाभावात् । तथाप्य् उपायश् चिन्त्यताम् इति । उक्तं च—
त्याज्यं न धैर्यं विधुरेऽपि काले
धैर्यात् कदाचिद् गतिम् आप्नुयात् सः ।
यथा समुद्रेऽपि च पोत-भङ्गे
सांयात्रिको वाञ्छति तर्तुम् एव ॥345॥
अपरं च—
मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा ।
जातास्व् आपत्सु यत्नेन जगादेदं वचो मनुः ॥346॥
तद् आनीयतां काचिद् दृढ-रज्जुर् लघु-काष्ठं वा । अन्विष्यतां च प्रभूत-जल-सनाथं सरः, येन मया मध्य-प्रदेशे दन्तैर् गृहीते सति युवां कोटि-भागयोस् तत्-काष्ठं मया सहितं सङ्गृह्य तत्-सरो नयथः ।
ताव् ऊचतुः—भो मित्र ! एवं करिष्यावः । परं भवता मौन-व्रतेन स्थातव्यम् । नो चेत् तव काष्ठात् पातो भविष्यति ।
तथानुष्ठिते गच्छता कम्बुग्रीवेणाधोभाग-व्यवस्थितं किंचित् पुरम् आलोकितम् । तत्र ये पौरास् ते तथा नीयमानं विलोक्य सविस्मयम् इदम् ऊचुः—अहो चक्राकारं किम् अपि पक्षिभ्यां नीयते । पश्यत पश्यत ।
अथ तेषां कोलाहलम् आकर्ण्य कम्बुग्रीव आह—भोः ! किम् एष कोलाहलः ? इति वक्तु-मना अर्धोक्ते पतितः पौरैः खण्डशः कृतश् च । अतोऽहं ब्रवीमि—सुहृदां हित-कामानाम् इति । तथा च—
अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा ।
द्वाव् एतौ सुखम् एधेते यद्-भविष्यो विनश्यति ॥347॥
टिट्टिभ आह—कथम् एतत् ?
साब्रवीत्—
कथा 14
अनागत-विधातादि-मत्स्य-त्रय-कथा
कस्मिंश्चिज् जलाशयेऽनागत-विधाता प्रत्युत्पन्न-मतिर् यद्-भविष्यश् चेति त्रयो मत्स्याः सन्ति । अथ कदाचित् तं जलाशयं दृष्ट्वा गच्छद्भिर् मत्स्य-जीविभिर् उक्तम्—यद् अहो बहु-मत्स्योऽयं ह्रदः । कदाचिद् अपि नास्माभिर् अन्वेषितः । तद् अद्य तावद् आहार-वृत्तिः सञ्जाता । सन्ध्या-समयश् च संवृत्तः । ततः प्रभातेऽत्रागन्तव्यम् इति निश्चयः ।
अतस् तेषां तत्-कुलिश-पातोपमं वचः समाकर्ण्यानागत-विधाता सर्वान् मत्स्यान् आहूयेदम् ऊचे—अहो, श्रुतं भवद्भिर् यन् मत्स्य-जीविभिर् अभिहितम् । तद् रात्राव् अपि गम्यतां किञ्चिन् निकटं सरः । उक्तं च—
अशक्तैर् बलिनः शत्रोः कर्तव्यं प्रपलायनम् ।
संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर् भवेत् ॥348॥
तन् नूनं प्रभात-समये मत्स्य-जीविनोऽत्र समागम्य मत्स्य-सङ्क्षयं करिष्यन्ति । एतन् मम मनसि वर्तते । तन् न युक्तं साम्प्रतं क्षणम् अप्य् अत्रावस्थातुम् । उक्तं च—
विद्यमाना गतिर् येषाम् अन्यत्रापि सुखावहा ।
ते न पश्यन्ति विद्वांसो देह-भङ्गं कुल-क्षयम् ॥349॥
तद् आकर्ण्य प्रत्युत्पन्न-मतिः प्राह—अहो सत्यम् अभिहितं भवता । ममाप्य् अभीष्टम् एतत् । तद् अन्यत्र गम्यताम् इति । उक्तं च—
पर-देश-भयात् भीता बहु-माया नपुंसकाः ।
स्व-देशे निधनं यान्ति काकाः कापुरुषा मृगाः ॥350॥
यस्यास्ति सर्वत्र गतिः स कस्मात्
स्व-देश-रागेण हि याति नाशम् ।
तातस्य कूपोऽयम् इति ब्रुवाणाः
क्षार-जलं कापुरुषाः पिबन्ति ॥351॥
अथ तत् समाकर्ण्य प्रोच्चैर् विहस्य यद्-भविष्यः प्रोवाच—अहो, न भवद्भ्यां मन्त्रितं सम्यग् एतद् इति, यतः किं वाङ्-मात्रेणापि तेषां पितृ-पैतामहिकम् एतत् सरस् त्यक्तुं युज्यते । यद्य् आयुः-क्षयोऽस्ति तद् अन्यत्र गतानाम् अपि मृत्युर् भविष्यत्य् एव । उक्तं च—
अरक्षितं तिष्ठति दैव-रक्षितं
सुरक्षितं दैव-हतं विनश्यति ।
जीवत्य् अनाथोऽपि वने विसर्जितः
कृत-प्रयत्नोऽपि गृहे न जीवति ॥352॥
तद् अहं न यास्यामि भवद्भ्यां च यत् प्रतिभाति तत् कर्तव्यम् ।
अथ तस्य तं निश्चयं ज्ञात्वानागत-विधाता प्रत्युत्पन्न-मतिश् च निष्क्रानौ सह परिजनेन । अथ प्रभाते तैर् मत्स्य-जीविभिर् जालैस् तज् जलाशयम् आलोड्य यद्-भविष्येण सह तत्-सरो निर्मत्स्यतां नीतम् । अतोऽहं ब्रवीमि—अनागत-विधाता चेति ।
तच् छ्रुत्वा टिट्टिभ आह—भद्रे, किं मां यद्भविष्य-सदृशं सम्भावयसि । तत् पश्य मे बुद्धि-प्रभावं यावद् एनं दुष्ट-समुद्रं स्व-चञ्च्वा शोषयामि ।
टिट्टिभ्य् आह—अहो कस् ते समुद्रेण सह विग्रहः । तन् न युक्तम् अस्योपरि कोपं कर्तुम् । उक्तं च—
पुंसाम् असमर्थानाम् उपद्रवायात्मनो भवेत् कोपः ।
पिठरं ज्वलद्-अतिमात्रं निज-पार्श्वान् एव दहतितराम् ॥353॥
तथा च—
अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः ।
गच्छन्न् अभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥354॥
टिट्टिभ आह—प्रिये, मा मैवं वद । येषाम् उत्साह-शक्तिर् भवति ते स्वल्पा अपि गुरून् विक्रमन्ते । उक्तं च—
विशेषात् परिपूर्णस्य याति शत्रोर् अमर्षणः ।
आभिमुख्यं शशाङ्कस्य यथाद्यापि विधुन्तुदः ॥355॥
तथा च—
प्रमाणाद् अधिकस्यापि गण्ड-श्याम-मद-च्युतेः । पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥356॥
तथा च—
बालस्यापि रवेः पादाः पतन्त्य् उपरि भूभृताम् ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥357॥
हस्तौ स्थूलतरः स चाङ्कुश-वशः किं हस्ति-मात्रोऽङ्कुशो
दीपे प्रज्वलिते प्रणश्यति तमः किं दीप-मात्रं तमः ।
वज्रेणापि हताः पतन्ति गिरयः किं वज्र-मात्रो गिरिस्
तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ॥358॥
तद् अनया चञ्च्वास्य सकलं तोयं शुष्क-स्थलतां नयामि ।
टिट्टिभ्य् आह—भोः कान्त ! यत्र जाह्नवी नव-नदी-शतानि गृहीत्वा नित्यम् एव प्रविशति, तथा सिन्धुश् च । तत् कथं त्वम् अष्टादश-नदी-शतैः पूर्यमाणं तं विप्रुष-वाहिन्या चञ्च्वा शोषयिष्यसि ? तत् किम् अश्रद्धो येनोक्तेन ।
टिट्टिभ आह—प्रिये !
अनिर्वेदः श्रियो मूलं चञ्चुर् मे लोह-सन्निभा ।
अहो-रात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥359॥
दुरधिगमः पर-भागो यावत् पुरुषेण पौरुषं न कृतम् ।
जयति तुलाम् अधिरूढो भास्वान् अपि जलद-पटलानि ॥360॥
टिट्टिभ्य् आह—यदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम् । तद् अन्यान् अपि विहङ्गमान् आहूय सुहृज्-जन-सहित एवं समाचर । उक्तं च—
बहूनाम् अप्य् असाराणां सम्वायो हि दुर्जयः ।
तृणैर् आवेष्ट्यते रज्जुर् यथा नागोऽपि बद्ध्यते ॥361॥
तथा च—
चटकाकाष्ठ-कूटेन मक्षिका-दर्दुरैस् तथा ।
महाजन-विरोधेन कुञ्जरः प्रलयं गतः ॥362॥
टिट्टिभ आह—कथम् एतत् ?
सा प्राह—
कथा 15
कुञ्जर-चटक-दम्पती-कथा
कस्मिंश्चिद् वनोद्देशे चटक-दम्पती तमाल-तरु-कृत-निलयौ प्रतिवसतः स्म । अथ तयोर् गच्छता कालेन सन्ततिर् अभवत् । अन्यस्मिन्न् अहनि प्रमत्तो वन-गजः कश्चित् तं तमाल-वृक्षं घर्मार्तश् छायार्थी समाश्रितः । ततो मदोत्कऋषात् तां तस्य शाखां चटकाश्रितां पुष्कराग्रेणाकृष्य बभञ्ज । तस्या भङ्गेन चटकाण्डानि सर्वाणि विशीर्णानि । आयुः-शेषतया च चटकौ कथम् अपि प्राणैर् न वियुक्तौ ।
अथ चटका साण्ड-भङ्गाभिभूता प्रलापान् कुर्वाणा न किञ्चित् सुखम् आससाद । अत्रान्तरे तस्यास् तान् प्रलापान् श्रुत्वा काष्ठ-कूटो नाम पक्षी तस्याः परम-सुहृत्-तद्-दुःख-दुःखितोऽभ्येत्य ताम् उवाच—भगवति ! किं वृथा प्रलापेन । उक्तं च—
नष्टं मृतम् अतिक्रान्तं नानुशोचन्ति पण्डिताः ।
पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥363॥
तथा च—
अशोच्यानीह भूतानि यो मूढस् तानि शोचति ।
तद्-दुःखाल् लभते दुःखं द्वाव् अनर्थौ निषेवते ॥364॥
अन्यच् च—
श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
तस्मान् न रोदितव्यं हि क्रियाः कार्याश् च शक्तितः ॥365॥
चटका प्राह—अस्त्व् एतत् । परं दुष्ट-गजेन मदान् मम सन्तान-क्षयः कृतः । तद् यदि मम त्वं सुहृत्-सत्यस् तद् अस्य गजापसदस्य कोऽपि वधोपायश् चिन्त्यताम् । यस्यानुष्ठानेन मे सन्तति-नाश-दुःखम् अपसरति । उक्तं च—
आपदि येनोपकृतं येन च हसितं दशासु विषमासु ।
उपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये ॥366॥
काष्ठ-कूट आह—भगवति, सत्यम् अभिहितं भवत्या । उक्तं च—
स सुहृद्-व्यसने यः स्याद् अन्य-जात्य्-उद्भवोऽपि सन् ।
वृद्धौ सर्वोऽपि मित्रं स्यात् सर्वेषाम् एव देहिनाम् ॥367॥
स सुहृद्-व्यसने यः स्यात् स पुत्रो यस् तु भक्तिमान् ।
स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः ॥368॥
तत् पश्य मे बुद्धि-प्रभावम् । परं ममापि सुहृद्-भूता वीणारवा नाम मक्षिकास्ति । तत् ताम् आहूयागच्छामि, येन स दुरात्मा दुष्ट-गजो बध्यते ।
अथासौ चटकया सह मक्षिकाम् आसाद्य प्रोवाच—भद्रे, ममेष्टेयं चटका केनचिद् दुष्ट-गजेन पराभूताण्ड-स्फोटनेन । तत् तस्य वधोपायम् अनुतिष्ठतो मे साहाय्यं कर्तुम् अर्हसि ।
मक्षिकाप्य् आह—भद्र ! किम् उच्यतेऽत्र विषये । उक्तं च—
पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् ।
यत् पुनर् मित्र-मित्रस्य कार्यं मित्रैर् न किं कृतम् ॥369॥
सत्यम् एतत् । परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति । तम् अप्य् आहूय यथोचितं कुर्मः । उक्तं च—
हितैः साधु-समाचारैः शास्त्रज्ञैर् मति-शालिभिः ।
कथञ्चिन् न विकल्पन्ते विद्वद्भिश् चिन्तिता नयाः ॥370॥
अथ ते त्रयोऽपि गत्वा मेघनादस्याग्रे समस्तं वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच—कियन् मात्रोऽसौ वराको गजो महाजनस्य कुपितस्याग्रे । तन् मदीयो मन्त्रः कर्तव्यः । मक्षिके, त्वं गत्वा मध्याह्न-समये तस्य मदोद्धतस्य गजस्य कर्णे वीणा-रव-सदृशं शब्दं कुरु । येन श्रवण-सुख-लालसो निमीलित-नयनो भवति । ततश् च काष्ठ-कूट-चञ्च्वा स्फोटित-नयनोऽन्धीभूतस् तृषार्तो मम गर्त-तटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्तम् आसाद्य पतिष्यति पञ्चत्वं यास्यति चेति । एवं समवायः कर्तव्यो यथा वैर-साधनं भवति ।
अथ तथानुष्ठिते स मत्त-गजो मक्षिका-गेय-सुखान् निमीलित-नेत्रः काष्ठ-कूट-हृत-चक्षुर् मध्याह्न-समये भ्राम्यन् मण्डूक-शब्दानुसारी गच्छन् महतीं गर्तम् आसाद्य पतितो मृतश् च । अतोऽहं ब्रवीमि—चटका काष्ठ-कूटेन इति ।
टिट्टिभ आह—भद्रे, एवं भवतु । सुहृद्-वर्ग-समुदायेन सह समुद्रं शोषयिष्यामि । इति निश्चित्य बक-सारस-मयूरादीन् समाहूय प्रोवाच—भोः पराभूतोऽहं समुद्रेणाण्डकापहरेण । तच् चिन्त्यताम् अस्य शोषणोपायः ।
ते सम्मन्त्र्य प्रोचुः—अशक्ता वयं समुद्र-शोषणे । तत् किं वृथा प्रयासेन । उक्तं च—
अबलः प्रोन्नतं शत्रुं यो याति मद-मोहितः ।
युद्धार्थं स निवर्तेत शीर्ण-दन्तो यथा गजः ॥371॥
तद् अस्माकं स्वामी वैनतेयोऽस्ति । तस्मै सर्वम् एतत्-परिभव-स्थानं निवेद्यताम्, येन स्वजाति-परिभव-कुपितो वैरानृण्यं गच्छति । अथवात्रावलेपं करिष्यति तथापि नास्ति वो दुःखम् । उक्तं च—
सुहृदि निरन्तर-रचिते गुणवति भृत्येऽनुवर्तिनि कलत्रे ।
स्वामिनि शक्ति-समेते निवेद्य दुःखं सुखी भवति ॥372॥
तद् यामो विनतेय-सकाशं यतोऽसाव् अस्माकं स्वामी ।
तथानुष्ठिते सर्वे ते पक्षिणो विषण्ण-वदना बाष्प-पूरित-दृशो वैनतेय-सकाशम् आसाद्य करुण-स्वरेण फूत्कर्तुम् आरब्धाः—अहो ! अब्रह्मण्यम् अब्रह्मण्यम् ! अधुना सदाचारस्य टिट्टिभस्य भवति नाथे सति समुद्रेणाण्डान्य् अपहृतानि तत्-प्रनष्टम् अधुना पक्षि-कुलम् । अन्येऽपि स्वेच्छया समुद्रेण व्यापादिष्यन्ते । उक्तं च—
क्व कस्य कर्म संवीक्ष्य करोत्य् अन्योऽपि गर्हितम् ।
गतानुगतिको लोको न लोकः पारमार्थिकः ॥373॥
चाटु-तस्कर-दुर्वृत्तैस् तथा साहसिकादिभिः ।
पीड्यमानाः प्रजा रक्ष्याः कटूच्छद्मादिभिस् तथा ॥374॥
प्रजानां धर्म-षड्-भागो राज्ञो भवति रक्षितुः ।
अधर्माद् अपि षड्-भागो जायते यो न रक्षति ॥375॥
प्रजा-पीडन-सन्तापात् समुद्भूतो हुताशनः ।
राज्ञः श्रियं कुलं प्राणान् नादग्ध्वा विनिवर्तते ॥376॥
राजा बन्धुर् अबन्धूनां राजा चक्षुर् अचक्षुषाम् ।
राजा पिता च माता च सर्वेषां न्याय-वर्तिनाम् ॥377॥
फलार्थी पार्थिवो लोकान् पालयेद् यत्नम् आस्थितः ।
दान-मानादि-तोयेन मालाकारोऽङ्कुरान् इव ॥378॥
यथा बीजाङ्कुरः सूक्ष्मः प्रत्नेनाभिरक्षितः ।
फल-प्रदो भवेत् काले तद्वल् लोकः सुरक्षितः ॥379॥
हिरण्य-धान्य-रत्नानि यानानि विविधानि च ।
तथान्यद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् नृपस्य तत् ॥380॥
अथैवं गरुडः समाकर्ण्य तद्-दुःख-दुःखितः कोपाविष्टश् च व्यचिन्तयत्—अहो ! सत्यम् उक्तम् एतैः पक्षिभिः । तद् अद्य गत्वा तं समुद्रं शोषयामः ।
एवं चिन्तयतस् तस्य विष्णु-दूतः समागत्याह—भो गरुत्मन् ! भगवता नारायणेनाहं तव पार्श्वे प्रेषितः । देव-कार्याय भगवान् अमरावत्यां यास्यतीति । तत् सत्वरम् आगम्यताम् ।
तच् छ्रुत्वा गरुडः साभिमानं प्राह—भो दूत ! किं मया कुभृत्येन भगवान् करिष्यति । तद् गत्वा तं वद यद् अन्यो भृत्यो वाहनायास्मत्-स्थाने क्रियताम् । मदीयो नमस्कारो वाच्यो भगवतः । उक्तं च—
यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः ।
न हि तस्मात् फलं किञ्चित् सुकृष्टाद् ऊषराद् इव ॥381॥
दूत आह—भो वैनतेय ! कदाचिद् अपि भगवन्तं प्रति त्वया नैतद् अभिहितम् ईदृक् । तत् कथय, किं ते भगवतापमान-स्थानं कृतम् ?
गरुड आह—भगवद्-आश्रय-भूतेन समुद्रेणास्मट् टिट्टिभाण्डान्य् अपहृतानि । तद् यदि निग्रहं न करोति तद् अहं भगवतो न भृत्य इत्य् एष निश्चयस् त्वया वाच्यः । तद् द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम् ।
अथ दूत-मुखेन प्रणय-कुपितं वैनतेयं विज्ञाय सम्मान-पुरःसरं तम् आनयामि । उक्तं च—
भक्तं शक्तं कुलीनं च न भृत्यम् अवमानयेत् ।
पुत्रवल् लालयेन् नित्यं य इच्छेच् छ्रियम् आत्मनः ॥382॥
अन्यच् च—
राजा तुष्टोऽपि भृत्यानाम् अर्थ-मात्रं प्रयच्छति ।
ते तु सम्मानितास् तस्य प्राणैर् अप्य् उपकुर्वते ॥383॥
इत्य् एवं सम्प्रधार्य रुक्म-पुरे वैनतेय-सकाशं सत्वरम् अगमत् । वैनतेयोऽपि गृहागतं भगवन्तम् अवलोक्य त्रपाधोमुखः प्रणम्योवाच—भगवन् ! त्वद्-आश्रयोन्मत्तेन समुद्रेण मम भृत्यास्याण्डान्य् अपहृत्य ममापमानो विहितः । परं भगवल्-लज्जया मया विलम्बितम् । नो चेद् एनम् अहं स्थलान्तरम् अद्यैव नयामि । यतः स्वामि-भयाच् छ्रवणोऽपि प्रहारो न दीयते । उक्तं च—
येन स्याल् लघुता वाथ पीडा चित्ते प्रभोः क्वचित् ।
प्राण-त्यागेऽपि तत् कर्म न कुर्यात् कुल-सेवकः ॥384॥
तच् छ्रुत्वा भगवान् आह—भो वैनतेय ! सत्यम् अभिहितं भवता । उक्तं च—
भृत्यापराधजो दण्डः स्वामिनो जायते यतः ।
तेन लज्जापि तस्योत्था न भृत्यस्य तथा पुनः ॥385॥
तद् आगच्छ येनाण्डानि समुद्राद् आदाय टिट्टिभं सम्भावयावः । अमरावतीं च गच्छावः ।
तथानुष्ठिते समुद्रो भगवता निर्भर्त्स्याग्नेयं शरं सन्ध्यायाभिहितः—भो दुरात्मन् ! दीयन्तां टिट्टिभाण्डानि । नो चेत् स्थलतां त्वां नयामि ।
ततः समुद्रेण स-भयेन टिट्टिभाण्डानि तानि प्रदत्तानि । टिट्टिभेनापि भार्यायै समर्पितानि । अतोऽहं ब्रवीमि—शत्रोर् बलम् अविज्ञाय इति । तस्मात् पुरुषेणोद्यमो न त्याज्यः ।
तद् आकर्ण्य सञ्जीवकस् तम् एव भूयोऽपि पप्रच्छ—भो मित्र ! कथं ज्ञेयो मयासौ दुष्ट-बुद्धिर् इति । इयन्तं कालं यावद् उत्तरोत्तर-स्नेहेन प्रसादेन चाहं दृष्टः । न कदाचित् तद्-विकृतिर् दृष्टा । तत् कथ्यतां येनाहम् आत्म-रक्षार्थं तद्-वधायोद्यमं करोमि ।
दमनक आह—भद्र, किम् अत्र ज्ञेयम् ? एष ते प्रत्ययः । यदि रक्त-नेत्रस् त्रिशिखां भ्रूकुटिं दधानः सृक्कणी परिलेलिहन् त्वां दृष्ट्वा भवति, तद् दुष्ट-बुद्धिः । अन्यथा सुप्रसादश् चेति । तद् आज्ञापय माम् । स्वाश्रयं प्रति गच्छामि । त्वया च यथायं मन्त्र-
भेदो न भवति तथा कार्यम् । यदि निशामुखं प्राप्य गन्तुं शक्नोषि तद्-देश-त्यागः कार्यः । यतः—
त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥386॥
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥387॥
बलवताभिभूतस्य विदेश-गमनं तद्-अनुप्रवेशो वा नीतिः । तद्-देश-त्यागः कार्यः । अथवात्मा सामादिभिर् उपायैर् आभरक्षणीयः । उक्तं च—
अपि पुत्र-कलत्रैर् वा प्राणान् रक्षेत पण्डितः ।
विद्यमानैर् यतस् तैः स्यात् सर्वं भूयोऽपि देहिनाम् ॥388॥
तथा च—
येन केनाप्य् उपायेन शुभेनाप्य् अशुभेन वा ।
उद्धरेद् दीनम् आत्मानं समर्थो धर्मम् आचरेत् ॥389॥
यो मायां कुरुते मूढः प्राण-त्यागे धनादिषु ।
तस्य प्राणाः प्रणश्यन्ति तैर् नष्टैर् नष्टम् एव तत् ॥390॥
एवम् अभिधाय दमनकः करटक-सकाशम् अगमत् । करटकोऽपि तम् आयान्तं दृष्ट्वा प्रोवाच—भद्र ! किं कृतं तत्रभवता ?
दमनक आह—मया तावन् नीति-बीज-निर्वापणं कृतम् । परतो दैव-विहितायत्तम् । उक्तं च—
पराङ्मुखेऽपि दैवेऽत्र कृत्यं कार्यं विपश्चिता ।
आत्म-दोष-विनाशाय स्व-चित्त-स्तम्भनाय च ॥391॥
तथा च—
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर्
दैवेन देयम् इति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥392॥
करटक आह—तत् कथय कीदृक् त्वया नीति-बीजं निर्वापितम् ।
सोऽब्रवीत्—मयान्योन्यं ताभ्यां मिथ्या-प्रजल्पेन भेदस् तथा विहितो यथा भूयोऽपि मन्त्रयन्ताव् एक-स्थान-स्थितौ न द्रक्ष्यसि ।
करटक आह—अहो, न युक्तं भवता विहितं यत् परस्परं तौ स्नेहार्द्र-हृदयौ सुखाश्रयौ कोप-सागरे प्रक्षिप्तौ । उक्तं च—
अविरुद्धं सुख-स्थं यो दुःख-मार्गे नियोजयेत् ।
जन्म-जन्मान्तरे दुःखी स नरः स्याद् असंशयम् ॥393॥
अपरं त्वं यद् भेद-मात्रेणापि हृष्टस् तद् अप्य् अयुक्तम्, यतः सर्वतोऽपि जनो विरूप-करणे समर्थो भवति नोपकर्तुम् । उक्तं च—
घातयितुम् एव नीचः पर-कार्यं वेत्ति न प्रसादयितुम् ।
पातयितुम् अस्ति शक्तिर् वायोर् वृक्षं न चोन्नमितुम् ॥394॥
दमनक आह—अनभिज्ञो भवान् नीति-शास्त्रस्य, तेनैतद् ब्रवीषि । उक्तं च यतः—
जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् ।
महा-बलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥395॥
तच्-छत्रु-भूतोऽयम् अस्माकं मन्त्रि-पदाहरणात् । उक्तं च—
पितृ-पैतामहं स्थानं यो यस्यात्र जिगीषते ।
स तस्य सहजः शत्रुर् उच्छेद्योऽपि प्रिये स्थितः ॥396॥
तन् मया स उदासीनतया समानीतोऽभय-प्रदानेन यावत् तावद् अहम् अपि तेन साचिव्यात् प्रच्यावितः । अथवा साध्व् इदम् उच्यते—
दद्यात् साधुर् यदि निज-पदे दुर्जनाय प्रवेशं
तन्-नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः ।
तस्माद् देयो विपुल-मतिभिर् नावकाशोऽधमानां
जारापि स्याद् गृह-पतिर् इति श्रूयते वाक्यतोऽत्र ॥397॥
तेन मया तस्योपरि वधोपाय एव विरच्यते । देश-त्यागाय वा भविष्यति । तच् च त्वां मुक्त्वान्यो न ज्ञास्यति । तद् उक्तम् एतत् ते स्वार्थायानुष्ठितम् । उक्तं च—
निस्त्रिंशं हृदयं कृत्वा वाणीम् इक्षु-रसोपामाम् ।
विकल्पोऽत्र न कर्तव्यो हन्यात् तत्रापकारिणम् ॥398॥
अपरं मृतोऽप्य् अस्माकं भोज्यो भविष्यति । तद् एकं तावद् वर-साधनम् । अपरं साचिव्यं च भविष्यति तृप्तिश् चेति । तद्-गुण-त्रयेऽस्मिन्न् उपस्थिते कस्मान् मां दूषयसि त्वं जाड्य-भावात् । उक्तं च—
परस्य पीडनं कुर्वन् स्वार्थ-सिद्धिं च पण्डितः ।
मूढ-बुद्धिर् न भक्षेत वने चतुरको यथा ॥399॥
करटक आह—कथम् एतत् ?
स आह—
कथा 16
वज्र-दंष्ट्र-नाम-सिंह-कथा
अस्ति कस्मिंश्चिद् वनोद्देशे वज्र-दंष्ट्रो नाम सिंहः । तस्य चतुरक-क्रव्यमुख-नामानौ शृगाल-वृकौ भृत्य-भूतौ सदैवानुगतौ तत्रैव वने प्रतिवसतः । अथान्य-दिने सिंहेन कदाचिद् आसन्न-प्रसवा प्रसव-वेदनया स्व-यूथाद् भ्रष्टोष्ट्र्य् उपविष्टा कस्मिंश्चिद् वन-गहने समासादिता । अथ तां व्यापाद्य यावद् उदरं स्फोटयति, तावज् जीवन् लघु-दासेरक-शिशुर् निष्क्रान्तः । सिंहोऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिम् उपागतः । परं स्नेहाद् बाल-दासेकं त्यक्तं गृहम् आनीयेदम् उवाच—भद्र, न तेऽस्ति मृत्योर् भयं मत्तो नान्यस्माद् अपि । ततः स्वेच्छयात्र वने भ्राम्यताम् इति । यतस् ते शङ्कु-सदृशौ कर्णौ । ततः शङ्कुकर्णो नाम भविष्यति ।
एवम् अनुष्ठिते चत्वारोऽपि न एक-स्थाने विहारिणः परस्परम् अनेक-प्रकार-गोष्ठी-सुखम् अनुभवन्तस् तिष्ठन्ति । शङ्कुकर्णोऽपि यौवन-पदवीम् आरूढः क्षणम् अपि न तं सिंहं मुञ्चति ।
अथ कदाचिद् वज्र-दंष्ट्रस्य केनचिद् वन्येन मत्त-गजेन सह युद्धम् अभवत् । तेन मद-वीर्यात् स दन्त-प्रहारैस् तथा क्षत-शरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा क्षुत्-क्षाम-कण्ठस् तान् प्रोवाच—भोः ! अन्विष्यतां किञ्चित् सत्त्वं येनाहम् एवं स्थितोऽपि तं व्यापाद्यात्मनो युष्माकं च क्षुत्-प्रणाशं करोमि ।
तच् छ्रुत्वा ते त्रयोऽपि वने सन्ध्या-कालं यावद् भ्रान्ताः, परं न किञ्चित् सत्त्वम् आसादितम् । अथ चतुरकश् चिन्तयामास—यदि शङ्कुकर्णोऽयं व्यापाद्येत ततः सर्वेषां कतिचिद् दिनानि तृप्तिर् भवति । परं नैनं स्वामी मित्रत्वाद् आश्रय-समाश्रितत्वाच् च विनाशयिष्यति । अथवा बुद्धि-प्रभावेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति । उक्तं च—
अवध्यं वाथवागम्यम् अकृत्यं नास्ति किंचन ।
लोके बुद्धिमताम् अत्र तस्मात् तां योजयाम्य् अहम् ॥400॥
एवं विचिन्त्य शङ्कुकर्णम् इदम् आह—भोः शङ्कुकर्ण ! स्वामी तावत् पथ्यं विना क्षुधया परिपीड्यते । स्वाम्य-भावाद् अस्माकम् अपि ध्रुवं विनाश एव । ततो वाक्यं किञ्चित् स्वाम्य्-अर्थे वदिष्यामि । तच् छ्रूयताम् ।
शङ्कुकर्ण आह—भोः शीघ्रं निवेद्यतां, येन ते वचनं शीघ्रं निर्विकल्पं करोमि । अपरं स्वामिनोहिते कृते मया सुकृत-शतं कृतं भविष्यति ।
अथ चतुरक आह—भो भद्र ! आत्म-शरीरं द्विगुण-लाभेन स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति । स्वामिनः पुनः प्राण-यात्रा भवति ।
तद् आकर्ण्य शङ्कुकर्णः प्राह—भद्र ! यद्य् एवं तन् मदीय-प्रयोजनम् एतद् उच्यताम् । स्वाम्य्-अर्थः क्रियताम् इति । परम् अत्र धर्मः प्रतिभूः इति ।
ते विचिन्त्य सर्वे सिंह-सकाशम् आजग्मुः । ततश् चतुरक आह—देव ! न किञ्चित् सत्त्वं प्राप्तम् । भगवान् आदित्योऽप्य् अस्तं गतः । तद् यदि स्वामी द्विगुणं शरीरं प्रयच्छति । ततः शङ्कुकर्णोऽयं द्विगुण-वृद्ध्या स्व-शरीरं प्रयच्छति धर्म-प्रतिभुवा ।
सिंह आह—भोः, यद्य् एवं तत् सुन्दरतरम् । व्यवहारस्यास्य धर्मः प्रतिभूः क्रियताम् इति ।
अथ सिंह-वचनानन्तरं वृक-शृगालाभ्यां विदारितोभय-कुक्षिः शङ्कुकर्णः पञ्चत्वम् उपागतः ।
अथ वज्र-दंष्ट्रश् चतुरकम् आह—भोश् चतुरक ! यावद् अहं नदीं गत्वा स्नानं देवतार्चन-विधिं कृत्वागच्छामि, तावत् त्वयात्रापमत्तेन भाव्यम् इत्य् उक्त्वा नद्यां गतः ।
अथ तस्मिन् गते चतुरकश् चिन्तयामास—कथं ममैकाकिनो भोज्योऽयम् उष्ट्रो भविष्यति इति विचिन्त्य क्रव्यमुखम् आह—भोः क्रव्यमुख ! क्षुधालुर् भवान् । तद् यावद् असौ स्वामी नागच्छति, तावत् त्वम् अस्योष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि ।
सोऽपि तच् छ्रुत्वा यावत् किञ्चिन् मांसम् आस्वादयति तावच् चतुरकेणोक्तम्—भोः क्रव्यमुख ! समागच्छति स्वामी । तत् त्यक्त्वैनं दूरे तिष्ठ, येनास्य भक्षणं न विकल्पयति ।
तथानुष्ठिते सिंहः समायातो यावद् उष्ट्रं पश्यति तावद् रिक्तीकृत-हृदयो दासेरकः । ततो भृकुटिं कृत्वा परुषतरम् आह—अहो केनैष उष्ट्र उच्छिष्टतां नीतो, येन तम् अपि व्यापादयामि ।
एवम् अभिहिते क्रव्यमुखश् चतुरक-मुखम् अवलोकयति । अथ चतुरको विहस्योवाच—भोः ! माम् अनादृत्य पिशितं भक्षयित्वाधुना मन्-मुखम् अवलोकयसि । तद्-आस्वादयास्य दुर्णय-तरोः फलम् इति ।
तद् आकर्ण्य क्रव्यमुखो जीव-नाश-भयाद् दूर-देशं गतः । एतस्मिन्न् अन्तरे तेन मार्गेण दासेरक-सार्थो भाराक्रान्तः समायातः । तस्याग्रेसरोष्ट्रस्य कण्ठे महती घण्टा बद्धा । तस्याः शब्दं दुरतोऽप्य् आकर्ण्य सिंहो जम्बुकम् आह—भद्र, ज्ञायतां किम् एष रौद्रः शब्दः श्रूयतेऽश्रुत-पूर्वः ?
तच् छ्रुत्वा, चतुरकः किञ्चिद् वनान्तरं गत्वा सत्वरम् अभ्युपेत्य प्रोवाच—स्वामिन् ! गम्यतां गम्यतां यदि शक्नोषि गन्तुम् ।
सोऽब्रवीत्—भद्र, किम् एवं मां व्याकुलयसि । तत् कथय किम् एतत् ?
इति चतुरक आह—स्वामिन्, एष धर्मराजस् तवोपरि कुपितः । यद् अनेनाकाले दासेरकोऽयं मदीयो व्यापादितः । तत् सहस्र-गुणम् उष्ट्रम् अस्य सकाशाद् ग्रहीष्यामि । इति निश्चित्य बृहन्-मानम् आदायाग्रेसरस्योष्ट्रस्य ग्रीवायां घण्टां बद्ध्वा बध्य-दासेरक-सक्तान् अपि पितृ-पितामहान् आदाय वैर-निर्यातनार्थम् आयात एव ।
सिंहोऽपि तच् छ्रुत्वा सर्वतो दूराद् एवावलोक्य मृतम् उष्ट्रं परित्यज्य प्राण-भयात् प्रणष्टः । चतुरकोऽपि शनैः शनैस् तस्योष्ट्रस्य मांसं भक्षयामास । अतोऽहं ब्रवीमि—परसय पीडनं कुर्वन् (399) इति ।
अथ दमनके गते सञ्जीवकश् चिन्तयामास—अहो किम् एतन् मया कृतम् ? यच् छष्पादोऽपि मांसाशितस् तस्यानुगः संवृत्तः । अथवा साध्व् इदम् उच्यते—
अगम्यानि पुमान् याति योऽसेव्यांश् च निषेवते ।
स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा ॥401॥
तत् किं करोमि ? क्व गच्छामि ? कथं मे शान्तिर् भविष्यति ? अथवा तम् एव पिङ्गलकं गच्छामि । कदाचिन् मां शरणागतं रक्षति । प्राणैर् न वियोजयति । यत उक्तं च—
धर्मार्थं यतताम् अपीह विपदो देवाद् यदि स्युः क्वचित्
तत् तासाम् उपशान्तये सुमतिभिः कार्यो विशेषान् नयः ।
लोके ख्यातिम् उपागतात्र सकले लोकोक्तिर् एषा यतो
दग्धानां किल वह्निना हित-करः सेकोऽपि तस्योद्भवः ॥402॥
तथा च—
लोकेऽथवा तनु-भृतां निज-कर्म-पाकं
नित्यं समाश्रितवतां सुहित-क्रियाणाम् ।
भावार्जितं शुभम् अथाप्य् अशुभं निकामं
यद् भावि तद् भवति नात्र विचार-हेतुः ॥403॥
अपरं चान्यत्र गतस्यापि मे कस्यचिद् दुष्ट-सत्त्वस्य मांसाशिनः सकाशान् मृत्युर् भविष्यति । तद् वरं सिंहात् । उक्तं च—
महद्भिः स्पर्धमानस्य विपद् एव गरीयसी ।
दन्त-भङ्गेऽपि नागानां श्लाघ्यो गिरि-विदारणे ॥404॥
तथा च—
महतोऽपि क्षयं लब्ध्वा श्लाघ्यं नीचोऽपि गच्छति ।
दानार्थी मधुपो यद्वद् गज-कर्ण-समाहतः ॥405॥
एवं निश्चित्य स स्थलित-गतिं मन्दं गत्वा सिंहाश्रयं पश्यन्न् अपठत्—अहो, साध्व् इदम् उच्यते—
अन्तर्-लीन-भुजङ्गमं गृहम् इवान्तःस्थोग्र-सिंहं वनं
ग्राहाकीर्णम् इवाभिराम-कमल-च्छाया-सनाथं सरः ।
कालेनार्य-जनापवाद-पिशुनैः क्षुद्रैर् अनार्यैः श्रितं
दुःखेन प्रविगाह्यते स-चकितं राज्ञां मनः सामयम् ॥406॥
एवं पठन् दमनकोक्ताकारं पिङ्गलकं दृष्ट्वा प्रचकितः संवृत-शरीरो दूरतरं प्रणाम-कृतिं विनाप्य् उपविष्टः । पिङ्गलकोऽपि तथाविधं तं विलोक्य दमनक-वाक्यं श्रद्दधानः कोपात् तस्योपरि पपात ।
अथ सञ्जीवकः खर-नख-विकर्तित-पृष्ठः शृङ्गाभ्यां तद्-उदरम् उल्लिख्य कथम् अपि तस्माद् अपेतः शृङ्गाभ्यां हन्तुम् इच्छन् युद्धायावस्थितः । अथ द्वाव् अपि तौ पुष्पित-
पलाश-प्रतिमौ परस्पर-वध-काङ्क्षिणौ दृष्ट्वा करटको दमनकम् आह—भो मूढ-मते ! अनयोर् विरोधं वितन्वता त्वया साधु न कृतम् । न च त्वं नीति-तत्त्वं वेत्सि । नीतिविद्भिर् उक्तं च—
कार्याण्य् उत्तम-दण्ड-साहस-फलान्य् आयास-साध्यानि ये प्रीत्या संशमयन्ति नीति-कुशलाः साम्नैव ते मन्त्रिणः ।
निःसाराल्प-फलानि ये त्व् अविधिना वाञ्छन्ति दण्डोद्यमैस्
तेषां दुर्नय-चेष्टितैर् नरपतेर् आरोप्यते श्रीस् तुलाम् ॥407॥
तद् यदि स्वाम्य्-अभिघातो भविष्यति तत् किं त्वदीय-मन्त्र-बुद्ध्या क्रियते । अथ सञ्जीवको न बध्यते तथाप्य् अभव्यम् । यतः प्राण-सन्देहात् तस्य च वधः । तन् मूढ ! कथं त्वं मन्त्रि-पदम् अभिलषसि । साम-सिद्धिं न वेत्सि । तद् वृथा मनोरथोऽयं ते दण्डरुचेः । उक्तं च—
सामादि-दण्ड-पर्यन्तो नयः प्रोक्तः स्वयम्भुवा ।
तेषां दण्डस् तु पापीयांस् तं पश्चाद् विनियोजयेत् ॥408॥
तथा च—
साम्नैव यत्र सिद्धिर् न तत्र दण्डो बुधेन विनियोज्यः ।
पित्तं यदि शर्करया शाम्यति कोऽर्थः पटोलेन ॥409॥
तथा च—
आदौ साम प्रयोक्तव्यं पुरुषेण विजानता ।
साम-साध्यानि कार्याणि विक्रियां यान्ति न क्वचित् ॥410॥
न चन्द्रेण न चाउषध्या न सूर्येण न वह्निना ।
साम्नैव विलयं याति विद्वेष-प्रभवं तमः ॥411॥
तथा यत् त्वं मन्त्रित्वम् अभिलषसि, तद् अप्य् अयुक्तम् । यतस् त्वं मन्त्रि-गतिं न वेत्सि । यतः पञ्च-विधो मन्त्रः । स च कर्मणाम् आरम्भोपायः, पुरुष-द्रव्य-सम्पत्, देश-काल-विभागः, विनिपात-प्रतीकारः, कार्य-सिद्धिश् चेति । सोऽयं स्वाम्य्-अमात्ययोर् एकतमस्य किं वा द्वयोर् अपि विनिपातः समुत्पद्यते लग्नः । तद् यदि काचिच् छक्तिर् अस्ति तद् विचिन्त्यतां विनिपात-प्रतीकारः । भिन्न-सन्धाने हि मन्त्रिणां बुद्धि-परीक्षा । तन् मूर्ख ! तत् कर्तुम् असमर्थत्वं यतो विपरीत-बुद्धिर् असि । उक्तं च—
मन्त्रिणां भिन्न-सन्धाने भिषजां सांनिपातिके ।
कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥412॥
अन्यच् च—
घातयितुम् एव नीचः पर-कार्यं वेत्ति न प्रसाधयितुम् ।
पातयितुम् एव शक्तिर् नाखोरुद्धर्तुम् अन्न-पिटकम् ॥413॥
अथवा न ते दोषोऽयम् । स्वामिनो दोषः । यस् ते वाक्यं श्रद्दधाति । उक्तं च—
नराधिपा नीच-जनानुवर्तिनो
बुधोपदिष्टेन पथा न यान्ति ये ।
विशन्त्य् अतो दुर्गम-मार्ग-निर्गमं
समस्त-सम्बाधम् अनर्थ-पञ्जरम् ॥414॥
तद् यदि त्वम् अस्य मन्त्री भविष्यसि तदान्योऽपि कश्चिन् नास्य समीपे साधु-जनः समेष्यति । उक्तं च—
गुणालयोऽप्य् असन् मन्त्री नृपतिर् नाधिगम्यते ।
प्रसन्न-स्वादु-सलिलो दुष्ट-ग्राह्यो यथा ह्रदः ॥415॥
तथा च शिष्ट-जन-रहितस्य स्वामिनोऽपि नाशो भविष्यति । उक्तं च—
चित्रास्वाद-कथैर् भृत्यैर् अनायासित-कार्मुकैः ।
ये रमन्ते नृपास् तेषां रमन्ते रिपवः श्रिया ॥416॥
तत् किं मूर्खोपदेशेन । केवलं दोषो न गुणः । उक्तं च—
नानाम्यं नमते दारु नाश्मनि स्यात् क्षुर-क्रिया ।
सूची-मुखं विजानीहि नाशिष्यायोपश्यते ॥417॥
दमनक आह--कथम् एतत् ?
सोऽब्रवीत्—
कथा 17
वानर-यूथ-कथा
अस्ति कस्मिंश्चित् पर्वतैक-देशे वानर-यूथम् । तच् च कदाचिद् धेमन्त-समयेऽतिकठोर-वात-संस्पर्श-वेपमान-कलेवरं तुषार-वर्षोद्धत-प्रवर्ष-घन-धारा-निपात-समाहतं न कथञ्चिच् छान्तिम् अगमत् । अथ केचिद् वानरा वह्नि-कण-सदृशानि गुञ्जा-फलान्य् अवचित्य वह्नि-वाञ्छया फूत्कुर्वन्तः समन्तात् तस्थुः ।
अथ सुचीमुखो नाम पक्षी तेषां तं वृथायासमवलोक्य प्रोवाच—भोः, सर्वे मूर्खा यूयम् । नैते वह्नि-कणाः गुञ्जा-फलानि एतानि । तत् किं वृथा श्रमेण । नैतस्माच् छीत-रक्षा भविष्यति । तद् अन्विष्यतां कश्चिन् निर्वातो वन-प्रदेशो गुहा गिरि-कन्दरं वा । अद्यापि स-टोपा मेधा दृश्यन्ते ।
अथ तेषाम् एकतमो वृद्ध-वानरस् तम् उवाच—भो मूर्ख ! किं तावद् अनेन व्यापारेण । तद् गम्यताम् । उक्तं च—
मुहुर् विघ्नित-कर्माणं द्यूत-कारं पराजितम् ।
नालापयेद् विवेक-ज्ञो यदीच्छेत् सिद्धिम् आत्मनः ॥418॥
तथा च—
आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् ।
समालापेन यो युङ्क्ते स गच्छति पराभवम् ॥419॥
सोऽपि तम् अनादृत्य भूयोऽपि वानरान् अनवरतम् आह—भोः ! किं वृथा क्लेशेन ? अथ यावद् असौ न कथञ्चित् प्रलपन् विरमति तावद् एकेन वानरेण व्यर्थ-श्रमत्वात् कुपितेन पक्षाभ्यां गृहीत्वा शिलायाम् आस्फालित उपरतश् च ।
अतोऽहं ब्रवीमि—नानम्यं नमते दारु इत्य् आदि । तथा च—
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयः-पानं भुजङ्गानां केवलं विष-वर्धनम् ॥420॥
अन्यच् च—
उपदेशो न दातव्यो यादृशे तादृशे नरे ।
पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥421॥
दमनक आह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 18
कस्मिंश्चिद् वने शमी-वृक्ष-शाखालम्बित-वसथं कृत्वारण्य-चटक-दम्पती प्रतिवसतः स्म । अथ कदाचित् तयोः सुख-संस्थयोर् हेमन्त-मेघो मन्दं मन्दं वर्षितुम् आरब्धः । अत्रान्तरे कश्चिच् छाखा-मृगो वातासार-समाहतः प्रोद्धूषित-शरीरो दन्तवीणां वादयन् वेपमानस् तस्याः शम्या मूलम् आसाद्योपविष्टः । अथ तं तादृषम् अवलोक्य चटका प्राह—भो भद्र !
हस्त-पाद-समोपेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे मूढ कथं न कुरुषे गृहम् ॥422॥
एतच् छ्रुत्वा तां वानरः सकोपम् आह—अधमे कस्मान् न त्वं मौन-व्रता भवसि ? अहो धार्ष्ट्यम् अस्याः । अद्य माम् उपहसति—
सूची-मुखि दुराचारा रण्डा पण्डित-वादिनी ।
नाशङ्कते प्रजल्पन्ती तत् किम् एनां न हन्म्य् अहम् ॥423॥
एवं प्रलप्य ताम् आह—मुग्धे ! किं मम चिन्तया तव प्रयोजनम् ? उक्तं च—
वाच्यं श्रद्धा-समेतस्य पृच्छतेश् च विशेषतः ।
प्रोक्तं श्रद्धा-विहीनस्य अरण्य-रुदितोपमम् ॥424॥
तत् किं बहुना तावत् । कुलाय-स्थितया तया पुनर् अप्य् अभिहितः । स तावत् तां शमीम् आरुह्य तस्याः कुलायं शतधा खण्डशोऽकरोत् । अतोऽहं ब्रवीमि—उपदेशो न दातव्यः इति ।
तन् मूर्ख ! शिक्षापितोऽपि न शिक्षितस् त्वम् । अथवा न ते दोषोऽस्ति, यतः साधोः शिक्षा गुणाय सम्पद्यते, नासाधोः । उक्तं च—
किं करोत्य् एव पाण्डित्यम् अस्थाने विनियोजितम् ।
अन्धकार-प्रतिच्छन्ने घटे दीप इवाहितः ॥425॥
तद्-व्यर्थ-पाण्डित्यम् आश्रित्य मम वचनम् अशृण्वन्न् आत्मनः शान्तिम् अपि वेत्सि । तन् नूनम् अपजातस् त्वम् । उक्तं च—
जातः पुत्रोऽनुजातश् च अतिजातस् तथैव च ।
अपजातश् च लोकेऽस्मिन् मन्तव्याः शास्त्र-वेदिभिः ॥426॥
मातृ-तुल्य-गुणो जातस् त्व् अनुजातः पितुः समः ।
अतिजातोऽधिकस् तस्माद् अपजातोऽधमाधमः ॥427॥
अप्य् आत्मनो विनाशं गणयति न खलः पर-व्यसन-हृष्टः ।
प्रायो मस्तक-नाशे समर-मुखे नृत्यति कबन्धः ॥428॥
अहो, साध्व् इदम् उच्यते—
धर्म-बुद्धिः कुबुद्धिश् च द्वाव् एतौ विदितौ मम ।
पुत्रेण व्यर्थ-पाण्डित्यात् पिता धूमेन घातितः ॥429॥
दमनक आह--कथम् एतत् ?
सोऽब्रवीत्—
कथा 20
कृष्ण-सर्प-कथा
कस्मिंश्चिद् देशे धर्मबुद्धिः पापबुद्धिश् च द्वे मित्रे प्रतिवसतः । अथ कदाचित् पापबुद्धिना चिन्तितं यद्—अहं तावन् मूर्खो दारिद्र्योपेतश् च । तद् एनं धर्मबुद्धिम् आदाय देशान्तरं गत्वा अस्याश्रयेणार्थोपार्जनां कृत्वैनम् अपि वञ्चयित्वा सुखीभवामि ।
अथान्यस्मिन्न् अहनि पापबुद्धिर् धर्मबुद्धिं प्राह—भो मित्र ! वार्धक-भावे किं त्व् आत्म-विचेष्टितं स्मरसि । देशान्तरम् अदृष्ट्वा कां शिष्ट-जनस्य वार्त्तां कथयिष्यसि ? उक्तं च—
देशान्तरेषु बहु-विध-भाषा-वेषादि येन न ज्ञातम् ।
भ्रमता धरणी-पीठे तस्य फलं जन्मनो व्यर्थम् ॥430॥
तथा च—
विद्यां वित्तं शिल्पं तावन् नाप्नोति मानवः सम्यक् ।
यावद् व्रजति न भूमौ देशाद् देशान्तरं हृष्टः ॥431॥
अथ तस्य तद्-वचनम् आकर्ण्य प्रहृष्ट-मनास् तेनैव सह गुरु-जनानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः । तत्र च धर्मबुद्धि-प्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तम् आसादितम् । ततश् च तौ द्वाव् अपि प्रभूतोपार्जित-द्रव्यौ प्रहृष्टौ स्व-गृहं प्रत्य् औत्सुक्येन प्रस्थितौ । उक्तं च—
प्राप्त-विद्यार्थ-शिल्पानां देशान्तर-निवासिनाम् ।
क्रोश-मात्रोऽपि भू-भागः शत-योजनवद् भवेत् ॥432॥
अथ स्व-स्थान-समीप-वर्तिना पापबुद्धिना धर्मबुद्धिर् अभिहितः—भद्र ! न सर्वम् एतद् धनं गृहं प्रति नेतुं युज्यते । यतः कुटुम्बिनो बान्धवाश् च प्रार्थयिष्यन्ते । तद् अत्रैव वन-गहने क्वापि भूमौ निक्षिप्य किञ्चिन् मात्रम् आदाय गृहं प्रविशावः । भूयोऽपि प्रयोजने सञ्जाते तन्-मात्रं समेत्यास्मात् स्थानान् नेष्यावः । उक्तं च—
न वित्तं दर्शयेत् प्राज्ञः कस्यचित् स्वल्पम् अप्य् अहो ।
मुनेर् अपि यतस् तस्य दर्शनाच् चलते मनः ॥433॥
तथा च—
यथामिषं जले मत्स्यैर् भक्ष्यते श्वापदैर् भुवि ।
आकाशे पक्षिभिश् चैव तथा सर्वत्र वित्तवान् ॥434॥
तद् आकर्ण्य धर्मबुद्धिर् आह—भद्र एवं क्रियताम् । तथानुष्ठिते द्वाव् अपि तौ स्व-गृहं गत्वा सुखेन संस्थितवन्तौ । अथान्यस्मिन्न् अहनि पापबुद्धिर् निशीथेऽटव्यां गत्वा तत् सर्वं वित्तं समादाय गर्तं पूरयित्वा स्व-भवनं जगाम ।
अथान्येद्युर् धर्मबुद्धिं समेत्य प्रोवाच—सखे बहु-कुटुम्बा वयं वित्ताभावात् सीदामः । तद् गत्वा तत्र स्थाने किंचिन् मात्रं धनम् आनयावः ।
सोऽब्रवीत्—भद्र, एवं क्रियताम् ।
अथ द्वाव् अपि गत्वा तत् स्थानं यावत् खनतस् तावद् रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस् ताडयन् प्रोवाच—भो धर्मबुद्धे ! त्वया हृतम् एतद् धनं, नान्येन । यतो भूयोऽपि गर्तापूरणं कृतम् । तत् प्रयच्छ मे तस्यार्धम् । अन्यथाहं राज-कुले निवेदयिष्यामि ।
स आह—भो दुरात्मन् ! मा मैवं वद । धर्मबुद्धिः खल्व् अहम् । नैतच् चौर-कर्म करोमि । उक्तं च—
मातृवत् पर-दाराणि पर-द्रव्याणि लोष्टवत् ।
आत्मवत् सर्व-भूतानि वीक्षन्ते धर्म-बुद्धयः2 ॥435॥
एवं द्वाव् अपि विवदमानौ धर्माधिकारिणं गतौ ? प्रोचतुश् च परस्परं दूषयन्तौ । अथ धर्माधिकरणाधिष्ठित-पुरुषैर् दिव्यार्थं यावन् नियोजितौ तावत् पापबुद्धिर् आह—
2 (alt.) यः पश्यति स पश्यति
अहो न सम्यग्-दृष्टो न्यायः । उक्तं च—
विवादे अन्विष्यते पत्रं तद्-अभावेऽपि साक्षिणः ।
साक्ष्य् अभावात् ततो दिव्यं प्रवदन्ति मनीषिणः ॥436॥
तद् अत्र विषये मम वृक्ष-देवताः साक्षि-भूतास् तिष्ठन्ति । ता अप्य् आवयोर् एकतरं चौरं साधुं वा करिष्यन्ति । अथ तैः सर्वैर् अभिहितम्—भो युक्तम् उक्तं भवता । उक्तं च—
अन्त्यजोऽपि यदा साक्षी विवादे सम्प्रजायते ।
न तत्र युज्यते दिव्यं किं पुनर् वन-देवताः ॥437॥
तद् अस्माकम् अप्य् अत्र विषये महत् कौतूहलम् वर्तते । प्रत्यूष-समये युवाभ्याम् अप्य् अस्माभिः सह तत्र वनोद्देशे गन्तव्यम् इति । एतस्मिन्न् अन्तरे पापबुद्धिः स्व-गृहं गत्वा स्व-जनकम् उवाच—तात, प्रभूतोऽयं मयार्थो धर्मबुद्धेश् चोरितः । स च तव वचनेन परिणतिं गच्छति । अन्यथास्माकं प्राणैः सह यास्यति ।
स आह—वत्स, द्रुतं वद येन प्रोच्य तद् द्रव्यं स्थिरतां नयामि ।
पापबुद्धिर् आह—तात, अस्ति तत्-प्रदेशे महा-शमी । तस्यां महत् कोटरम् अस्ति । तत्र त्वं सांप्रतम् एव प्रविश । ततः प्रभाते यदाहं सत्य-श्रावणं करोमि, तदा त्वया वाच्यं यद् धर्मबुद्धिश् चौर इति ।
तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धि-पुरः-सरो धर्माधिकरणकैः3 सह तां शमीम् अभ्येत्य तार-स्वरेण प्रोवाच ।
आदित्यचन्द्राव् अनिलोऽनलश् च
द्यौर् भूमिर् आपो हृदयं यमश् च । अहश् च रात्रिश् च उभे च सन्ध्ये
धर्मो हि जानाति नरस्य वृत्तम् ॥438॥
भगवति वन-देवते ! आवयोर् मध्ये यश् चौर तत् कथयत ।
अथ पापबुद्धि-पिता शमी-कोटर-स्थः प्रोवाच—भो, धर्मबुद्धिना हृतम् एतद् धनम् ।
तद् आकर्ण्य सर्वे ते राज-पुरुषा विस्मयोत्फुल्ल-लोचना यावद् धर्मबुद्धेर् वित्त-हरणोचितं निग्रहं शास्त्र-दृष्ट्यावलोकयन्ति तावद् धर्मबुद्धिना तच् छमी-कोटरं वह्नि-भोज्य-द्रव्यैः परिवेष्ट्य वह्निना सन्दीपितम् । अथ ज्वलति तस्मिन् शमी-कोटरेऽर्ध-दग्ध-शरीरः स्फुटितेक्षणः करुणं परिदेवयन् पापबुद्धि-पिता निश्चक्राम । ततश् च तैः सर्वैः पृष्टः—भो किम् इदम् ?
इत्य् उक्ते इदं सर्वं कुकृत्यं पापबुद्धेः कारणाज् जातम् इत्य् उक्त्वा मृतः । ततस् ते राज-पुरुषाः पापबुद्धिं शमी-शाखायां प्रतिलम्ब्य धर्मबुद्धिं प्रशंस्येदम् ऊचुः—
3 (alt.) räja-puruñaiù
अहो साध्व् इदम् उच्यते—
उपायं चिन्तयेत् प्राज्ञस् तथापायम् अपि चिन्तयेत् ।
पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः ॥439॥
धर्म-बुद्धिः प्राह—कथम् एतत् ?
ते प्रोचुः—
कथा 21
जीर्णधन-नाम-वणिक्-पुत्र-कथा
अस्ति कस्मिंश्चिद् वनोद्देशे बहु-बक-सनाथो वट-पादपः । तस्य कोटरे कृष्ण-सर्पः प्रतिवसति स्म । स च बक-बालकान् अजात-पक्षान् अपि सदैव भक्षयन् कालं नयति । अथैको बकस् तेन भक्षितान्य् अपत्यानि दृष्ट्वा शिशु-वैराग्यात् सरस्-तीरम् आसाद्य बाष्प-पूरैत-नयनोऽधो-मुखस् तिष्ठति । तं च तादृक्-चेष्टितम् अवलोक्य कुलीरकः प्रोवाच—माम किम् एवं रुद्यते भवताद्य ?
स आह—भद्र किं करोमि ? मम मन्द-भाग्यस्य बालकाः कोटर-निवासिना सर्पेण भक्षिताः । तद्-दुःख-दुःखितोऽहं रोदिमि । तत् कथय मे यद्य् अस्ति कश्चिद् उपायस् तद्-विनाशाय ।
तद् आकर्ण्य कुलीरकश् चिन्तयामास—अयं तावद् अस्मत्-सहज-वैरी । तथोपदेशं प्रयच्छामि सत्यानृतं यथान्येऽपि बकाः सर्वे सङ्क्षयम् आयान्ति । उक्तं च—
नवनीत-समां वाणीं कृत्वा चित्तं तु निर्दयम् ।
तथा प्रबोध्यते शत्रुः सान्वयो म्रियते यथा ॥440॥
आह च—माम, यद्य् एवं तन् मत्स्य-मांस-खण्डानि नकुलस्य बिल-द्वारात् सर्प-कोटरं यावत् प्रक्षिप यथा नकुलस् तन्-मार्गेण गत्वा तं दुष्ट-सर्पं विनाशयति ।
अथ तथानुष्ठिते मत्स्य-मांसानुसारिणा नकुलेन तं कृष्ण-सर्पं निहत्य तेऽपि तद्-वृक्षाश्रयाः सर्वे बकाश् च शनैः शनैर् भक्षिताः । अतो वयं ब्रूमः—उपायं चिन्तयेद् इति ।
एवं मूढ ! त्वयाप्य् अपायश् चिन्तितो नोपायः पाप-बुद्धिवत् । तन् न भवसि त्वं सज्जनः । केवलं पाप-बुद्धिर् असि । ज्ञातो मया स्वामिनः प्राण-सन्देहानयनात् । प्रकटीकृतं त्वया स्वयम् एवात्मनो दुष्टत्वं कौटिल्यं च । अथवा साध्व् इदम् उच्यते—
यत्नाद् अपि कः पश्येच् छिखिनाम् आहार-निःसरण-मार्गम् ।
यदि जलद-ध्वनि-मुदितास् त एव मूढा न नृत्येयुः ॥441॥
यदि त्वं स्वामिनम् एनां दशां नयसि तद् अस्मद्-विधस्य का गणना ? तस्मान् ममासन्नेन भवता न भाव्यम् । उक्तं च—
तुलां लोह-सहस्रस्य यत्र खादन्ति मूषकाः ।
राजंस् तत्र हरेच् छ्येनो बालकं नात्र संशयः ॥442॥
दमनक आह--कथम् एतत् ?
सोऽब्रवीत्—
कथा 22
जीर्णधन-नाम-वणिक्-पुत्र-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्-पुत्रः । स च द्रव्य-क्षयाद् देशान्तर-गमन-मना व्यचिन्तयत्—
यत्र देशे अथ वा स्थाने भोगान् भुक्त्वा स्ववीर्यतः ।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः ॥443॥
तथा च—
येनाहंकारयुक्तेन चिरं विलसितं पुरा ।
दीनं वदति तत्रैव यः परेषां स निन्दितः ॥444॥
तस्य च गृहे सहस्र-लोह-भार-घटिता पूर्व-पुरुषोपार्जिता तुलासीत् । तां च कस्यचिद् छ्रेष्टिनो गृहे निक्षेप-भूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्व-पुरम् आगत्य तं श्रेष्ठिनम् उवाच—भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेप-तुला ।
स आह—भो ! नास्ति सा त्वदीया तुला । मूषिकैर् भक्षिता ।
जीर्णधन आह—भोः श्रेष्ठिन् ! नास्ति दोषस् ते यदि मूषिकैर् भक्षितेति । ईदृग् एवायं संसारः । न किंचिद् अत्र शाश्वतम् अस्ति । परम् अहं नद्यां स्नानार्थं गमिष्यामि । तत् त्वम् आत्मीयं शिशुम् एनं धनदेव-नामानं मया सह स्नानोपकरण-हस्तं प्रेषयेति ।
सोऽपि चौर्य-भयात् तस्य शङ्कितः स्व-पुत्रम् उवाच—वत्स, पितृव्योऽयं तव स्नानार्थं नद्यां यास्यति । तद् गम्यताम् अनेन सार्धं स्नानोपकरणम् आदायेति । अहो साध्व् इदम् उच्यते—
न भक्त्या कस्यचित् कोऽपि प्रियं प्रकुरुते नरः ।
मुक्त्वा भयं प्रलोभं वा कार्य-कारणम् एव वा ॥445॥
तथा च—
अत्यादरो भवेद् यत्र कार्य-कारण-वर्जितः ।
तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥446॥
अथासौ वणिक्-शिशुः स्नानोपकरणम् आदाय प्रहृष्ट-मनास् तेनाभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक् स्नात्वा तं शिशुं नदी-गुहायां प्रक्षिप्य तद्-द्वारं बृहच्-छिलयाच्छाद्य सत्वरं गृहम् आगतः । पृष्टश् च तेन वणिजा—भोऽभ्यागत तत् कथ्यतां कुत्र मे शिशुर् यस् त्वया सह नदीं गतः इति ।
स आह—नदी-तटात् स श्येनेन हृत इति ।
श्रेष्ठ्य् आह—मिथ्या-वादिन् ! किं क्वचिच् छ्येनो बालं हर्तुं शक्नोति ? तत् समर्पय मे सुतम्, अन्यथा राज-कुले निवेदयिष्यामीति ।
स आह—भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका अपि लोह-भार-घटितां तुलां न भक्षयन्ति । तद् अर्पय मे तुलां यदि दारकेण प्रयोजनम् । एवं विवदमानौ द्वाव् अपि राज-कुलं गतौ ।
तत्र श्रेष्ठी तार-स्वरेण प्रोवाच—भोऽब्रह्मण्यम् अब्रह्मण्यम् । मम शिशुर् अनेन चौरेणापहृतः ।
अथ धर्माधिकारिणस् तम् ऊचुः—भोः समर्प्यतां श्रेष्ठि-सुतः ।
स आह—किं करोमि ? पश्यतो मे नदी-तटाच् छ्येनेनापहृतः शिशुः ।
तच् छ्रुत्वा ते प्रोचुः—भो न सत्यम् अभिहितं भवता । किं श्येनः शिशुं हर्तुं समर्थो भवति ?
स आह—भो भोः श्रूयतां मद्-वचः ।
तुलां लोह-सहस्रस्य यत्र खादन्ति मूषिकाः ।
राजंस् तत्र हरेच् छ्येनो बालकं नात्र संशयः ॥447॥
ते प्रोचुः—कथम् एतत् ?
ततः श्रेष्ठी सभ्यानाम् अग्रे सर्वं वृत्तान्तं निवेदयामास । ततस् तैर् विहस्य द्वाव् अपि तौ परस्परं सम्बोध्य तुला-शिशु-प्रदानेन सन्तोषितौ ।
--o)0(o--
अतोऽहं ब्रवीमि—तुलां लोह-सहस्रस्य इति ।
तन् मूर्ख ! सञ्जीवक-प्रसादम् असहमानेन त्वयैतत् कृतम् । अहो साध्व् इदम् उच्यते—
प्रायेणात्र कुलान्वितं कुकुलजाः श्री-वल्लभं दुर्भगा
दातारं कृपणा ऋजून् अनृजवो वित्ते स्थितं निर्धनाः ।
वैरूप्योपहृताश् च कान्त-वपुषं धर्माश्रयं पापिनो
नाना-शास्त्र-विचक्षणं च पुरुषं निन्दन्ति मूर्खाः सदा ॥448॥
तथा च—
मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः ।
व्रतिनः पाप-शीलानाम् असतीनां कुल-स्त्रियः ॥449॥
तन् मूर्ख त्वया हितम् अप्य् अहितं कृतम् । उक्तं च—
पण्डितोऽपि वरं शत्रुर् न मूर्खो हित-कारकः ।
वानरेण हतो राजा विप्राश् चीरेण रक्षिताः ॥450॥
दमनक आह--कथम् एतत् ?
सोऽब्रवीत्—
कथा 23
कस्यचिद् राज्ञो नित्यं वानरोऽतिभक्ति-परोऽङ्ग-सेवकोऽन्तः-पुरे अप्य् अप्रतिषिद्ध-प्रसरोऽतिविश्वास-स्थानम् अभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षः-स्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर् मुहुर् निषिध्यमानापि पुनः पुनस् तत्र एवोपविशति । ततस् तेन स्वभाव-चपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गम् आदाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता, परं तेन शित-धारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश् च । तस्माच् चिरायुर् इच्छता नृपेण मूर्खोऽनुचरो न रक्षणीयः ।
अपरम् एकस्मिन् नगरे कोऽपि विप्रो महा-विद्वान् परं पूर्व-जन्म-योगेन चौरो वर्तते । तस्मिन् पुरेऽन्य-देशाद् आगतांश् चतुरो विप्रान् बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्—अहो केनोपायेनैषां धनं लभे । इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासम् उत्पाद्य सेवा कर्तुम् आरब्धा । अथवा साध्व् इदम् उच्यते—
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति ।
दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥451॥
अथ तस्मिन् सेवां कुर्वति तैर् विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि । ततस् तानि जङ्घा-मध्ये तत्-समक्षं प्रक्षिप्य स्व-देशं प्रति गन्तुम् उद्यमो विहितः । ततः स धूर्त-विप्रस् तान् विप्रान् गन्तुम् उद्यतान् प्रेक्ष्य चिन्ता-व्याकुलित-मनाः संजातः—
अहो धनम् एतन् न किंचिन् मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैतान् निहत्य सर्व-रत्नानि गृह्णामि । इति विचिन्त्य तेषाम् अग्रे स-करुणं विलप्येदम् आह—भो मित्राणि ! यूयं माम् एकाकिनं मुक्त्वा गन्तुम् उद्यताः । तन् मे मनो भवद्भिः सह स्नेह-पाशेन बद्धं भवद्-विरह-नाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयम् अनुग्रहं विधाय सहाय-भूतं माम् अपि सहैव नयत ।
तद्-वचः श्रुत्वा ते करुणार्द्र-चित्तास् तेन समम् एव स्व-देशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानाम् अपि पल्ली-पुर-मध्ये व्रजतां ध्वाङ्क्षाः कथयितुम् आरब्धाः—रे रे किराताः ! धावत धावत । स-पाद-लक्ष-धनिनो यान्ति । एतान् निहत्य धनं नयत ।
ततः किरातैर् ध्वाङ्क्ष-वचनम् आकर्ण्य सत्वरं गत्वा ते विप्रा लगुड-प्रहारैर् जर्जरी-कृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किंचिन् न लब्धम् । तदा तैः किरातैर् अभिहितम्—भोः पान्थाः ! पुरा कदापि ध्वाङ्क्ष-वचनम् अनृतं नासीत् । ततो भवतां संनिधौ क्वापि धनं विद्यते तद् अर्पयत । अन्यथा सर्वेषाम् अपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः ।
तदा तेषाम् ईदृशं वचनम् आकर्ण्य चौर-विप्रेण मनसि चिन्तितम्—यदैषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यन्ति ततोऽहं पूर्वम् एवात्मानम् अरत्नं समर्प्यैतान् मुञ्चामि । उक्तं च—
मृत्योर् बिभेषि किं बाल न स भीतं विमुञ्चति ।
अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः ॥452॥
तथा च—
गवार्थे ब्राह्मणार्थे च प्राण-त्यागं करोति यः ।
सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम् ॥453॥
इति निश्चित्याभिहितं—भोः किराताः ! यद्य् एवं ततो मां पूर्वं निहत्य विलोकयत । ततस् तैस् तथानुष्ठिते तं धन-रहितम् अवलोक्यापरे चत्वारोऽपि मुक्ताः ।
--o)0(o--
अतोऽहं ब्रवीमि—पण्डितोऽपि वरं शत्रुः इति ।
अथैवं संवदतोः सञ्जीवकः क्षणम् एकं पीङ्गलकेन सह युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितो गतासुर् वसुन्धरा-पीठे निपपात । अथ तं गतासुम् अवलोक्य पिङ्गलकस् तद्-गुण-स्मरणार्द्र-हृदयः प्रोवाच—भोः, अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता । यतो विश्वास-घाताद् अन्यन् नास्ति पापतरं कर्म । उक्तं च—
मित्र-द्रोही कृतघ्नश् च यश् च विश्वास-घातकः ।
ते नरा नरकं यान्ति यावच् चन्द्र-दिवाकरौ ॥454॥
भूमि-क्षये राज-विनाश एव
भृत्यस्य वा बुद्धिमतो विनाशे ।
नो युक्तम् उक्तं ह्य् अनयोः समत्वं
नष्टापि भूमिः सुलभा न भृत्याः ॥455॥
तथा मया सभा-मध्ये स सदैव प्रशंसितः । तत् किं कथयिष्यामि तेषाम् अग्रतः । उक्तं च—
उक्तो भवति यः पूर्वं गुणवान् इति संसदि ।
न तस्य दोषो वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥456॥
एवं-विधं प्रलपन्तं दमनकः समेत्य सहर्षम् इदम् आह—देव, कातरतमस् तवैष न्यायो यद् द्रोह-कारिणं शष्प-भुजं हत्वेत्थं शोचसि । तन् नैतद् उपपन्नं भूभुजाम् । उक्तं च—
पिता वा यदि वा भ्राता पुत्रो भार्याथवा सुहृत् ।
प्राण-द्रोहं यदा गच्छेद् धन्तव्यो नास्ति पातकम् ॥457॥
तथा च—
राजा घृणी ब्राह्मणः सर्व-भक्षी
स्त्री चात्रपा दुष्टमतिः सहायः ।
प्रेष्यः प्रतीपोऽधिकृतः प्रसादी
त्याज्या अमी यश् च कृतं न वेत्ति ॥458॥
अपि च—
सत्यानृता च परुषा प्रिय-वादिनी च
हिंस्रा दयालुर् अपि चार्थ-परा वदान्या ।
भूरि-व्यथा प्रचुर-वित्त-समागमा च
वेश्याङ्गनेव नृप-नीतिर् अनेक-रूपा ॥459॥
अपि च—
अकृतोपद्रवः कश्चिन् महान् अपि न पूज्यते ।
पूजयन्ति नरा नागान् न तार्क्ष्यं नाग-घातिनम् ॥460॥
तथा च—
अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे ।
गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥461॥
एवं तेन सम्बोधितः पिङ्गलकः सञ्जीवक-शोकं त्यक्त्वा दमनक-साचिव्येन राज्यम् अकरोत् ।
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे
मित्र-भेदो नाम
प्रथमं तन्त्रम्
||1||
--o)0(o--
ii.
अथ मित्र-सम्प्राप्तिः
अथेदम् आरभ्यते मित्र-सम्प्राप्तिर् नाम द्वितीयं तन्त्रम् । यस्यायम् आद्यः श्लोकः—
असाधना अपि प्राज्ञा बुद्धिमनोत् बहु-श्रुताः ।
साधयन्त्य् आशु कार्याणि काकाखु-मृग-कूर्मवत् ॥1॥
तद् यथानुश्रूयते—
प्रस्तावना-कथा
लघुपतनक-चित्रग्रीव-वृत्तान्तः
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरस्थो महोच्छ्रायवान् नाना-विहङ्गोपभुक्त-फलः कीटैर् आवृत-कोटरश् छायाश्वासित-पथिक-जन-समूहो न्यग्रोध-पादपो महान् । अथवा युक्तम्—
छाया-सुप्त-मृगः शकुन्त-निवहैर् विष्वग्-विलुप्त-च्छदः
कीटैर् आवृत-कोटरः कपि-कुलैः स्कन्धे कृत-प्रश्रयः ।
विश्रब्धं मधुपैर् निपीत-कुसुमः श्लाघ्यः स एव द्रुमः
सर्वाङ्गैर् बहु-सत्त्व-सङ्ग-सुखदो भू-भार-भूतोऽपरः ॥2॥
तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्राण-यात्रार्थं पुरम् उद्दिश्य प्रचलितो यावत् पश्यति, तावज् जाल-हस्तोऽतिकृष्ण-तनुः स्फुटित-चरण ऊर्ध्व-केशो यम-किङ्कराकारो नरः संमुखो बभूव । अथ तं दृष्ट्वा शङ्कित-मना व्यचिन्तयत्—यद् अयं दुरात्माद्य ममाश्रय-वट-पादप-सम्मुखोऽभ्येति । तन् न ज्ञायते किम् अद्य वट-वासिनां विहङ्गमानां सङ्क्षयो भविष्यति न वा ।
एवं बहुविधं विचिन्त्य तत्-क्षणान् निवृत्य तम् एव बट-पादपं गत्वा सर्वान् विहङ्गमान् प्रोवाच—भोः ! अयं दुरात्मा लुब्धको जाल-तण्डुल-हस्तः समभ्येति । तत् सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य तण्डुलान् प्रक्षेप्स्यति । ते तण्डुला भवद्भिः सर्वैर् अपि कालकूट-सदृशा द्रष्टव्याः ।
एवं वदतस् तस्य स लुब्धकस् तत्र बट-तल आगत्य जालं प्रसार्य सिन्दु-वार-सदृशांस् तण्डुलान् प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस् तत्र स्थितास् ते लघु-पतनक-वाक्यार्गलया निवारितास् तांस् तण्डुलान् हालाहालाङ्कुरान् इव वीक्षमाणा निभृतास् तस्थुः ।
अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्र-परिवारः प्राण-यात्रार्थ-परिभ्रमंस् तांस् तण्डुलान् दूरतोऽपि पश्यन् लघुपतनकेन निवार्यमाणोऽपि जिह्वा-लौल्याद् भक्षणार्थम् अपतत् । स-परिवारो निबद्धश् च । अथवा साध्व् इदम् उच्यते—
जिह्वा-लौल्य-प्रसक्तानां जल-मध्य-निवासिनाम् ।
अचिन्तितो वधोऽज्ञानां मीनानाम् इव जायते ॥3॥
अथवा दैव-प्रतिपतिकूलतया भवत्य् एवम् । न तस्य दोषोऽस्ति । उक्तं च—
पौलस्त्यः कथम् अन्य-दार-हरणे दोषं न विज्ञातवान्
रामेणापि कथं न हेम-हरिणस्यासम्भवो लक्षितः ।
अक्षैश् चापि युधिष्ठिरेण सहसा प्राप्तो ह्य् अनर्थः कथं
प्रत्यासन्न-विपत्ति-मूढ-मनसां प्रायो मतिः क्षीयते ॥4॥
तथा च—
कृतान्त-पाश-बद्धानां दैवोपहत-चेतसाम् ।
बुद्धयः कुब्ज-गामिन्यो भवन्ति महताम् अपि ॥5॥
अत्रान्तरे लुब्धकस् तान् बद्धान् विज्ञाय प्रहृष्ट-मनाः प्रोद्यत-यष्टिस् तद्-वधार्थं प्रधावितः । चित्रग्रीवोऽप्य् आत्मानं स-परिवारं बद्धं मत्वा लुब्धकम् आयान्तं दृष्ट्वा तान् कपोतान् ऊचे—अहो, न भेतव्यम् । उक्तं च—
व्यसनेष्व् एव सर्वेषु यस्य बुद्धिर् न हीयते ।
स तेषां पारम् अभ्येति तत्-प्रभावाद् असंशयम् ॥6॥
सम्पत्तौ च विपत्तौ च महताम् एक-रूपता ।
उदये सविता रक्तो रक्तश् चास्त-मये तथा ॥7॥
तत् सर्वे वयं हेलयोड्डीय स-पाश-जाला अस्यादर्शनं गत्वा मुक्तिं प्राप्नुमः । नो चेद् भय-विक्लवाः सन्तो हेलया समुत्पातं न करिष्यथ । ततो मृत्युम् अवाप्स्यथ । उक्तं च—
तन्तवोऽप्य् आयता नित्यं तन्तवो बहुलाः समाः ।
बहून् बहुत्वाद् आयासान् सहन्तीत्य् उपमा सताम् ॥8॥
तथानुष्ठिते लुब्धको जालम् आदायाकाशे गच्छतां तेषां पृष्ठतो भूमिस्थोऽपि पर्यधावत् । तत ऊर्ध्वानन्ः श्लोकम् एनम् अपठत् ।
जालम् आदाय गच्छन्ति संहताः पक्षिणोऽप्य् अमी ।
यावच् च विवदिष्यन्ते पतिष्यन्ति न संशयः ॥9॥
लघुपतनकोऽपि प्राण-यात्रा-क्रियां त्यक्त्वा किम् अत्र भविष्यन्तीति कुतूहलात् तत्-पृष्ठतोऽनुसरति । अथ दृष्टेर् अगोचरतां गतान् विज्ञाय लुब्धको निराशः श्लोकम् अपठन् निवृत्तश् च—
नहि भवति यन् न भाव्यं भवति च भाव्यं विनापि यत्नेन ।
करतल-गतम् अपि नश्यति यस्य हि भवितव्यता नास्ति ॥10॥
तथा च—
पराङ्मुखे विधौ चेत् स्यात् कथञ्चिद् द्रविणोदयः ।
तत् सोऽन्यद् अपि सङ्गृह्य याति शङ्ख-निधिर् यथा ॥11॥
तद् आस्तां तावद् विहङ्गामिष-लोभो यावत् कुटुम्ब-वर्तनोपाय-भूतं जालम् अपि मे नष्टम् । चित्रग्रीवोऽपि लुब्धकम् अदर्शनीभूतं ज्ञात्वा तान् उवाच—भोः ! निवृत्तः स दुरात्मा लुब्धकः । तत् सर्वैर् अपि स्वस्थैर् गम्यतां महिलारोप्यस्य प्राग्-उत्तर-दिग्-भागे । तत्र मम सुहृद् धिरण्यको नाम मूषकः सर्वेषां पाश-च्छेदं करिष्यति । उक्तं च—
सर्वेषाम् एव मर्त्यानां व्यसने समुपस्थिते ।
वाङ्-मात्रेणापि साहाय्यं मित्राद् अन्यो न सन्दधे ॥12॥
एवं ते कपोताश् चित्रग्रीवेण सम्बोधिता महिलारोप्ये नगरे हिरण्यक-बिल-दुर्गं प्रापुः । हिरण्यकोऽपि सहस्र-मुख-बिल-दुर्गं प्रविष्टः सन्न् अकुतोभयः सुखेनास्त । अथवा साध्व् इदम् उच्यते—
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
सर्वेषां जायते वश्यो दुर्ग-हीनस् तथा नृपः ॥13॥
तथा च—
न गजानां सहस्रेण न च लक्षेण वाजिनाम् ।
तत् कर्म सिध्यते राज्ञां दुरेणैकेन यद् रणे ॥14॥
शतम् एकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः ।
तस्माद् दुर्गं प्रशंसन्ति नीति-शास्त्र-विदो जनाः ॥15॥
अथ चित्रग्रीवो बिलम् आसाद्य तार-स्वरेण प्रोवाच—भो भो मित्र हिरण्यक ! सत्वरम् आगच्छ । महती मे व्यसनावस्था वर्तते ।
तच् छ्रुत्वा हिरण्यकोऽपि बिल-दुर्गान्तर्गतः सन् प्रोवाच—भोः ! को भवान् ? किम् अर्थम् आयातः ? किं कारणम् ? कीदृक् ते व्यसनावस्थानाम् ? तत् कथ्यताम् इति ।
तच् छ्रुत्वा चित्रग्रीव आह—भोः ! चित्रग्रीवो नाम कपोत-राजोऽहं ते सुहृत् । तत् सत्वरम् आगच्छ । गुरुतरं प्रयोजनम् अस्ति ।
तद् आकर्ण्य पुलकित-तनुः प्रहृष्टात्मा स्थिर-मनास् त्वरमाणो निष्क्रान्तः । अथवा साध्व् इदम् उच्यते—
सुहृदः स्नेह-सम्पन्ना लोचनानन्द-दायिनः ।
गृहे गृहवतां नित्यं नागच्छन्ति महात्मनाम् ॥16॥
आदित्यस्योदयं तात ताम्बूलं भारती कथा ।
इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥17॥
सुहृदो भवने यस्य समागच्छन्ति नित्यशः ।
चित्ते च तस्य सौख्यस्य न किञ्चित् प्रतिमं सुखम् ॥18॥
अथ चित्रं ग्रीवं सपरिवारं पाश-बद्धम् आलोक्य हिरण्यकः स-विषादम् इदम् आह—भोः, किम् एतत् ?
स आह—भोः, जानन्न् अपि किं पृच्छसि ? उक्तं च यतः—
यस्माच् च येन च यदा च यथा च यच् च
यावच् च यत्र च शुभाशुभम् आत्म-कर्म ।
तस्माच् च तेन च तदा च तथा च तच् च
तावच् च तत्र च कृतान्त-वशाद् उपैति ॥19॥
तत् प्राप्तं मयैतद् बन्धनं जिह्वा-लौल्यात् । साम्प्राप्तं त्वं सत्वरं पाश-विमोक्षं कुरु । तद् आकर्ण्य हिरण्यकः प्राह—
अर्धार्धाद् योजन-शताद् आमिषं वीक्षते खगः ।
सोऽपि पार्श्व-स्थितं दैवाद् बन्धनं न च पश्यति ॥20॥
तथा च—
रवि-निशाकरयोर् ग्रह-पीडनं
गज-भुजङ्ग-विहङ्गम-बन्धनम् ।
मतिमतां च निरीक्ष्य दरिद्रता
विधिर् अहो बलवान् इति मे मतिः ॥21॥
तथा च—
व्योमैकान्त-विचारिणोऽपि विहगाः सम्प्राप्नुवन्त्य् आपदं
बध्यन्ते निपुणैर् अगाध-सलिलान् मीनाः समुद्राद् अपि ।
दुर्नीतं किम् इहास्ति किं च सुकृतं कः स्थान-लाभे गुणः
कालः सर्व-जनान् प्रसारित-करो गृह्णाति दूराद् अपि ॥22॥
एवम् उक्त्वा चित्रग्रीवस्य पाशं छेत्तुम् उद्यतं स तम् आह—भद्र, मा मैवं कुरु । प्रथमं मम भृत्यानां पाश-च्छेदं कुरु । तद् अनु ममापि च ।
तच् छ्रुत्वा कुपितो हिरण्यकः प्राह—भोः ! न युक्तम् उक्तं भवता । यतः स्वामिनोऽनन्तरं भृत्याः ।
स आह—भद्र, मा मैवं वद । मद्-आश्रयाः सर्व एते वराकाः । अपरं स्व-कुटुम्बं परित्यज्य समागताः । तत् कथम् एतावन्-मात्रम् अपि संमानं न करोमि । उक्तं च—
यः संमानं सदा धत्ते भृत्यानां क्षितिपोऽधिकम् ।
वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥23॥
तथा च—
विश्वासः सम्पदां मूलं तेन यूथपतिर् गजः ।
सिंहो मृगाधिपत्येऽपि न मृगैः परिवार्यते ॥24॥
अपरं मम कदाचित् पाश-च्छेदे कुर्वतस् ते दन्त-भङ्गो भवति । अथवा दुरात्मा लुब्धकः सम्भ्येति । तन् नूनं नरक-पात एव । उक्तं च—
सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः ।
सुखी स्यान् नरकं याति परत्रेह च सीदति ॥25॥
तच् छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह—भोः, वेद्म्य् अहं राज-धर्मम् । परं मया तव परीक्षा कृता । तत् सर्वेषां पूर्वं पाश-च्छेदं करिष्यामि । भवान् अप्य् अनेन बहु-कपोत-परिवारेण भविष्यति । उक्तं च—
कारुण्यं संविभागश् च यथा भृत्येषु लक्ष्यते ।
चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ॥26॥
एवम् उक्त्वा सर्वेषां पाश-च्छेदं कृत्वा हिरण्यकश् चित्रग्रीवम् आह—मित्र, गम्यताम् अधुना स्वाश्रयं प्रति । भूयोऽपि व्यसने प्राप्ते समागन्तव्यम् इति ।
तान् सम्प्रेष्य पुनर् अपि दुर्गं प्रविष्टः । चित्रग्रीवोऽपि सपरिवारः स्वाश्रयम् अगमत् । अथवा साध्व् इदम् उच्यते—
मित्रवान् साधयत्य् अर्थान् दुःसाध्यान् अपि वै यतः ।
तस्मान् मित्राणि कुर्वीत समानान्य् एव चात्मनः ॥27॥
लघुपतनकोऽपि वायसः सर्वं तं चित्रग्रीव-बन्धु-मोक्षम् अवलोक्य विस्मितमना व्यचिन्तयत्—अहो बुद्धिर् अस्य हिरण्यकस्य शक्तिश् च दुर्ग-सामग्री च । तद् ईदृग् एव विधि-विहङ्गानां बन्धन-मोक्षात्मकः । अहं च न कस्यचिद् विश्वसिमि चल-प्रकृतिश् च । तदाप्य् एनं मित्रं करोमि । उक्तं च—
अपि सम्पूर्णता-युक्तैः कर्तव्याः सुहृदो बुधैः ।
नदीशः परिपूर्णोऽपि चन्द्रोदयम् अपेक्षते ॥28॥
एवं सम्प्रधार्य पादपाद् अवतीर्य बिल-द्वारम् आश्रित्य चित्रग्रीववच् छब्देन हिरण्यकं समाहूतवान्—एह्य् एहि भो हिरण्यक, एहि ।
तच् छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत्—किम् अन्योऽपि कश्चित् कपोतो बन्धन-शेषस् तिष्ठति येन मां व्याहरति । आह च—भोः ! को भवान् ?
स आह—अहं लघुपतनको नाम वायसः ।
तच् छ्रुत्वा विशेषाद् अन्तर्लीनो हिरण्यक आह—भोः ! द्रुतं गम्यताम् अस्मात् स्थानात् ।
वायस आह—अहं तव पार्श्वे गुरु-कार्येण समागतः । तत् किं न क्रियते मया सह दर्शनम् ?
हिरण्यक आह—न मेऽस्ति त्वया सह सङ्गमेन प्रयोजनम् इति ।
स आह—भोः ! चित्रग्रीवस्य मया तव सकाशात् पाश-मोक्षणं दृष्टम् । तेन मम महती प्रीतिः सञ्जाता । तत् कदाचिन् ममापि बन्धने जाते तव पार्श्वान् मुक्तैर् भविष्यति । तत् क्रियतां मया सह मैत्री ।
हिरण्यक आह—अहो त्वं भोक्ता । अहं ते भोज्य-भूतः । तत् का त्वया सह मम मैत्री ? तद् गम्यताम् । मैत्री विरोध-भावात् कथम् ? उक्तं च—
ययोर् एव समं वित्तं ययोर् एव समं कुलम् ।
तयोर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयोः ॥29॥
तथा च—
यो मित्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः ।
हीनं वाप्य् अधिकं वापि हास्यतां यात्य् असौ जनः ॥30॥
तद् गम्यताम् इति ।
वायस आह—भो हिरण्यक ! एषोऽहं तव दुर्ग-द्वार उपविष्टः । यदि त्वं मैत्री न करोषि ततोऽहं प्राण-मोक्षणं तवाग्रे करिष्यामि । अथवा प्रायोपवेशनं मे स्यात् इति ।
हिरण्यक आह—भोः ! त्वया वैरिणा सह कथं मैत्रीं करोमि ? उक्तं च—
वैरिणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥31॥
वायस आह—भोः ! त्वया सह दर्शनम् अपि नास्ति । कुतो वैरम् ? तत् किम् अनुचितं वदसि ?
हिरण्यक आह—द्विविधं वैरं भवति । सहजं कृत्रिमं च । तत् सहज-वैरी त्वम् अस्माकम् । उक्तं च—
कृत्रिमं नाशम् अभ्येति वैरं द्राक् कृत्रिमैर् गुणैः ।
प्राण-दानं विना वैरं सहजं याति न क्षयम् ॥32॥
वायस आह—भोः ! द्विविधस्य वैरस्य लक्षणं श्रोतुम् इच्छामि । तत् कथ्यताम् ।
हिरण्यक आह—भोः ! कारणेन निर्वृतं कृत्रिमम् । तत्-तद्-अर्होपकार-करणाद् गच्छति । स्वाभाविकं पुनः कथम् अपि न गच्छति । तद् यथा नकुल-सर्पाणां, शष्पभुङ्-नखायुधानां, जल-वह्न्योः, देव-दैत्यानां, सारमेय-मार्जराणां, ईश्वर-दरिद्राणां, सपत्नीनां, सिंह-गजानां, लुब्धक-हरिणानां, श्रोत्रिय-भ्रष्ट-क्रियाणां, मूर्क-पण्डितानां, पतिव्रता-कुलटानां, सज्जन-दुर्जनानाम् । न कश्चित् केनापि व्यापादितः, तथापि प्राणान् सन्तापयन्ति ।
वायस आह—भोः ! अकारणम् एतत् । श्रूयतां मे वचनम्—
कारणान् मित्रताम् एति कारणाद् याति शत्रुताम् ।
तस्मान् मित्रत्वम् एवात्र योज्यं वैरं न धीमता ॥33॥
तस्मात् कुरु मया सह समागमं मित्र-धर्मार्थम् ।
हिरण्यक आह—भोः, श्रूयतां नीति-सर्वस्वम्—
सकृद् दुष्टम् अपीष्टं यः पुनः सन्धातुम् इच्छति ।
स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा ॥34॥
अथवा गुणवान् अहं, न मे कश्चिद् वैर-यातनां करिष्यति । एतद् अपि न सम्भाव्यम् । उक्तं च—
सिंहो व्याकरणस्य कर्तुर् अहरत् प्राणान् पिर्यान् पाणिनेर्
मीमांसा-कृतम् उन्ममाथ सहसा हस्ती मुनिं जैमिनिम् ।
छन्दो-ज्ञान-निधिं जघान मकरो वेला-तटे पिङ्गलम्
अज्ञानावृत-चेतसाम् अतिरुषा कोऽर्थस् तिरश्चां गुणैः ॥35॥
वायस आह—अस्त्य् एतत् । यथापि श्रूयताम्—
उपकाराच् च लोकानां निमित्तान् मृग-पक्षिणाम् ।
भयाल् लोभाच् च मूर्खाणां मैत्री स्याद् दर्शनात् सताम् ॥36॥
मृद्-घट इव सुख-भेद्यो दुःसन्धानश् च दुर्जनो भवति ।
सुजनस् तु कनक-घट इव दुर्भेदः सुकर-सन्धिश् च ॥37॥
इक्षोर् अग्रात् क्रमशः पर्वणि पर्वणि यथा रस-विशेषः ।
तद्वत् सज्जन-मैत्री-विपरीतानां तु विपरीता ॥38॥
तथा च—
आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खल-सज्जनानाम् ॥39॥
तत् साधुर् अहम् । अपरं त्वां शपथादिभिर् निर्भयं करिष्यामि ।
स आह—न मेऽस्ति ते शपथैः प्रत्ययः । उक्तं च—
शपथैः सन्धितस्यापि न विश्वासं व्रजेद् रिपोः ।
श्रूयते शपथं कृत्वा वृत्रः शक्रेण सूदितः ॥40॥
न विश्वासं विना शत्रुर् देवानाम् अपि सिध्यति ।
विश्वासात् त्रिदशेन्द्रेण दितेर् गर्भो विदारितः ॥41॥
अन्यच् च—
बृहस्पतेर् अपि प्राज्ञस् तस्मान् नैवात्र विश्वसेत् ।
य इच्छेद् आत्मनो बुद्धिम् आयुष्यं च सुखानि च ॥42॥
तथा च—
सुसूक्ष्मेणापि रन्ध्रेण प्रविश्याभ्यन्तरं रिपुः ।
नाशयेच् च शनैः पश्चात् प्लवं सलिल-पूरवत् ॥43॥
न विश्वसेद् अविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति ॥44॥
न बध्यते ह्य् अविश्वस्तो दुर्बलोऽपि बलोत्कटैः ।
विश्वस्ताश् चाशु बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥45॥
सुकृत्यं विष्णु-गुप्तस्य मित्राप्तिर् भार्गवस्य च ।
बृहस्पतेर् अविश्वासो नीतिर्-सन्धिस् त्रिधा स्थितः ॥46॥
तथा च—
महताप्य् अर्थ-सारेण यो विश्वसिति शत्रुषु ।
भार्यासु सुविरक्तासु तद्-अन्तं तस्य जीवितम् ॥47॥
तच् छ्रुत्वा लघुपतनकोऽपि निरुत्तरश् चिन्तयामास—अहो, बुद्धि-प्रागल्भ्यम् अस्य नीति-विषये । अथवा स एवास्योपरि मैत्री-पक्षपातः । स आह—भो हिरण्यक !
सतां साप्तपदं मैत्रम् इत्य् आहुर् विबुधा जनाः ।
तस्मात् त्वं मित्रतां प्राप्तो वचनं मम तच् छृणु ॥48॥
दुर्गस्थेनापि त्वया मया सह नित्यम् एवालापो गुण-दोष-सुभाषित-गोष्ठी-कथाः सर्वदा कर्तव्याः, यद्य् एवं न विश्वसिषि ।
तच् छ्रुत्वा हिरण्यकोऽपि व्यचिन्तयत्—विदग्ध-वचनोऽयं दृश्यते लघुपतनकः सत्य-वाक्यश् च तद् युक्तम् अनेन मैत्री-करणम् । परं कदाचिन् मम दुर्गे चरण-पातोऽपि न कार्यः । उक्तं च—
भीत-भीतैः पुरा शत्रुर् मन्दं मन्दं विसर्पति ।
भूमौ प्रहेलया पश्चाज् जार-हस्तोऽङ्गनास्व् इव ॥49॥
तच् छ्रुत्वा वायस आह—भद्र, एवं भवतु । ततः-प्रभृति तौ द्वाव् अपि सुभाषित-गोष्ठी-सुखम् अनुभवन्तौ तिष्ठतः । परस्परं कृतोपकारौ कालं नयतः । लघुपतनकोऽपि मांस-शकलानि मेध्यानि बलिशेषाण्य् अन्यानि वात्सल्याहृतानि पक्वान्न-विशेषाणि हिरण्यकार्थम् आनयति । हिरण्यकोऽपि तण्डुलान् अन्यांश् च भक्ष्य-विशेषाल् लघुपतनकार्थं रात्राव् आहृत्य तत्-कालायातस्यार्पयति । अथवा युज्यते द्वयोर् अप्य् एतत् । उक्तं च—
ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति ।
भुङ्क्ते भोजायते चैव षड्-विधं प्रीति-लक्षणम् ॥50॥
नोपकारं विना प्रीतिः कथञ्चित् कस्यचिद् भवेत् ।
उपयाचित-दानेन यतो देवा अभीष्टदाः ॥51॥
तावत् प्रीतिर् भवेल् लोके यावद् दानं प्रदीयते ।
वत्सः क्षीर-क्षयं दृष्ट्वा परित्यजति मातरम् ॥52॥
पश्य दानस्य माहात्म्यं सद्यः प्रत्यय-कारकम् ।
यत्-प्रभावाद् अपि द्वेषो मित्रतां याति तत्-क्षणात् ॥53॥
पुत्राद् अपि प्रियतरं खलु तेन दानं
मन्ये पशोर् अपि विवेक-विवर्जितस्य ।
दत्ते खले तु निखिलं खलु येन दुग्धं
नित्यं ददाति महिषी ससुतापि पश्य ॥54॥
किं बहुना—
प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नख-मांसवत् ।
मूषको वायसश् चैव गतौ कृत्रिम-मित्रताम् ॥55॥
एवं स मूषकस् तद्-उपकार-रञ्जितस् तथा विश्वस्तो यथा तस्य पक्ष-मध्ये प्रविष्टस् तेन सह सर्वदैव गोष्ठीं करोति । अथान्यस्मिन्न् अहनि वायसोऽश्रु-पूर्ण-नयनः समभ्येत्य सगद्गदं तम् उवाच—भद्र हिरण्यक, विरक्तिः सञ्जाता मे साम्प्रतं देशस्यास्योपरि तद् अन्यत्र यास्यामि ।
हिरण्यक आह—भद्र किं विरक्तेः कारणम् ।
स आह—भद्र, श्रूयतां । अत्र देशे महत्यानावृष्ट्या दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वाज् जनो बुभुक्षा-पीडितः कोऽपि बलि-मात्रम् अपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षित-जनैर् विहङ्गानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहम् अप्य् आयुः-शेषतया पाशेन बद्ध उद्धरितोऽस्मि । एतद् विरक्तेः कारणम् ‘| तेनाहं विदेशं चलित इति बाष्प-मोक्षं करोमि ।
हिरण्यक आह—अथ भवान् क्व प्रस्थितः ?
स आह—अस्ति दक्षिणा-पथे वन-गहन-मध्ये महासरः । तत्र त्वत्तोऽधिकः परम-सुहृत् कूर्मो मन्थरको नाम । स च मे मत्स्य-मांस-खण्डानि दास्यति । तद्-भक्षणात् तेन सह सुभाषित-गोष्ठी-सुखम् अनुभवन् सुखेन कालं नेष्यामि । नाहम् अत्र विहङ्गानां पाश-बन्धनेन क्षयं द्रष्टुम् इच्छामि । उक्तं च—
अनावृष्टि-हते देशे सस्ये च प्रलयं गते ।
धन्यास् तात न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥56॥
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥57॥
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्व-देशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥58॥
हिरण्यक आह—यद्य् एवं तद् अहम् अपि त्वया सह गमिष्यामि । ममापि महद् दुःखं वर्तते ।
वायस आह—भोः ! तव किं दुःखम् ? तत् कथय ।
हिरण्यक आह—भोः ! बहु वक्तव्यम् अस्त्य् अत्र विषये । तत्रैव गत्वा सर्वं सविस्तरं कथयिष्यामि ।
वायस आह—अहं तावद् आकाश-गतिः । तत् कथं भवतो मया सह गमनम् ?
स आह—यदि मे प्राणान् रक्षसि तदा स्व-पृष्ठम् आरोप्य मां तत्र प्रापयिष्यसि । नान्यथा मम गतिर् अस्ति ।
तच् छ्रुत्वा सानन्दं वायस आह—यद्य् एवं तद् धन्योऽहं यद् भवतापि सह तत्र कालं नयामि । अहं सम्पातादिकान् अषाव् उड्डीन-गति-विशेषान् वेद्मि । तत् समारोह मम पृष्ठं, येन सुखेन त्वां तत्-सरः प्रापयामि ।
हिरण्यक आह—उड्डीनानां नामानि श्रोतुम् इच्छामि ।
स आह—
सम्पातं विप्र-पातं च महा-पातं निपातनम् ।
वक्रं तिर्यक् तथा चोर्ध्वम् अष्टमं लघु-संज्ञकम् ॥59॥
तच् छ्रुत्वा हिरण्यकस् तत्-क्षणाद् एव तद् उपरि समारूढः । सोऽपि शनैः शनैस् तम् आदाय सम्पातोड्डीन-प्रस्थितः क्रमेण तत्-सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतोऽपि देश-काल-विद-सामान्य-काकोऽयम् इति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनकोऽपि तीरस्थ-तरु-कोटरे हिरण्यकं मुक्त्वा शाखाग्रम् आरुह्य तार-स्वरेण प्रोवाच—भो मन्थरक ! आगच्छागच्छ । तव मित्रम् अहं लघुपतनको नाम वायसश् चिरात् सोत्कण्ठः समायातः । तद् आगत्यालिङ्गय माम् । उक्तं च—
किं चन्दनैः स-कर्पूरैस् तुहिनैः किं च शीतलैः ।
सर्वे ते मित्र-गात्रस्य कलां नार्हन्ति षोडशीम् ॥60॥
तथा च—
केनामृतम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम् ।
आपदां च परित्राणं शोक-सन्ताप-भेषजम् ॥61॥
तच् छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान् निष्क्रम्य पुलकित-तनुर् आनन्दाश्रु-पूरित-नयनो मन्थरकः प्रोवाच—एह्य् एहि मित्र, आलिङ्गय माम् । चिर-कालान् मया त्वं न सम्यक् परिज्ञातः । तेनाहं सलिलान्तः-प्रविष्टः । उक्तं च—
यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम् ।
न तेन सङ्गतिं कुर्याद् इत्य् उवाच बृहस्पतिः ॥62॥
एवम् उक्ते लघुपतनको वृक्षाद् अवतीर्य तम् आलिङ्गितवान् । अथवा साध्व् इदम् उक्तम्—
अमृतस्य प्रवाहैः किं काय-क्षालन-सम्भवैः ।
चिरान् मित्र-परिष्वङ्गो योऽसौ मूल्य-विवर्जितः ॥63॥
एवं द्वाव् अपि तौ विहितालिङ्गितौ परस्परं पुलकित-शरीरी वृक्षाद् अधः समुपविष्टौ प्रोचतुर् आत्म-चरित्र-वृत्तान्तम् । हिरण्यकोऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकम् आह—भोः हिरण्यको नाम मूषकोऽयम् । मम सुहृद्-द्वितीयम् इव जीवितम् । तत् किं बहुना—
पर्जन्यस्य यथा धारा यथा च दिवि तारकाः ।
सिकता-रेणवो यद्वत् सङ्ख्यया परिवर्जिता ॥64॥
गुणाः सङ्ख्या-परित्यक्तास् तद्वद् अस्य महात्मनः ।
परं निर्वेदम् आपन्नः सम्प्राप्तोऽयं तवान्तिकम् ॥65॥
मन्थरक आह—किम् अस्य वैराग्य-कारणम् ?
वायस आह—पृष्टो मया, परम् अनेनाभिहितं, यद् बहु वक्तव्यम् इति । तत् तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद् भद्र हिरण्यक ! इदानीं निवेद्यताम् उभयोर् अप्य् आवयोस् तद् आत्मनो वैराग्य-कारणम् ।
सोऽब्रवीत्—
कथा 1
हिरण्यक-ताम्रचूड-कथा
अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मठायतनं भगवतः श्री-महादेवस्य । तत्र च ताम्रचूडो नाम परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राण-यात्रां समाचरति । भिक्षा-शेषं च तत्रैव भिक्षा-पात्रे निधाय तद्-भिक्षा-पात्रं नागदन्तेऽवलम्ब्य पश्चाद् रात्रौ स्वपिति । प्रत्यूषे च तद्-अन्नं कर्मकराणां दत्त्वा सम्यक् तत्रैव देवतायतने संमार्जनोपलेपन-मण्डनादिकं समाज्ञापयति । अन्यस्मिन्न् अहनि मम बान्धवैर् निवेदितम्—स्वामिन्, मठायतने सिद्धम् अन्नं मूषक-भयात् तत्रैव भिक्षा-पात्रे निहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव । तद् वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनर् आगम्य किम् अपि नास्ति । तत् किं वृथाटनेनान्यत्र । अद्य तत्र गत्वा यथेच्छं भुञ्जामहे तव प्रसादात् ।
तद् आकर्ण्याहं सकल-यूथ-परिवृतस् तत्-क्षणाद् एव तत्र गतः । उत्पत्य च तस्मिन् भिक्षा-पात्रे समारूढः । तत्र भक्ष्य-विशेषाणि सेवकेभ्यो दत्त्वा पश्चात् स्वयम् एव भक्षयामि । सर्वेषां तृप्तौ जातायां भूयः स्व-गृहं गच्छामि । एवं नित्यम् एव तद् अन्नं भक्षयामि । परिव्राजकोऽपि यथा-शक्ति रक्षति । परं यदैव निद्रान्तरितो भवति, तदाहं तत्रारुह्यात्म-कृत्यं करोमि । अथ कदाचित् तेन मम रक्षणार्थं महान् यत्नः कृतः । जर्जर-वंशः समानीतः । तेन सुप्तोऽपि मम भयाद् भिक्षा-पात्रं ताडयति । अहम् अप्य् अभिक्षितेऽप्य् अन्ने प्रहार-भयाद् अपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रह-परस्य कालो व्रजति ।
अथान्यस्मिन्न् अहनि तस्य मठे बृहत्स्फिङ्-नामा परिव्राजकस् तस्य सुहृत् तीर्थ-यात्रा-प्रसङ्गेन पान्थः प्राघुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थान-विधिना सम्भाव्य प्रतिपत्ति-पूर्वकम् अभ्यागत-क्रियया नियोजितः । ततश् च रात्राव् एकत्र कुश-संस्तरे द्वाव् अपि प्रसुप्तौ धर्म-कथां कथयितुम् आरब्धौ ।
अथ बृहस्फिक्-कथा-गोष्ठीषु स ताम्रचूडो मूषक-त्रासार्थं व्याक्षिप्त-मना जर्जर-वंशेन भिक्षा-पात्रं ताडयंस् तस्य शून्यं प्रतिवचनं प्रयच्छति । तन्-मयो न किञ्चिद् उदाहरति । अथासाव् अभ्यागतः परं कोपम् उपागतस् तम् उवाच—भोस् ताम्रचूड ! परिज्ञातः न त्वं सम्यक् सुहृत् । तेन मया सह साह्लादं न जल्पसि । तद्-रात्राव् अपि त्वदीयं मठं त्यक्त्वान्यत्र मठे यास्यामि । उक्तं च—
एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् ।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥66॥
गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्य् अधः ।
तत्र ये सदने यान्ति ते शृङ्ग-रहिता वृषाः ॥67॥
साभ्युत्थान-क्रिया यत्र नालापा मधुराक्षराः ।
गुण-दोष-कथा नैव तत्र हर्म्यं न गम्यते ॥68॥
तद् एक-मठ-प्राप्त्यापि त्वं गर्वितः । त्यक्तः सुहृत्-स्नेहः । नैतद् वेत्सि यत् त्वया मठाश्रय-व्याजेन नरकोपार्जनं कृतम् । उक्तं च—
नरकाय मतिस् ते चेत् पौरोहित्यं समाचार ।
वर्षं यावत् किम् अन्येन मठ-चिन्तां दिन-त्रयम् ॥69॥
तन्-मुखं, शोचितव्यस् त्वं गर्वं गतः । तद् अहं त्वदीयं मठं परित्यज्य यास्यामि ।
अथ तच् छ्रुत्वा भय-त्रस्त-मनास् ताम्रचूडस् तम् उवाच—भो भगवन् ! मैवं वद । न त्वत्-समोऽन्यो मम सुहृत् कश्चिद् अस्ति । परं तच् छ्रूयतां गोष्ठी-शैथिल्य-कारणम् । एष दुरात्मा मूषकः प्रोन्नत-स्थाने धृतम् अपि भिक्षा-पात्रम् उत्प्लुत्यारोहति, भिक्षा-शेषंच तत्रस्थं भक्षयति । तद्-अभावाद् एव मठे मार्जन-क्रियापि न भवति । तन् मूषक
मुहुर् मुहुस् ताडयामि । नान्यत् कारणम् इति । अपरम् एतत् कुतूहलं पश्यास्य दुर्तात्मनो यन् मार्जार-मर्कटादयोऽपि तिरस्कृता अस्योत्पतनेन ।
बृहत्स्फिग् आह—अथ ज्ञायते तस्य बिलं कस्मिंश्चित् प्रदेशे ।
ताम्रचूड आह—भगवन् न वेद्मि सम्यक् ।
स आह—नूनं निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूर्दते । उक्तं च—
ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् ।
किं पुनस् तस्य सम्भोगस् त्याग-धर्म-समन्वितः ॥70॥
तथा च—
नाकस्माच् छाण्डिली मातर् विक्रीणाति तिलैस् तिलान् ।
लुञ्चितान् इतरैर् येन हेतुर् अत्र भविष्यति ॥71॥
ताम्रचूड आह—कथम् एतत् ?
स आह—
कथा 2
तिलचूर्ण-विक्रय-कथा
यदाहं कस्मिंश्चित् स्थाने प्रावृट्-काले व्रत-ग्रहण-निमित्तं कञ्चिद् ब्राह्मणं वासार्थं प्रार्थितवान् । ततश् च तद्-वचनात् तेनापि शुश्रूषितः सुखेन देवार्चन-परस् तिष्ठामि । अथान्यस्मिन्न् अहनि प्रत्यूषे प्रबुद्धोऽहं ब्राह्मण-ब्राह्मणी-संवादे दत्तावधानः शृणोमि । तत्र ब्राह्मण आह—ब्राह्मणि, प्रभाते दक्षिणायन-सङ्क्रान्तिर् अनन्त-दान-फलदा भविष्यति । तद् अहं प्रतिग्रहार्थं ग्रामान्तरं यास्यामि । त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्योद्देशेन किञ्चिद् भोजनं दातव्यम् इति ।
अथ तच् छ्रुत्वा ब्राह्मणी परुषतर-वचनैस् तं भर्त्सयमाना प्राह—कुतस् ते दारिद्र्योपहतस्य भोजन-प्राप्तिः । तत् किं लज्जस एवं ब्रुवाणः । अपि च न मया तव हस्त-लग्नया क्वचिद् अपि लब्धं सुखम् । न मिष्ठान्नस्यास्वादनम् । न च हस्त-पाद-कण्ठादि-भूषणम् ।
तच् छ्रुत्वा भय-त्रस्तोऽपि विप्रो मन्दं मन्दं प्राह—ब्राह्मणि ! नैतद् युज्यते वक्तुम् । उक्तं च—
ग्रासाद् अपि तद् अर्धं च कस्मान् नो दीयतेऽर्थिषु ।
इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥72॥
ईश्वरा भूरि-दानेन यल् लभन्ते फलं किल ।
दरिद्रस् तच् च काकिण्या प्राप्नुयाद् इति न श्रुतिः ॥73॥
दाता लघुर् अपि सेव्यो भवति न कृपणो महान् अपि समृद्ध्या ।
कूपोऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य न समुद्रः ॥74॥
तथा च—
अकृत-त्याग-महिम्नां मिथ्या किं राज-राज-शब्देन ।
गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः ॥75॥
अपि च—
सदा दान-परिक्षीणः शस्त एव करीश्वरः ।
अदानः पीन-गात्रोऽपि निन्द्य एव हि गर्दभः ॥76॥
सुशीलोऽपि सुवृत्तोऽपि यात्य् अदानाद् अधो घटः ।
पुनः कुब्जापि काणापि दानाद् उपरि कर्कटी ॥77॥
यच्छन् जलम् अपि जलदो वल्लभताम् एति सकल-लोकस्य ।
नित्यं प्रसारित-करो मित्रोऽपि न वीक्षितुं शक्यः ॥78॥
एवं ज्ञात्वा दरिद्र्याभिभूतैर् अपि स्वल्पात् स्वल्पतरं काले पात्रे च देयम् । उक्तं च—
सत्-पात्रं महती श्रद्धा देशे काले यथोचिते ।
यद् दीयते विवेक-ज्ञैस् तद् अनन्ताय कल्पते ॥79॥
तथा च—
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥80॥
ब्राह्मण्य् आह—कथम् एतत् ?
स आह—
कथा 3
शवर-शूकर-कथा
अस्ति कस्मिंश्चिद् वनोद्देशे कश्चित् पुलिन्दः । स च पापर्द्धिं कर्तुं वनं प्रति प्रस्थितः । अथ तेन प्रसर्पता महान् अञ्जन-पर्वत-शिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्ट-निशित-सायकेन समाहतः । तेनापि कोपाविष्टेन चेतसा बालेन्दु-द्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुर् भूतलेऽपतत् ।
अथ लुब्धकं व्यापाद्य शूकरोऽपि शर-प्रहार-वेदनया पञ्चत्वं गतः । एतस्मिन्न् अन्तरे कश्चिद् आसन्न-मृत्युः शृगाल इतस् ततो निराहारतया पीडितः परिभ्रमंस् तं प्रदेशम् आजगाम । यावद् वराह-पुलिन्दौ द्वाव् अपि पश्यति तावत् प्रहृष्टो व्यचिन्तयत्—भोः ! सानुकूलो मे विधिः । तेनैतद् अप्य् अचिन्तितं भोजनम् उपस्थितम् । अथवा साध्व् इदम् उक्तम्—
अकृतेऽप्य् उद्यमे पुंसाम् अन्य-जन्म-कृतं फलम् ।
शुभाशुभं समभ्येति विधिना संनियोजितम् ॥81॥
तथा च—
यस्मिन् देशे च काले च वयसा यादृशेन च ।
कृतं शुभाशुभं कर्म तत् तथा तेन भुज्यते ॥82॥
तद् अहं तथा भक्षयामि यथा बहून्य् अहानि मे प्राण-यात्रा भवति । तत् तावद् एनं स्नायु-पाशं धनुष्कोटि-गतं भक्षयामि । उक्तं च—
शनैः शनैश् च भोक्तव्यं स्वयं वित्तम् उपार्जितम् ।
रसायनम् इव प्राज्ञैर् हेलया न कदाचन ॥83॥
इत्य् एवं मनसा निश्चित्य चाप-घटित-कोटिं मुख-मध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः । ततश् च त्रुटिते पाशे तालु-देशं विदार्य चाप-कोटिर्मस्तक-मध्येन निष्क्रान्ता । सोऽपि तद्वद् एनया तत्-क्षणान्तन् मृतः । अतोऽहं ब्रवीमि—अतितृष्णा न कर्तव्या इति ।
--o)0(o--
स पुनर् अप्य् आह—ब्राह्मणि, न श्रुतं भवत्या ।
आयुः कर्म च वित्तं च विद्या निधनम् एव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥84॥
अथैवं सा तेन प्रबोधिता ब्राह्मण्य् आह—यद्य् एवं तद् अस्ति मे गृहे स्तोकस् तिल-राशिः । ततस् तिलान् लुञ्चित्वा तिल-चूर्णेन ब्राह्मणं भोजयिष्यामि इति ।
ततस् तद्-वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः । सापि तिलानुष्णोदकेन सम्मर्द्य कुटित्वा सूर्यातपे दत्तवती । अत्रान्तरे तस्या गृह-कर्म-व्यग्रायास् तिलानां मध्ये कश्चित् सारमेयो मूत्रोत्सर्गं चकार । तं दृष्ट्वा सा चिन्तितवती—अहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेः । यद् एते तिला अभोज्याः कृताः । तद् अहम् एतान् समादाय कस्यचित् गृहं गत्वा लुञ्चितैर् अलुञ्चितान् आनयामि । सर्वोऽपि जनोऽनेन विधिना प्रदास्यति इति ।
अथ यस्मिन् गृहेऽहं भिक्षार्थं प्रविष्टस् तत्र गृहे सापि तिलान् आदाय प्रविष्टा विक्रयं कर्तुम् । आह च—गृह्णातु कश्चिद् अलुञ्चितैर् लुञ्चितांस् तिलान् ।
अथ तद्-गृह-गृहिणी-गृहं प्रविष्टा यावद् अलुञ्चितैर् लुञ्चितान् गृह्णाति तावद् अस्याः पुत्रेण कामन्दकी-शास्त्रं दृष्ट्वा व्याहृतम्—मातः ! अग्राह्याः खल्व् इमे तिलाः । नास्या अलुञ्चितैर् लुञ्चिता ग्राह्याः । कारणं किञ्चिद् भविष्यति । तेनैषालुञ्चितैर् लुञ्चितान् प्रयच्छति ।
तच् छ्रुत्वा अया परित्यक्तास् ते तिलाः । अतोऽहं ब्रवीमि—नाकस्माच् छाण्डिली-मातः इति ।
--o)0(o--
एतद् उक्त्वा स भूयोऽपि प्राह—अथ ज्ञायते तस्य क्रमण-मार्गः ।
ताम्रचूड आह—भगवन्, ज्ञायते । यत एकाकी न समागच्छति, किन्त्व् असङ्ख्य-यूथ-परिवृतः पश्यतो मे परिभ्रमन्न् इतस् ततः सर्व-जनेन सहागच्छति याति च ।
अभ्यागत आह—अस्ति किञ्चित् खनित्रकम् ।
स आह—बाढम् अस्ति । एषा सर्व-लोह-मयी स्व-हस्तिका ।
अभ्यागत आह—तर्हि प्रत्यूषे त्वया मया सह स्थातव्यम् । येन द्वाव् अपि जन-चरण-मलिनायां भूमौ तत्-पदानुसारेण गच्छावः । मयापि तद्-वचनम् आकर्ण्य चिन्तितम्—अहो विनष्टोऽस्मि, यतोऽस्य साभिप्राय-वचांसि श्रूयन्ते । नूनं, यथा निधानं ज्ञातं तथा दुर्गम् अप्य् अस्माकं ज्ञास्यति । एतद् अभिप्रायाद् एव ज्ञायते । उक्तं च—
सकृद् अपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य ।
हस्त-तुलयापि निपुणाः पल-प्रमाणा विजानन्ति ॥85॥
वाञ्छैव सूचयति पूर्वतरं भविष्यं
पुंसां यद् अन्य-तनुजं त्व् अशुभं शुभं वा ।
विज्ञायते शिशुर् अजात-कलाप-चिह्नः
प्रत्युद्गतैर् अपसरन् सरलः कलापी ॥86॥
ततोऽहं भय-त्रस्त-मनाः सपरिवारो दुर्ग-मार्गं परित्यज्यान्य-मार्गेण गन्तुं प्रवृत्तः । सपरिजनो यावद् अग्रतो गच्छामि तावत् सम्मुखो बृहत्कायो मार्जारः समायाति ।
स च मूषक-वृन्दम् अवलोक्य तन्-मध्ये सहसोत्पपात । अथ ते मूषका मां कुमार्ग-गामिनम् अवलोक्य गर्हयन्तो हत-शेषा रुधिर-प्लावित-वसुन्धरास् तम् एव दुर्गं प्रविष्टाः । अथवा साध्व् इदम् उच्यते—
छित्त्वा पाशम् अपास्य कूट-रचनां भङ्क्त्वा बलाद् वागुरां
पर्यन्ताग्नि-शिखा-कलाप-जटिलान् निर्गत्य दूरं वनात् ।
व्याधानां शर-गोचराद् अपि जवेनोत्पत्य धावन् मृगः
कूपान्तः-पतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥87॥
अथाहम् एकोऽन्यत्र गतः । शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । अत्रान्तरे स दुष्ट-परिव्राजको रुधिर-बिन्दु-चर्चितां भूमिम् अवलोक्य तेनैव दुर्ग-मार्गेणागत्योपस्थितः ।
यद् उत्साही सदा मर्त्यः पराभवति यज् जनान् ।
यद् उद्धतं वदेद् वाक्यं तत् सर्वं वित्तजं बलम् ॥88॥
अथाहं तच् छ्रुत्वा कोपाविष्टो भिक्षा-पात्रम् उद्दिश्य विशेषाद् उत्कूर्दितोऽप्राप्त एव भूमौ निपतितः । तच् छ्रूत्वासौ मे शत्रुर् विहस्य ताम्रचूडम् उवाच—भोः ! पश्य पश्य कौतूहलम् । आह च—
अर्थेन बलवान् सर्वोऽप्य् अर्थ-युक्तः स पण्डितः ।
पश्यैनं मूषकं व्यर्थं सजातेः समतां मतम् ॥89॥
तत् स्वपिहि त्वं गत-शङ्कः । यद् अस्योत्पतन-कारणं तद् आवयोर् हस्त-गतं जातम् । अथवा साध्व् इदम् उच्यते—
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
तथार्थेन विहीनोऽत्र पुरुषो नाम-धारकः ॥90॥
तच् छ्रुत्वाहं मनसा विचिन्तितवान्—यतोऽङ्गुलि-मात्रम् अपि कूर्दन-शक्तिर् नास्ति, तद् धिग् अर्थ-हीनस्य पुरुषस्य जीवितम् । उक्तं च—
अर्थेन च विहीनस्य पुरुषस्याल्प-मेधसः ।
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥91॥
यथा काक-यवाः प्रोक्ता यथारण्य-भवास् तिलाः ।
नाम-मात्रा न सिद्धौ हि धन-हीनास् तथा नराः ॥92॥
सन्तोऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः ।
आदित्य इव भूतानां श्रीर् गुणानां प्रकाशिनी ॥93॥
न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः ।
यथा द्रव्याणि सम्प्राप्य तैर् विहीनोऽसुखे स्थितः ॥94॥
शुष्कस्य कीट-खातस्य वह्नि-दग्धस्य सर्वतः ।
तरोर् अप्य् ऊषरस्थस्य वरं जन्म न चार्थिनः ॥95॥
शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता ।
उपकर्तुम् अपि हि प्राप्तं निःस्वं सन्त्यज्य गच्छति ॥96॥
उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः ।
पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव ॥97॥
व्यक्तेऽपि वासरे नित्यं दौर्गत्य-तमसावृतः ।
अग्रतोऽपि स्थितो यत्नान् न केनापीह दृश्यते ॥98॥
एवं विलप्याहं भग्नोत्साहस् तन्-निधानं गण्डोपधानीकृतं दृष्ट्वा स्वं दुर्गं प्रभाते गतः । ततश् च मद्-भृत्याः प्रभाते गच्छन्तो मिथो जल्पन्ति—अहो, असमर्थोऽयम् उदर-पूरणेऽस्माकम् । केवलम् अस्य पृष्ठ-लग्नानां विडालादि-विपत्तयः तत् किम् अनेनाराधितेन ? उक्तं च—
यत्-सकाशान् न लाभाः स्यात् केवलाः स्युर् विपत्तयः ।
स स्वामी दूरतस् त्याज्यो विशेषाद् अनुजीविभिः ॥99॥
एवं तेषां वचांसि श्रुत्वा स्व-दुर्गं प्रविष्टोऽहम् । यावन् न कश्चिन् मम संमुखेऽभ्येति तावन् मया चिन्तितम्—धिग् इयं दरिद्रता । अथवा साध्व् इदम् उच्यते—
मृतो दरिद्रः पुरुषो मृतं मैथुनम् अप्रजम् ।
मृतम् अश्रोत्रियं श्राद्धं मृतो यज्ञस् त्व् अदक्षिणम् ॥100॥
व्यथयन्ति परं चेतो मनोरथ-शतैर् जनाः ।
नानुष्ठानैर् धनैर् हीनाः कुलजाः विधवा इव ॥101॥
दौर्गत्यं देहिनां दुःखम् अपमान-करं परम् ।
येन स्वैर् अपि मन्यन्ते जीवन्तोऽपि मृता इव ॥102॥
दैन्यस्य पात्रताम् एति पराभृतेः परं पदम् ।
विपदाम् आश्रयः शश्वद् दौर्गत्य-कलुषी-कृतः ॥103॥
लज्जन्ते बान्धवास् तेन सम्बन्धं गोपयन्ति च ।
मित्राण्य् अमित्रतां यान्ति यस्य न स्युः कपर्दकाः ॥104॥
मूर्तं लाघवम् एवैतद् अपायानाम् इदं गृहम् ।
पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम् ॥105॥
अजा-धूलिर् इव त्रस्तैर् मार्जनी-रेणुवज् जनैः ।
दीप-खट्वोत्थ-च्छायेव त्यज्यते निर्धनो जनः ॥106॥
शौचावशिष्टयाप्य् अस्ति किञ्चित् कार्यं क्वचिन् मृदा ।
निर्धनेन जनेनैव न तु किञ्चित् प्रयोजनम् ॥107॥
अधनो दातु-कामोऽपि सम्प्राप्तो धनिनां गृहम् ।
मन्यते याचकोऽयं धिग् दारिद्र्यं खलु देहिनाम् ॥108॥
स्व-वित्त-हरणं दृष्ट्वा यो हि रक्षत्य् असून् नरः ।
पितरोऽपि न गृह्णन्ति तद्-दत्तं सलिआञ्जलिम् ॥109॥
तथा च—
गवार्थे ब्राह्मणार्थे च स्त्री-वित्त-हरणे तथा ।
प्राणांस् त्यजति यो युद्धे तस्य लोकाः सनातनाः ॥110॥
एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशम् उपागतस्य पेटायां मया छिद्रं कृतं यावत्, तावत् प्रबुद्धो दुष्ट-तापसः । ततश् च जर्जर-वंश-प्रहारेण शिरसि ताडितः कथञ्चिद् आयुः-शेषतया निर्गतोऽहम्, न मृतश् च । उक्तं च—
प्राप्तव्यम् अर्थं लभते मनुष्यो
देवोऽपि तं लङ्घयितुं न शक्तः ।
तस्मान् न शोचामि न विस्मयो मे
यद् अस्मदीयं न हि तत् परेषाम् ॥111॥
काक-कूर्मौ पृच्छतः—कथम् एतत् ?
हिरण्यक आह—
कथा 4
सागरदत्त-कथा
अस्ति कस्मिंश्चिन् नगरे सागरदत्तो नाम वणिक् । तत्-सूनुना रूपक-शतेन विक्रीयमाणं पुस्तकं गृहीतम् । तस्मिंश् च लिखितम् अस्ति—
प्राप्तव्यम् अर्थं लभते मनुष्यो
देवोऽपि तं लङ्घयितुं न शक्तः ।
तस्मान् न शोचामि न विस्मयो मे
यद् अस्मदीयं न हि तत् परेषाम् ॥111॥
तद् दृष्ट्वा सागरदत्तेन तनुजः पृष्टः—पुत्र, कियता मूल्येनैतत् पुस्तकं गृहीतम् ?
सोऽब्रवीत्—रूपक-शतेन ।
तच् छ्रुत्वा सागरदत्तोऽब्रवीत्—धिङ् मूर्ख ! त्वं लिखितैक-श्लोकं रूपक-शतेन यद् गृह्णासि, एतया बुद्ध्या कथं द्रव्योपार्जनं करिष्यसि । तद् अद्य-प्रभृति त्वया मे गृहे न प्रवेष्टव्यम् ।
एवं निर्भर्त्स्य गृहान् निःसारितः । स च तेन निर्वेदेन विप्रकृष्टं देशान्तरं गत्वा किम् अपि नगरम् आसाद्यावस्थितः । अथ कतिपय-दिवसैस् तन्-नगर-निवासिना केनचिद् असौ पृष्टः—कुतो भवान् आगतः ? किं नाम-धेयो वा ? इति ।
असाव् अब्रवीत्—प्राप्तव्यम् अर्थं लभते मनुष्य इति । अथान्येनापि पृष्टेनानेन तथैवोत्तरं दत्तम् । एवं च तस्य नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्ध-नाम जातम् ।
अथ राज-कन्या चन्द्रवती नामाभिनव-रूप-यौवन-सम्पन्ना सखी-द्वितीयैकस्मिन् महोत्सव-दिवसे नगरं निरीक्षमाणास्ति । तत्रैव च कश्चिद् राज-पुत्रोऽतीव-रूप-सम्पन्नो मनोरमश् च कथम् अपि तस्या दृष्टि-गोचरे गतः । तद्-दर्शन-सम-कालम् एव कुसुम-बाणाहतया तया निज-सख्य्-अभिहिता—सखि ! यथा किलानेन सह समागमो भवति तथाद्य त्वया यतितव्यम् ।
एवं च श्रुत्वा सा सखी तत्-सकाशं गत्वा शीघ्रम् अब्रवीत्—यद् अहं चन्द्रवत्या तवान्तिकं प्रेषिता । भणितं च त्वां प्रति तया यन् मम त्वद्-दर्शनान् मनोभवेन पश्चिमावस्था कृता । तद् यदि शीघ्रम् एव मद्-अन्तिके न समेष्मसि तदा मे मरणं शरणम् ।
इति श्रुत्वा तेनाभिहितं—यद्य् अवश्यं मया तत्रागन्तव्यं, तत् कथय केनोपायेन प्रवेष्टव्यम् ?
अथ सख्याभिहितम्—रात्रौ सौधावलम्बितया दृढ-वरत्रया त्वया तत्रारोढव्यम् ।
सोऽब्रवीत्—यद्य् एवं निश्चयो भवत्यास् तद् अहम् एवं करिष्यामि ।
इति निश्चित्य सखी चन्द्रवती-सकाशं गता । अथागतायां रजन्यां स राज-पुत्रः स्व-चेतसा व्यचिन्तयत्—अहो महद् अकृत्यम् एतत् । उक्तं च—
गुरोः सुतां मित्र-भार्यां स्वामि-सेवक-गेहिनीम् ।
यो गच्छति पुमांल् लोके तम् आहुर् ब्रह्म-घातिनम् ॥112॥
अपरं च—
अयशः प्राप्यते येन येन चाधो-गतिर् भवेत् ।
स्वार्थाच् च भ्रश्यते येन तत् कर्म न समाचरेत् ॥113॥
इति सम्यग् विचार्य तत्-सकाशं न जगाम । अथ प्राप्तव्यमर्थः पर्यटन् धवल-गृह-पार्श्वे रात्राव् अवलम्बित-वरत्रां दृष्ट्वा कौतुकाविष्ट-हृदयस् ताम् आलम्ब्याधिरूढः । तया च राज-पुत्र्या स एवायम् इत्य् आश्वस्त-चित्तया स्नान-खादन-पानाच्छादनादिना सम्मान्य तेन सह शयन-तलम् आश्रितया तद्-अङ्ग-संस्पर्श-सञ्जात-हर्ष-रोमाञ्चित-गात्रयोक्तं—युष्मद्-दर्शन-मात्रानुरक्तया मयात्मा प्रदत्तोऽयम् । त्वद्-वर्जम् अन्यो भर्ता मनस्य् अपि मे न भविष्यति इति । तत् कस्मान् अम्या सह न ब्रवीषि ?
सोऽब्रवीत्— प्राप्तव्यम् अर्थं लभते मनुष्यः ।
इत्य् उक्ते तयान्योऽयम् इति मत्वा धवल-गृहाद् उत्तार्य मुक्तः । स तु खण्ड-पाशकः प्राप्तः । तावद् असौ खण्ड-देव-कुले गत्वा सुप्तः । अथ तत्र कयाचित् स्वैरिण्या दत्त-सङ्केतको यावद् दण्ड-पाशकः प्राप्तः, तावद् असौ पूर्व-सुप्तस् तेन दृष्टो रहस्य-संरक्षणार्थम् अभिहितश् च—को भवान् ?
सोऽब्रवीत्—प्राप्तव्यम् अर्थं लभते मनुष्यः ।
इति श्रुत्वा दण्ड-पाशकेनाभिहितम्—यच् छून्यं देव-गृहम् इदम् । तद् अत्र मदीय-स्थाने गत्वा स्वपिहि ।
तथा प्रतिपद्य स मतिर् विपर्यासाद् अन्य-शयने सुप्तः । अथ तस्य रक्षकस्य कन्या विनयवती नाम रूप-यौवन-सम्पन्ना कस्यापि पुरुषस्यानुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तम् आयातं दृष्ट्वा स एवायम् अस्मद्-वल्लभ इति रात्रौ घनतरान्धकार-व्यामोहितोत्थाय भोजनाच्छादनादि-क्रियां कारयित्वा गान्धर्व-विवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसित-वदन-कमला तम् आह—किम् अद्यापि मया सह विश्रब्धं भवान् न ब्रवीति ।
सोऽब्रवीत्—प्राप्तव्यम् अर्थं लभते मनुष्यः ।
इति श्रुत्वा तया चिन्तितम्—यत् कार्यम् असमीक्षितं क्रियते तस्येदृक्-फल-विपाको भवति इति । एवं विमृश्य स-विषादया तया निःसारितोऽसौ । स च यावद्-वीथी-मार्गेण गच्छति तावद् अन्य-विषय-वासी वर-कीर्तिर् नाम वरो महता वाद्य-शब्देनागच्छति । प्राप्तव्यमर्थोऽपि तैः समं गन्तुम् आरब्धः ।
अथ यावत् प्रत्यासन्ने लग्न-समये राज-मार्गासन्न-श्रेष्ठि-गृह-द्वारे रचित-मण्डप-वेदिकायां कृत-कौतुक-मङ्गल-वेशा वणिक्-सुतास्ति, तावन् मद-मत्तो हस्त्य्-आरोहकं हत्वा प्रणश्यज्-जन-कोलाहलेन लोकम् आकुलयंस् तम् एवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः ।
अथास्मिन्न् अवसरे भय-तरल-लोचनाम् एकाकिनीं कन्याम् अवलोक्य—मा भैषीः । अहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिण-पाणौ सङ्गृह्य महा-साहसिकतया प्राप्तव्यमर्थः पुरुष-वाक्यैर् हस्तिनं निर्भर्त्सितवान् । ततः कथम् अपि दैव-योगाद् अपाये हस्तिनि स-सुहृद्-बान्धवेनातिक्रान्त-लग्न-समये वर-कीर्तिर् नागत्य तावत् तां कन्याम् अन्य-हस्त-गतां दृष्ट्वाभिहितम्—भोः श्वशुर, विरुद्धम् इदं त्वयानुष्ठितं यन् मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता इति ।
सोऽब्रवीत्—भोः ! अहम् अपि हस्ति-भय-पलायितोभवद्भिः सहायातो न जाने किम् इदं वृतम् इत्य् अभिधाय दुहितरं प्रष्टुम् आरब्धः—वत्से, न त्वया सुन्दरं कृतम् । तत् कथ्यतां कोऽयं वृत्तान्तः ।
सोऽब्रवीत्—यद् अहम् अनेन प्राण-संशयाद् रक्षिता, तद् एनं मुक्त्वा मम जीवन्त्या नान्यः पाणिं ग्रहीष्यति इति ।
अनेन वार्ता-व्यतिकरेण रजनी व्युष्टा । अथ प्रातस् तत्र सञ्जाते महा-जन-समवाये वार्ता-व्यतिकरं श्रुत्वा राज-दुहिता तम् उद्देशम् आगता । कर्ण-परम्परया श्रुत्वा दण्डपाशक-सुतापि तत्रैवागता । अथ तं महाजन-अमवायं श्रुत्वा राजापि तत्र एवाजगाम ।
प्राप्तव्यमर्थं प्राह—भोः विश्रब्धं कथय । कीदृशोऽसौ वृत्तान्तः ?
अथ सोऽब्रवीत्—प्राप्तव्यमर्थं लभते मनुष्यः इति ।
राज-कन्या स्मृत्वा प्राह—देवोऽपि तं लङ्घयितुं न शक्त इति ।
ततो दण्डपाशक-सुताब्रवीत्—तस्मान् न शोचामि न विस्मयो मे इति ।
तम् अखिललोक-वृत्तान्तम् आकर्ण्य वणिक्-सुताब्रवीत्—यद् अस्मदीयं न हि तत् परेषाम् इति ।
ततोऽभय-दानं दत्त्वा राजा पृथक् पृथग् वृत्तान्तान् ज्ञात्वावगत-तत्त्वस् तस्मै प्राप्तव्यम् अर्थाय स्व-दुहितरं स-बहु-मानं ग्राम-सहस्रेण समं सर्वालङ्कार-परिवार-युतां दत्त्वा त्वं मे पुत्रोऽसीति नगर-विदितं तं यौवराज्येऽभिषिक्तवान् । दण्ड-पासकेनापि स्व-दुहिता स्व-शक्त्या वस्त्र-दानादिना सम्भाव्य प्राप्तव्यमर्थाय प्रदत्ता ।
अथ प्राप्तव्यमर्थेनापि स्वीय-पितृ-मातरौ समस्त-कुटुम्बावृतौ तस्मिन् नगरे सम्मान-पुरःसरं समानीतौ । अथ सोऽपि स्व-गोत्रेण सह विविध-भोगानुपभुञ्जानः सुखेनावस्थितः । अतोऽहं ब्रवीमि—प्राप्तव्यम् अर्थं लभते मनुष्यः इति ।
तद् एतत् सकलं सुख-दुःखम् अनुभूय परं विषादम् उपागतोऽनेन मित्रेण त्वत्-सकाशम् आनीतः । तद् एतन् मे वैराग्य-कारणम् । मन्थरक आह—भद्र, भवति सुहृद् अयम् असन्दिग्धं यः क्षुत्-क्षामोऽपि शत्रु-भूतं त्वां भक्ष्य-स्थाने स्थितम् एवं पृष्ठम् आरोप्यानयति न मार्गेऽपि भक्षयति । उक्तं च यतः—
विकारं याति नो चित्तं वित्ते यस्य कदाचन ।
मित्रं स्यात् सर्व-काले च कारयेन् मित्रम् उत्तमम् ॥114॥
विद्वद्भिः सुहृदाम् अत्र चिह्नैर् एतैर् असंशयम् ।
परीक्षा-करणं प्रोक्तं होमाग्नेर् इव पण्डितैः ॥115॥
तथा च—
आपत्-काले तु सम्प्राप्ते यन् मित्रं मित्रम् एव तत् ।
वृद्धि-काले तु सम्प्राप्ते दुर्जनोऽपि सुहृद् भवेत् ॥116॥
तन् ममाप्य् अद्यास्य विषये विश्वासः समुत्पन्नो यतो नीति-विरुद्धेयं मैत्री मांसाशिभिर् वायसैः सह जलचराणाम् । अथवा साध्व् इदम् उच्यते—
मित्रं कोऽपि न कस्यापि नितान्तं न च वैर-कृत् ।
दृश्यते मित्र-विध्वस्तात् कार्याद् वैरी परीक्षितः ॥117॥
तत् स्वागतं भवतः । स्व-गृह-वदास्यताम् अत्र सरस्-तीरे । यच् च वित्त्-नाशो विदेश-वासश् च ते सञ्जातस् तत्र विषये सन्तापो न कर्तव्यः । उक्तं च—
अभ्रच्-छाया खल-प्रीतिः समुद्रान्ते च मेदिनी ।
अल्पेनैव विनश्यन्ति यौवनानि धनानि च ॥118॥
अत एव विवेकिनो जितात्मानो धन-स्पृहां न कुर्वन्ति । उक्तं च—
सुसञ्चितैर् जीवनवत् सुरक्षितैर्
निजेऽपि देहे न वियोजितैः क्वचित् ।
पुंसो यमान्तं व्रजतोऽपि निष्ठुरैर्
एतैर् धनैः पञ्चपदी न दीयते ॥119॥
अन्यच् च—
यथामिषं जले मत्स्यैर् भक्ष्यते श्वापदैर् भुवि ।
आकाशे पक्षिभिश् चैव तथा सर्वत्र वित्तवान् ॥120॥
निर्दोषम् अपि वित्ताढ्य दोषैर् योजयते नृपः ।
निधनः प्राप्त-दोषोऽपि सर्वत्र निरुपद्रवः ॥121॥
अर्थानाम् अर्जनं कार्यं वर्धनं रक्षणं तथा ।
भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥122॥
अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः ।
शतांशेनापि मोक्षार्थी तानि चेन् मोक्षम् आप्नुयात् ॥123॥
को धीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतो
यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम् ।
यद् दंष्ट्रानखलाङ्गुल-प्रहरणैः सिंहो वनं गाहते
तस्मिन् एव हत-द्विपेन्द्र-रुधिरैस् तृष्णां छिनत्त्य् आत्मनः ॥124॥
अर्थ-हीनः परे देशे गतोऽपि यः प्रज्ञावान् भवति स कथञ्चिद् अपि न सीदति । उक्तं च—
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रिय-वादिनाम् ॥125॥
तत् प्रज्ञा-निधिर् भवान् न प्राकृत-पुरुष-तुल्यः । अथवा—
उत्साह-सम्पन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम् ।
शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ॥126॥
अपरं प्राप्तोऽप्य् अर्थः कर्म-प्राप्त्या नश्यति । तद् एतावन्ति दिनानि त्वदीयम् आसीत् । मुहूर्तम् अप्य् अनात्मीयं भोक्तुं न लभ्यते । स्वयम् आगतम् अपि विधिनापह्रियते ।
अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते ।
अरण्यं महदासाद्य मूढः सोमिलको यथा ॥127॥
हिरण्यक आह--कथम् एतत् ?
स आह—
कथा 5
सोमिलक-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने सोमिलको नाम कौलिको वसति स्म । सोऽनेक-विध-पट्ट-रचनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राण्य् उत्पादयति । परं तस्य चानेक-विध-पट्ट-रचन-निपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथम् अप्य् अर्थ-मात्रं सम्पद्यते । अथान्ये तत्र सामान्य-कौलिकाः स्थूल-वस्त्र-सम्पादन-विज्ञानिनो महर्धि-सम्पन्नाः । तान् अवलोक्य स स्व-भार्याम् आह—प्रिये ! पश्यैतान् स्थूल-पट्ट-कारकान् धन-कनक-समृद्धान् । तद् अधारणकं ममैतत् स्थानम् । तद् अन्यत्रोपार्जनाय गच्छामि ।
सा प्राह—भोः प्रियतम ! मिथ्या प्रलपितम् एतद् यद् अन्यत्र-गतानां धनं भवति, स्व-स्थाने न भवति । उक्तं च—
उत्पतन्ति यद् आकाशे निपतन्ति महीतले ।
पक्षिणां तद् अपि प्राप्त्या नादत्तम् उपतिष्ठति ॥128॥
तथा च—
न हि भवति यन् न भाव्यं
भवति च भाव्यं विनापि यत्नेन ।
कर-तल-गतम् अपि नश्यति
यस्य तु भवितव्यता नास्ति ॥129॥
यथा धेनु-सहस्रेषु वत्सो विन्दति मातरं ।
तथा पूर्व-कृतं कर्म कर्तारम् अनुगच्छति ॥130॥
शेते सह शयानेन गच्छन्तम् अनुगच्छति ।
नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना ॥131॥
यथा छाया-तपौ नित्यं सुसम्बद्धौ परस्परं ।
एवं कर्म च कर्ता च संश्लिष्टाव् इतरेतरम् ॥132॥
कौलिक आह—प्रिये ! न सम्यग् अभिहितं भवत्या । व्यवसायं विना न कर्म फलति । उक्तं च—
यथैकेन न हस्तेन तालिका संप्रपद्यते ।
तथोद्यम-परित्यक्तं न फलं कर्मणः स्मृतम् ॥133॥
पश्य कर्म-वशात् प्राप्तं भोज्यकालेऽपि भोजनम् ।
हस्तोद्यमं विना वक्त्रे प्रविशेन् न कथञ्चन ॥134॥
तथा च—
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर्
दैवेन देयम् इति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥135॥
तथा च—
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥136॥ उद्यमेन विना राजन् न सिध्यन्ति मनोरथाः ।
कातरा इति जल्पन्ति यद् भाव्यं तद् भविष्यति ॥137॥
स्व-शक्त्या कुर्वतः कर्म न चेत् सिद्धिं प्रयच्छति ।
नोपालभ्यः पुमांस् तत्र दैवान्तरित-पौरुषः ॥138॥
तन् मयावश्यं देशान्तरं गन्तव्यम् ।
इति निश्चित्य वर्धमान-पुरं गत्वा तत्र वर्ष-त्रयं स्थित्वा सुवर्ण-शत-त्रयोपार्जनं कृत्वा भूयः स्व-गृहं प्रस्थितः । अथार्ध-पथे गच्छतस् तस्य कदाचिद् अटव्यां पर्यटतो भगवान् रविर् अस्तम् उपागतः । तत्र च व्याल-भयात् स्थूलतर-वट-स्कन्ध आरूह्य प्रसुप्तो यावत् तिष्ठति तावन् निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पन्ताव् अशृणोत् ।
तत्रैक आह—भोः कर्तः त्वं किं सम्यङ् न वेत्सि यद् अस्य सोमिलकस्य भोजनाच्छादनाद् ऋतेऽधिका समृद्धिर् नास्ति । तत् किं त्वयास्य सुवर्ण-शत-त्रयं दत्तम् ।
स आह—भोः कर्मन् मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस् त्वद् आयत्तेति । अथ यावद् असौ कौलिकः प्रबुद्धः सुवर्ण-ग्रन्थिम् अवलोकयति तावद् रिक्तं पश्यति ।
ततः साक्षेपं चिन्तयामास । अहो किम् एतत् ? महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । यद् व्यर्थ-श्रमोऽकिञ्चनः कथं स्व-पत्न्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तद् एव पत्तनं गतः । तत्र च वर्ष-मात्रेणापि सुवर्ण-शत-पञ्चकम् उपार्ज्य भूयोऽपि स्व-स्थानं प्रति प्रस्थितः । यावद् अर्ध-पथे भूयोऽटवी-गतस्य भगवान् भानुर् अस्तंजगामाथ सुवर्ण-नाश-भयात् सुश्रान्तोऽपि न विश्राम्यति केवलं कृत-गृहोत्कण्ठः सत्वरं व्रजति ।
अत्रान्तरे द्वौ पुरुषौ तादृषौ दृष्टि-देशे समागच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः प्राह—भोः कर्तः ! किं त्वयैतस्य सुवर्ण-शत-पञ्चकं दत्तम् ? तत् किं न वेत्सि यद् भोजनाच्छादनाभ्यधिकम् अस्य किंचिन् नास्ति ।
स आह—भोः कर्मन् ! मयावश्यं देयं व्यवसायिनाम् । तस्य परिणामस् त्वद्-आयत्तः । तत् किं माम् उपालम्भयसि ?
तच् छ्रुत्वा सोमिलको यावद् ग्रन्थिम् अवलोकयति तावत् सुवर्णं नास्ति । ततः परं दुःखम् आपन्नो व्यचिन्तयत्—अहो किं मम धन-रहितस्य जीवितेन ? तद् अत्र वट-वृक्ष आत्मानम् उद्बध्य प्राणांस् त्यजामि ।
एवं निश्चित्य दर्भ-मयीं रज्जुं विधाय स्व-कण्ठे पाशं नियोज्य शाखायाम् आत्मानं निबध्य यावत् प्रक्षिपति तावद् एकः पुमान् आकाश-स्थ एवेदम् आह—भो भोः सोमिलक ! मैवं साहसं कुरु । अहं ते वित्तापहारको न ते भोजनाच्छादनाभ्यधिकं वराटिकाम् अपि सहामि । तद् गच्छ स्व-गृहं प्रति । अन्यच् च भवदीय-साहसेनाहं तुष्टः । तथा मे न स्याद् व्यर्थं दर्शनम् । तत् प्रार्थ्यताम् अभीष्टो वरः कश्चित् ।
सोमिलक आह—यद्य् एवं तद् देहि मे प्रभूतं धनम् ।
स आह—भोः ! किं करिष्यसि भोग-रहितेन धनेन यतस् तव भोजनाच्छादनाभ्यधिका प्राप्तिर् अपि नास्ति ? उक्तं च—
किं तया क्रियते लक्ष्म्या या वधूर् इव केवला ।
या न वेश्येव सामान्या पथिकैर् उपभुज्यते ॥139॥
सोमिलक आह—यद्य् अपि भोगो नास्ति तथापि भवतु मे धनम् । उक्तं च—
कृपणोऽप्य् अकुलीनोऽपि सदा संश्रित-मानुषैः ।
सेव्यते स नरो लोके यस्य स्याद् वित्त-सञ्चयः ॥140॥
तथा च—
शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥141॥
पुरुष आह—किम् एतत् ?
सोऽब्रवीत्—
कथा 6
तीक्ष्ण-विषाण-शृगाल-कथा
कस्मिंश्चिद् अधिष्ठाने तीक्ष्णविषाणो नाम महा-वृषभो वसति । स च मदातिरेकात् परित्यक्त-निज-यूठः शृङ्गाभ्यां नदी-तटानि विदारयन् स्वेच्छया मरकत-सदृशानि शष्पाणि भक्षयन्न् अरण्य-चरो बभूव । अथ तत्रैव वने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित् स्व-भार्यया सह नदी-तीरे सुखोपविष्टस् तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तद् एव पुलिनम् अवतीर्णः । ततश् च तस्य लम्बमानौ वृषणाव् आलोक्य शृगाल्या शृगालोऽभिहितः—स्वामिन् ! पश्यास्य वृषभस्य मांस-पिण्डौ लम्बमानौ यथा स्थितौ । ततः क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठ-यायिना भाव्यं ।
शृगाल आह—प्रिये ! न ज्ञायते कदाचिद् एतयोः पतनं भविष्यति वा न वा । तत् किं वृथा श्रमाय मां नियोजयसि ? अत्र-स्थस् तावज् जलार्थम् आगतान् मूषकान् भक्षयिष्यामि समं त्वया । मार्गोऽयं यतस् तेषाम् । अथ यदा त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृषभस्य पृष्ठे गमिष्यामि तदागत्यान्यः कश्चिद् एतत् स्थानं समाश्रयिष्यति । नैतद् युज्यते कर्तुम् । उक्तं च—
यो ध्रुवाणि परित्यज्याध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टम् एव च ॥142॥
शृगाल्य् आह—भोः कापुरुषस् त्वं यत् किंचित् प्राप्तं तेनापि सन्तोषं करोषि । उक्तं च—
सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः ।
सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥143॥
तस्मात् पुरुषेण सदैवोत्साहवता भाव्यम् । उक्तं च—
यत्रोत्साह-समारम्भो यत्रालस्य-विनिग्रहः ।
नय-विक्रम-संयोगस् तत्र श्रीर् अचला ध्रुवं ॥144॥
तद् दैवम् इति सञ्चिन्त्य त्यजेन् नोद्योगम् आत्मनः ।
अनुयोगं विना तैलं तिलानां नोपजायते ॥145॥
अन्यच् च—
यः स्तोकेनापि सन्तोषं कुरुते मन्दधीर् जनः ।
तस्य भाग्य-विहीनस्य दत्ता श्रीर् अपि मार्ज्यते ॥146॥
यच् च त्वं वदसि । एतौ पतिष्यतो न वेति । तद् अप्य् अयुक्तम् । उक्तं च—
कृत-निश्चयिनो वन्द्यास् तुङ्गिमा नोपभुज्यते ।
चातकः को वराकोऽयं यस्येन्द्रो वारिवाहकः ॥147॥
अपरं मूषक-मांसस्य निर्विण्णाहम् । एतौ च मांस-पिण्डौ पतन-प्रायौ दृश्येते । तत् सर्वथा नान्यथा कर्तव्यम् इति । अथासौ तद् आकर्ण्य मूषक-प्राप्ति-स्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठम् अन्वगच्छत् । अथ वा साध्व् इदम् उच्यते—
तावत् स्यात् सर्व-कृत्येषु पुरुषोऽत्र स्वयं प्रभुः ।
स्त्री-वाक्याङ्कुश-विक्षुण्णो यावन् नो ध्रियते बलात् ॥148॥
अकृत्यं मन्यते कृत्यं अगम्यं मन्यते सुगम् ।
अभक्ष्यं मन्यते भक्ष्यं स्त्री-वाक्य-प्रेरितो नरः ॥149॥
एवं स तस्य पृष्ठतः स-भार्यः परिभ्रमंश् चिर-कालम् अनयत् । न च तयोः पतनम् अभूत् । ततश् च निर्वेदात् पञ्चदशे वर्षे शृगालः स्वभार्याम् आह—शिथिलौ च सुबद्धौ च (141) इत्यादि ।
तयोस् तत्-पश्चाद् अपि पातो न भविष्यति । तत् तद् एव स्व-स्थानं गच्छावः । अतोऽहं ब्रवीमि—शिथिलौ च सुबद्धौ च (141) इति ।
--o)0(o--
पुरुष आह—यद्य् एवं तद् गच्छ भूयोऽपि वर्धमान-पुरम् । तत्र द्वौ वणिक्-पुत्रौ वसतः । एको गुप्त-धनः । द्वितीय उपभुक्त-धनः । ततस् तयोः स्वरूपं बुद्ध्वैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनम् अभक्षितेन ततस् त्वाम् अपि गुप्त-धनं करोमि । अथवा दत्त-भोग्येन धनेन ते प्रयोजनं तद् उपभुक्त-धनं करोमीति । एवम् उक्त्वादर्शनं गतः ।
सोमिलकोऽपि विस्मित-मना भूयोऽपि वर्धमान-पुरं गतः । अथ सन्ध्या-समये श्रान्तः कथम् अपि तत्-पुरं प्राप्तो गुप्तधन-गृहं पृच्छन् कृच्छ्राल् लब्ध्वास्तमित-सूर्ये प्रविष्टः । अथासौ भार्या-पुत्र-समेतेन गुप्तधनेन निर्भर्त्स्यमानो हठाद् गृहं प्रविश्योपविष्टः । ततश् च भोजन-वेलायां तस्यापि भक्ति-वर्जितं किंचिद् अशनं दत्तम् । ततश् च भुक्त्वा तत्रैव यावत् सुप्तो निशीथे पश्यति तावत् ताव् अपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्रैक आह—भोः कर्तः ! किं त्वयास्य गुप्तधनस्यान्योऽधिको व्ययो निर्मितो यत् सोमिलकस्यानेन भोजनं दत्तम् । तद् अयुक्तं त्वया कृतम् ।
स आह—भोः कर्मन् ! न ममात्र दोषः । मया पुरुषस्य लाभ-प्राप्तिर् दातव्या । तत्-परिणतिः पुनस् त्वद्-आयत्तेति । अथासौ यावद् उत्तिष्ठति तावद् गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्-दोषेण कृतोपवासः सञ्जातः ।
सोमिलकोऽपि प्रभाते तद्-गृहान् निष्क्रम्य उपभुक्तधन-गृहं गतः । तेनापि चाभ्युत्थादिना सत्-कृतो विहित-भोजनाच्छादन-संमानस् तस्यैव गृहे भव्य-शय्याम् आरुह्य सुष्वाप । ततश् च निशीथे यावत् पश्यति तावत् ताव् एव द्वौ पुरुषौ मिथो मन्त्रयतः ।
अत्र तयोर् एक आह—भोः कर्तः ! अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः । तत् कथय कथम् अस्योद्धारक-विधिर् भविष्यति । अनेन सर्वम् एतद् व्यवहारक-गृहात् समानीतम् ।
स आह—भोः कर्मन् ! मम कृत्यम् एतत् । परिणतिस् त्वद्-आयत्तेति । अथ प्रभात-समये राज-पुरुषो राज-प्रसादजं वित्तम् आदाय समायात उपभुक्त-धनाय समर्पयाम् आस ।
तद् दृष्ट्वा सोमिलकश् चिन्तयामास । सञ्चय-रहितोऽपि वरम् एष उपभुक्तधनो नासौ कदर्यो गुप्तधनः । उक्तं च—
अग्निहोत्र-फला वेदाः शील-वृत्त-फलं श्रुतम् ।
रति-पुत्र-फला दारा दत्त-भुक्त-फलं धनम् ॥150॥
तद् विधाता मां दत्त-भुक्त-धनं करोतु । न कार्यं मे गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः संजातः । अतोऽहं ब्रवीमि—अर्थस्योपार्जनं कृत्वा इति ।
गृह-मध्य-निखातेन धनेन धनिनो यदि ।
भवामः किं न तेनैव धनेन धनिनो वयं ॥151॥
तद् भद्र ! हिरण्यकैवं ज्ञात्वा धन-विषये सन्तापो न कार्यः । अथ विद्यमानम् अपि धनं भोज्य-बन्ध्यतया तद्-अविद्यमानं मन्तव्यम् । उक्तं च—
उपार्जितानाम् अर्थानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परीवाह इवाम्भसाम् ॥152॥
तथा च—
उपार्जितानाम् अर्थानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परिवाह इवाम्भसाम् ॥153॥
अन्यच् च—
दानं भोगो नाशस् तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर् भवति ॥154॥
एवं ज्ञात्वा विवेकिना न स्थित्य्-अर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत् । उक्तं च—
धनादिकेषु विद्यन्ते येऽत्र मूर्खाः सुखाशयाः ।
तप्त-ग्रीष्मेण सेवन्ते शैत्यार्थं ते हुताशनम् ॥155॥
सर्पाः पिबन्ति पवनं न च दुर्बलास् ते
शुष्कैस् तृणैर् वन-गजा बलिनो भवन्ति ।
कन्दैः फलैर् मुनि-वरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥156॥
सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् ।
कुतस् तद्-धन-लुब्धानाम् इतश् चेतश् च धावताम् ॥157॥
पीयूषम् इव संतोषं पिबतां निर्वृतिः परा ।
दुःखं निरन्तरं पुंसाम् असंतोषवतां पुनः ॥158॥
निरोधाच् चेतसोऽक्षाणि निरुद्धान्य् अखिलान्य् अपि ।
आच्छादिते रवौ मेघैः सञ्छन्नाः स्युर् गभस्तयः ॥159॥
वाञ्छा-विच्छेदनं प्राहुः स्वास्थ्यं शान्ता मह-र्षयः ।
वाञ्छा निवर्तते नार्थैः पिपासेवाग्नि-सेवनैः ॥160॥ अनिन्द्यम् अपि निन्दन्ति स्तुवन्त्य् अस्तुत्यम् उच्चकैः ।
स्वापतेय-कृते मर्त्याः किं किं नाम न कुर्वते ॥161॥
धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा ।
प्रक्षालनाद्द् हि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥162॥
दानेन तुल्यो निधिर् अस्ति नान्यो
लोभाच् च नान्योऽस्ति परः पृथिव्याम् ।
विभूषणं शील-समं न चान्यत्
सन्तोष-तुल्यं धनम् अस्ति नान्यत् ॥163॥
दारिद्र्यस्य परा मूर्तिर् यन् मान-द्रविणाल्पता ।
जरद्-गव-धनः शर्वस् तथापि परमेश्वरः ॥164॥
एवं ज्ञात्वा भद्र त्वया सन्तोषः कार्य इति । मन्थरकवचनम् आकर्ण्य वायस आह—भद्र मन्थरको यद् एवं वदति तत् त्वया चित्ते कर्तव्यम् । अथवा साध्व् इदम् उच्यते—
सुलभाः पुरुषा राजन् सततं प्रिय-वादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥166॥
अप्रियाण्य् अपि पथ्यानि ये वदन्ति नृणाम् इह ।
त एव सुहृदः प्रोक्ता अन्ये स्युर् नाम-धारकाः ॥167॥
अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धक-त्रासितस् तस्मिन्न् एव सरसि प्रविष्टः । अथायान्तं स-सम्भ्रमम् अवलोक्य लघुपतनको वृक्षम् आरूढः । हिरण्यकः शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयम् आस्थितः । अथ लघुपतनको मृगं सम्यक् परिज्ञाय मन्थरकम् उवाच—एह्य् एहि सखे मन्थरक ! मृगोऽयं तृषार्तोऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दोऽयं न मानुष-सम्भव इति ।
तच् छ्रुत्वा मन्थरको देश-कालोचितम् आह—भो लघुपतनक ! यथायं मृगो दृश्यते प्रभूतम् उच्छ्वासम् उद्वहन्न् उद्भ्रान्त-दृष्ट्या पृष्ठतोऽवलोकयति तन् न तृषार्त एष नूनं लुब्धक-त्रासितः । तज् ज्ञायताम् अस्य पृष्ठे लुब्धका आगच्छन्ति न वेति । उक्तं च—
भय-त्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः ।
दिशोऽवलोकयत्य् एव न स्वास्थ्यं व्रजति क्वचित् ॥168॥
तच् छ्रुत्वा चित्राङ्ग आह—भो मन्थरक ! ज्ञातं त्वया सम्यङ् मे त्रास-कारणम् । अहं लुब्धक-शर-प्रहाराद् उद्धारितः कृच्छ्रेणात्र समायातः । मम यूथं तैर् लुब्धकैर्
व्यापादितं भविष्यति । तच् छरणागतस्य मे दर्शय किंचिद् अगम्यं स्थानं लुब्धकानाम् ।
तद् आकर्ण्य मन्थरक आह—भोश् चित्राङ्ग ! श्रूयतां नीति-शास्त्रम् ।
द्वाव् उपायाव् इह प्रोक्तौ विमुक्तौ शत्रु-दर्शने ।
हस्तयोश् चालनाद् एको द्वितीयः पाद-वेग-जः ॥169॥
तद् गम्यतां शीघ्रं घनं वनं यावद् अद्यापि नागच्छन्ति ते दुरात्मानो लुब्धकाः ।
अत्रान्तरे लघुपतनकः सत्वरम् अभ्युपेत्योवाच—भो मन्थरक ! गतास् ते लुब्धकाः स्व-गृहोन्मुखाः प्रचुर-मांस-पिण्ड-धारिणः । तच् चित्राङ्ग ! त्वं विश्रब्धो जलाद् बहिर् भव ।
ततस् ते चत्वारोऽपि मित्र-भावम् आश्रितास् तस्मिन् सरसि मध्याह्न-समये वृक्ष-च्छायाधस्तात् सुभाषित-गोष्ठी-सुखम् अनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तम् एतद् उच्यते—
सुभाषित-रसास्वाद-बद्ध-रोमाञ्च-कञ्चुकं ।
विनापि संगमं स्त्रीणां कवीनां सुखम् एधते ॥170॥
सुभाषित-मय-द्रव्य-सङ्ग्रहं न करोति यः ।
स तु प्रस्ताव-यज्ञेषु कां प्रदास्यति दक्षिणाम् ॥171॥
तथा च—
सकृद् उक्तं न गृह्णाति स्वयं वा न करोति यः ।
यस्य संपुटिका नास्ति कुतस् तस्य सुभाषितम् ॥172॥
अथैकस्मिन्न् अहनि गोष्ठी-समये मृगो नायातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुम् आरब्धाः । अहो किम् अद्य सुहृन् न समायातः । किं सिंहादिभिः क्वचिद् व्यापादित उत लुब्धकैर् अथ वानले प्रपतितो गर्ता-विषमे वा नव-तृण-लौल्याद् इति । अथवा साध्व् इदम् उच्यते—
स्व-गृहोद्यान-गतेऽपि स्निग्धैः पापं विशङ्क्यते मोहात् ।
किम् उ दृष्ट-बह्व्-अपाय-प्रतिभय-कान्तार-मध्य-स्थे ॥173॥
अथ मन्थरको वायसम् आह—भो लघुपतनकाहं हिरण्यकश् च तावद् द्वाव् अप्य् अशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात् । तद् गत्वा त्वम् अरण्यं शोधय यदि कुत्रचित् तं जीवन्तं पश्यसीति ।
तद् आकर्ण्य लघुपतनको नातिदूरे यावद् गच्छति तावत् पल्वल-तीरे चित्राङ्गः कूट-पाश-नियन्त्रितस् तिष्ठति । तं दृष्ट्वा शोक-व्याकुलित-मनास् तम् अवोचत् । भद्र किम् इदम् ? चित्राङ्गोऽपि वायसम् अवलोक्य विशेषेण दुःखित-मना बभूव । अथवा युक्तम् एतत्—
अपि मन्दत्वम् आपन्नो नष्टो वापीष्ट-दर्शनात् ।
प्रायेण प्राणिनां भूयो दुःखावेगोऽधिको भवेत् ॥174॥
ततश् च वाष्पावसाने चित्राङ्गो लघुपतनकम् आह—भो मित्र संजातोऽयं तावन् मम मृत्युः । तद् युक्तं सम्पन्नं यद् भवता सह मे दर्शनं सञ्जातम् । उक्तं च—
प्राणात्यये समुत्पन्ने यदि स्यान् मित्र-दर्शनं ।
तद् द्वाभ्यां सुख-दं पश्चाज् जीवतोऽपि मृतस्य च ॥175॥
तत् क्षन्तव्यं यन् मया प्रणयात् सुभाषित-गोष्ठीष्व् अभिहितं । तथा हिरण्यक-मन्थरकौ मम वाक्याद् वाच्यौ ।
अज्ञानाज् ज्ञानतो वापि दुरुक्तं यद् उदाहृतम् ।
मया तत् क्षम्यताम् अद्य द्वाभ्याम् अपि प्रसादतः ॥176॥
तच् छ्रुत्वा लघुपतनक आह—भद्र न भेतव्यम् अस्मद्-विधैर् मित्रैर् विद्यमानैः । यावद् अहं द्रुततरं हिरण्यकं गृहीत्वागच्छामि । अपरं ये सत्-पुरुषा भवन्ति ते व्यसने न व्याकुलत्वम् उपयान्ति । उक्तं च—
सम्पदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वं । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलं ॥177॥
एवम् उक्त्वा लघुपतनकश् चित्राङ्गम् आश्वास्य यत्र हिरण्यक-मन्थरकौ तिष्ठतस् तत्र गत्वा सर्वं चित्राङ्ग-पाश-पतनं कथितवान् । हिरण्यकं च चित्राङ्ग-पाश-मोक्षणं प्रति कृत-निश्चयं पृष्ठम् आरोप्य भूयोऽपि सत्वरं चित्राङ्ग-समीपे गतः । सोऽपि मूषकम् अवलोक्य किंचिज् जीविताशया संश्लिष्ट आह—
आपन्-नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः ।
न तरत्य् आपदं कश्चिद् योऽत्र मित्र-विवर्जितः ॥178॥
हिरण्यक आह—भद्र त्वं तावन् नीति-शास्त्र-ज्ञो दक्ष इति । तत् कथम् अत्र कूट-पाशे पतितः ?
स आह—भो न कालोऽयं विवादस्य । तन् न यावत् स पापात्मा लुब्धकः समभ्येति तावद् द्रुततरं कर्तयेमं मत्-पाद-पाशं ।
तद् आकर्ण्य विहस्याह हिरण्यकः—किं मय्य् अपि समायाते लुब्धकाद् बिभेषि ततः शास्त्रं प्रति महती मे विरक्तिः सम्पन्ना यद् भवद्-विधा अपि नीति-शास्त्र-विद एताम् अवस्थां प्राप्नुवन्ति । तेन त्वां पृच्छामि ।
स आह—भद्र कर्मणा बुद्धिर् अपि हन्यते । उक्तं च—
कृतान्त-पाश-बद्धानां दैवोपहत-चेतसां ।
बुद्धयः कुब्ज-गामिन्यो भवन्ति महताम् अपि ॥179॥
विधात्रा रचिता या सा ललाटेऽक्षर-मालिका ।
न तां मार्जयितुं शक्ताः स्व-शक्त्याप्य् अतिपण्डिताः ॥180॥
एवं तयोः प्रवदतोः सुहृद्-व्यसन-सन्तप्त-हृदयो मन्थरकः शनैः शनैस् तं प्रदेशम् आजगाम । तं दृष्ट्वा लघुपतनको हिरण्यकम् आह—अहो न शोभनम् आपतितम् ।
हिरण्यक आह—किं स लुब्धकः समायाति ?
स आह—आस्तां तावल् लुब्धक-वार्ता । एष मन्थरकः समागच्छति । तद् अनीतिर् अनुष्ठितानेन यतो वयम् अप्य् अस्य कारणान् नूनं व्यापादनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति । तद् अहं तावत् खम् उत्पतिष्यामि । त्वं पुनर् बिलं प्रविष्यात्मानं रक्षयिष्यसि । चित्राङ्गोऽपि वेगेन दिग्-अन्तरं यास्यति । एष पुनर् जलचरः स्थले कथं भविष्यतीति व्याकुलोऽस्मि । अत्रान्तरे प्राप्तोऽयं मन्थरकः ।
हिरण्यक आह—भद्र, न युक्तम् अनुष्ठितं भवता यद् अत्र समायातः । तद् भूयोऽपि द्रुततरं गम्यतां यावद् असौ लुब्धको न समायाति ।
मन्थरक आह—भद्र, किं करोमि ? न शक्नोमि तत्र-स्थो मित्र-व्यसनाग्नि-दाघं सोढुम् । तेनाहम् अत्रागतः । अथवा साध्व् इदम् उच्यते—
दयित-जन-विप्रयोगो वित्त-वियोगश् च सह्याः स्युः ।
यदि सुमहौषध-कल्पो वयस्य-जन-संगमो न स्यात् ॥181॥
वरं प्राण-परित्यागो न वियोगो भवादृशैः ।
प्राणा जन्मान्तरे भूयो न भवन्ति भवद्-विधाः ॥182॥
एवं तस्य प्रवदत आकर्ण-पूरित-शरासनो लुब्धकोऽप्य् उपागतः । तं दृष्ट्वा मूषकेण तस्य स्नायु-पाशस् तत्-क्षणात् खण्डितः । अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठम् अवलोकयन् प्रधावितः । लघुपतनको वृक्षम् आरूढः । हिरण्यकश् च समीप-वर्ति बिलं प्रविष्टः । अथासौ लुब्धको मृग-गमनाद् विषण्ण-वदनो व्यर्थ-श्रमस् तं मन्थरकं मन्दं मन्दं स्थल-मध्ये गच्छन्तं दृष्टवान् । अचिन्तयच् च—यद्य् अपि कुरङ्गो धात्रापहृतस् तथाप्य् अयं कूर्म आहारार्थं सम्पादितः । तद् अद्यास्यामिषेण मे कुटुम्बस्याहार-निर्वृत्तिर् भविष्यति ।
एवं विचिन्त्य तं दर्भैः सञ्छाद्य धनुषु समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः । अत्रान्तरे तं नीयमानम् अवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्—कष्टं भोः कष्टम् आपतितम् ।
एकस्य दुःखस्य न यावद् अन्तं
गच्छाम्य् अहं पारम् इवार्णवस्य ।
तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली-भवन्ति ॥183॥
तावद् अस्खलितं यावत् सुखं याति समे पथि ।
स्खलिते च समुत्पन्ने विषमे च पदे पदे ॥184॥
यन् नम्रं सरलं चापि यच् चापत्सु न सीदति ।
धनुर् मित्रं कलत्रं च दुर्लभं शुद्ध-वंशजम् ॥185॥
न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्रम्भस् तादृशः पुंसां यादृङ् मित्रे निरन्तरे ॥186॥
यदि तावत् कृतान्तेन मे धन-नाशो विहितस् तन्-मार्ग-श्रान्तस्य मे विश्राम-भूतं मित्रं कस्माद् अपहृतं । अपरम् अपि मित्रं परं मन्थरक-समं न स्यात् । उक्तं च—
असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा ।
आपद्-विमोक्षणं चैव मित्रस्यैतत् फल-त्रयम् ॥187॥
तद् अस्य पश्चान् नान्यः सुहृन् मे । तत् किं ममोपर्य् अनवरतं व्यसन-शरैर् वर्षति हन्त विधिः । यत आदौ तावद् वित्त-नाशस् ततः परिवार-भ्रंशस् ततो देश-त्यागस् ततो मित्र-वियोग इति । अथवा स्वरूपम् एतत् सर्वेषाम् एव जन्तूनां जीवित-धर्मस्य । उक्तं च—
कायः संनिहितापायः सम्पदः पदम् आपदाम् ।
समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥188॥
तथा च—
क्षते प्रहारा निपतन्त्य् अभीक्ष्णं
धन-क्षये वर्धति जाठराग्निः ।
आपत्सु वैराणि समुद्भवन्ति
च्छिद्रेष्व् अनर्था बहुली-भवन्ति ॥189॥
अहो साधूक्तं केनापि ।
प्राप्ते भये परित्राणं प्रीति-विश्रम्भ-भाजनं ।
केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयं ॥190॥
अत्रान्तरे आक्रन्द-परौ चित्राङ्ग-लघुपतनकौ तत्रैव समायातौ । अथ हिरण्यक आह—अहो किं वृथा-प्रलपितेन । तद् यावद् एष मन्थरको दृष्टि-गोचरान् न नीयते तावद् अस्य मोक्षोपायश् चिन्त्यताम् इति । उक्तं च—
व्यसनं प्राप्य यो मोहात् केवलं परिदेवयेत् ।
क्रन्दनं वर्धयत्य् एव तस्यान्तं नाधिगच्छति ॥191॥
केवलं व्यसनस्योक्तं भेषजं नय-पण्डितैः ।
तस्योच्छेद-समारम्भो विषाद-परिवर्जनं ॥192॥
अन्यच् च—
अतीत-लाभस्य सुरक्षणार्थं
भविष्य-लाभस्य च सङ्गमार्थम् ।
आपत्-प्रपन्नस्य च मोक्षणार्थं
यन् मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥193॥
तच् छ्रुत्वा वायस आह—भो यद्य् एवं तत् क्रियतां मद्-वचः । एष चित्राङ्गोऽस्य मार्गे गत्वा किंचित् पल्वलम् आसाद्य तस्य तीरे निश्चेतनो भूत्वा पततु । अहम् अप्य् अस्य शिरसि समारुह्य मन्दैश् चञ्चु-प्रहारैः शिर उल्लेखिष्यामि येनासौ लुब्धकोऽमुं मृतं मत्वा मम चञ्चु-प्रहार-प्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थे धावति । अत्रान्तरे त्वया
दर्भ-मय-बन्धन-वेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति ।
चित्राङ्गः प्राह—भो भद्रोऽयं दृष्टो मन्त्रस् त्वया । नूनं मन्थरको मुक्तो मन्तव्यः । उक्तं च—
सिद्धिं वा यदि वासिद्धिं चित्तोत्साहो निवेदयेत् ।
प्रथमं सर्व-जन्तूनां प्राज्ञो वेत्ति न चेतरः ॥194॥
तत् तद् एवं क्रियताम् । तथानुष्ठिते स लुब्धकस् तथैव मार्गासन्न-पल्वल-तीरस्थं चित्राङ्गं वायस-सनाथम् अद्राक्षीत् । तं दृष्ट्वा हर्षित-मना व्यचिन्तयत् । नूनं पाश-वेदनया वराकोऽयं मृगो गत्वायुः-शेष-जीवितः पाशं त्रोटयित्वा कथम् अप्य् एतद् वनान्तरं प्रविष्टो यावन् मृतः । तद् वश्योऽयं मे कच्छपः सुयन्त्रितत्वात् । तद् एनम् अपि तावद् गृह्णामीत्य् अवर्धाय कच्छपं भू-तले प्रक्षिप्य मृगम् उपाद्रवत् ।
अत्रान्तरे हिरण्यकेन वज्रोपम-दंष्ट्रा-प्रहारेण तद् दर्भ-वेष्टनं तत्-क्षणात् खण्डशः कृतं । मन्थरकोऽपि तृण-मध्यान् निष्क्रम्य पल्वलं प्रविष्टः । चित्राङ्गोऽप्य् अप्राप्तस्यापि तस्योत्थाय वायसेन सह द्रुतं प्रनष्टः । अत्रान्तरे विलक्षो विषाद-परो निवृत्तो लुब्धको यावत् पश्यति तावत् कच्छपोऽपि गतः । ततश् च तत्रोपविश्येमं श्लोकम् अपठत्—
प्राप्तो बन्धनम् अप्य् अयं गुरु-मृगस् तावत् त्वया मे हृतः
सम्प्राप्तः कमठः स चापि नियतं नष्टस् तवादेशतः ।
क्षुत्-क्षामोऽत्र वने भ्रमामि शिशुकैस् त्यक्तः समं भार्यया
यच् चान्यन् न कृतं कृतान्त कुरुते तच् चापि सह्यं मया ॥195॥
एवं बहु-विधं विलप्य स्व-गृहं गतः । अथ तस्मिन् दूरी-भूते सर्वेऽपि ते काक-कूर्म-मृगाखवः परमानन्द-भाजो मिलित्वा परस्परम् आलिङ्ग्य पुनर् जातान् इवात्मनो मन्यमानस् तद् एव सरः प्राप्य महा-सुखेन सुभाषित-गोष्ठी-विनोदं कुर्वन्तः कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्र-सङ्ग्रहः कार्यः । तथा मित्रेण सहाव्याजेन वर्तितव्यम् । उक्तं च—
यो मित्राणि करोत्य् अत्र न कौटिल्येन वर्तते ।
तैः समं न पराभूतिं सम्प्राप्नोति कथञ्चन ॥196॥
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे मित्र-सम्प्राप्तिर् नाम
द्वितीयं तन्त्रं समाप्तम्
||2||
--o)0(o--
iii.
तृतीयं तन्त्रम्
अथ काकोलूकीयम्
प्रस्तावना कथा
मेघवर्णारिमर्दन-वृत्तान्तः
अथेदम् आरभ्यते काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायम् आद्यः श्लोकः—
न विश्वसेत् पूर्व-विरोधितस्य
शत्रोश् च मित्रत्वम् उपागतस्य ।
दग्धां गुहां पश्य उलूक-पूर्णां
काक-प्रणीतेन हुताशनेन ॥1॥
तद् यथानुश्रुयते—अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य समीपस्थोऽनेक-शाखासनाथोऽतिघनतर-पत्र-च्छन्नो न्यग्रोध-पादपोऽस्ति । तत्र च मेघ-वर्णो नाम वायस-राजोऽनेक-काक-परिवारः प्रतिवसति स्म । स तत्र विहित-दुर्ग-रचनः सपरिजनः कालं नयति । तथान्योऽरि-मर्दनो नामोलूक-राजोऽसङ्ख्योलूक-परिवारो गिरि-गुहा-दुर्गाश्रयः प्रतिवसति स्म । स च रात्राव् अभ्येत्य सदैव तस्य न्यग्रोधस्य समन्तात् परिभ्रमति । अथोलूकराजः पूर्व-विरोध-वशाद्यं कञ्चिद् वायस-समासादयति । तं व्यापाद्य गच्छति । एवं नित्याभिगमनाच् छनैः शनैस् तन् न्यग्रोध-पादपद्-दुर्गं तेन समन्तान् निर्वायसं कृतम् । अथवा भवत्य् एवम् । उक्तं च—
य उपेक्षेत शत्रुं स्वं प्रसरन्तं यदृच्छया ।
रोगं चालस्य-संयुक्तः स शनैस् तेन हन्यते ॥2॥
तथा च—
जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् ।
महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥3॥
अथान्येद्युः स वायस-राजः सर्वान् सचिवान् आहूय प्रोवाच—भोः ! उत्कटस् तावद् अस्माकं शत्रुर् उद्यम-सम्पन्नश् च कालविच् च नित्यम् एव निशागमे समेत्यास्मत्-पक्ष-कदनं करोति । तत् कथम् अस्य प्रतिविघातव्यम् ? वयं तावद् रात्रौ न पश्यामः । न च दिवा दुर्गं विजानीमो येन गत्वा प्रहरामः । तद् अत्र किं युज्यते सन्धि-विग्रह-यानासन-संश्रय-द्वैधी-भावानां मध्यात् । अथ ते प्रोचुः—युक्तम् अभिहितं देवेन यद् एष प्रश्नः कृतः । उक्तं च—
अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन ।
पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः ॥4॥
यो न पृष्टो हितं ब्रूते परिणामे सुखावहम् ।
मन्त्रो न प्रिय-वक्ता च केवलं स रिपुः स्मृतम् ॥5॥
तस्माद् एकान्तम् आसाद्य कार्यो मन्त्रो महीपते ।
येन तस्य वयं कुर्मो नियमं कारणं तथा ॥6॥
उक्तं च—
बलीयसि प्रणमतां काले प्रहरताम् अपि ।
सम्पदो नावगच्छन्ति प्रतीपम् इव निम्नगाः ॥7॥
सत्याढ्यो धार्मिकश् चार्यो भ्रातृ-सङ्घातवान् बली ।
अनेक-विजयी चैव सन्धेयः स रिपुर् भवेत् ॥8॥
सन्धिः कार्योऽप्य् अनार्येण विज्ञाय प्राण-संशयम् ।
प्राणैः संरक्षितैः सर्वं यतो भवति रक्षितम् ॥9॥
अनेक-युद्ध-विजयी सन्धानं यस्य गच्छति ।
तत्-प्रभावेण तस्याशु वशं गच्छन्त्य् अरातयः ॥10॥
सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयी युधि ।
न हि सांशयिकं कुर्याद् इत्य् उवाच बृहस्पतिः ॥11॥
सन्दिग्धो विजयो युद्धे जनानाम् इह युद्ध्यताम् ।
उपाय-त्रितयाद् ऊर्ध्वं तस्माद् युद्धं समाचरेत् ॥12॥
असन्दधानो मानान्धः समेनापि हतो भृशम् ।
आमकुम्भम् इवाभित्त्वा नावतिष्ठेत शक्तिमान् ॥13॥
समं शक्तिमता युद्धम् अशक्तस्य हि मृत्यवे ।
वृषत्कुम्भं यथा भित्त्वा तावत् तिष्ठति शक्तिमान् ॥14॥
अन्यच् च—
भूमिर् मित्रं हिरण्यं वा विग्रहस्य फल-त्रयम् ।
नास्त्य् एकम् अपि यद्य् एषां विग्रहं न समाचरेत् ॥15॥
खनन्न् आखु-बिलं सिंहः पाषाण-शकलाकुलम् ।
प्राप्नोति नख-भङ्गं हि फलं वा मूषको भवेत् ॥16॥
तस्मान् न स्यात् फलं यत्र पुष्टं युद्धं तु केवलम् ।
न हि तत् स्वयम् उत्पाद्यं कर्तव्यं न कथञ्चन ॥17॥
बलीयसा समाक्रान्तो वैतसीं वृत्तिम् आश्रयेत् ।
वाञ्छन्न् अभ्रंशिनीं लक्ष्मीं न भौजङ्गी कदाचन ॥18॥
कुर्वन् हि वैतसीं वृत्तिं प्राप्नोति महतीं श्रियम् ।
भुजङ्ग-वृत्तिम् आपन्नो वधम् अर्हति केवलम् ॥19॥
कौर्मं सङ्कोचम् आस्थाय प्रहारान् अपि मर्षयेत् ।
काले काले च मतिमान् उत्तिष्ठेत् कृष्ण-सर्पवत् ॥20॥
आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत् ।
विजयस्य ह्य् अनित्यत्वाद् रभसेन न सम्पतेत् ॥21॥
बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् ।
प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥22॥
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥23॥
उक्तं च—
सत्य-धर्म-विहीनेन न सन्दध्यात् कथञ्चन ।
सुगन्धितोऽप्य् असाधुत्वाद् अचिराद् याति विक्रियाम् ॥24॥
तस्मात् तेन योद्धव्यम् इति मे मतिः । उक्तं च यतः—
क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुर् अस्थिरः ।
मूढो योधावमन्ता च सुखोच्छेद्यो भवेद् रिपुः ॥25॥
अपरं तेन पराभूता वयम् । तद् यदि सन्धान-कीर्तनं करिष्यामस् तद् भूयोऽत्यन्तं कोपं करिष्यति । उक्तं च—
चतुर्थोपाय-साध्ये तु रिपौ सान्त्वम् अपक्रिया ।
स्वेद्यम् आम-ज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥26॥
सामवादाः सकोपस्य शत्रोः प्रत्युत दीपिकाः ।
प्रतप्तस्येव सहसा सर्पिषस् तोय-बिन्दवः ॥27॥
प्रमाणाभ्यधिकस्यापि महत्-सत्त्वम् अधिष्ठितः ।
पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥28॥
उत्साह-शक्ति-सम्पन्नो हन्याच् छत्रुं लघुर् गुरुम् ।
यथा कण्ठीरवो नागं भारद्वाजः प्रचक्षते ॥29॥
मायया शत्रवो वध्या अवध्याः स्युर् बलेन ये ।
यथा स्त्री-रूपम् आस्थाय हतो भीमेन कीचकः ॥30॥
तथा च—
मृत्योर् इवोग्र-दण्डस्य राज्ञो यान्ति वशं द्विषः ।
सर्वंसहं तु मन्यन्ते तृणाय रिपवश् च तम् ॥31॥
न जातु शमनं यस्य तेजस् तेजस्वि-तेजसाम् ।
वृथा जातेन किं तेन मातुर् यौवन-हारिणा ॥32॥
या लक्ष्मीर् नानुलिप्ताङ्गी वैर्-शोणित-कुङ्कुमैः ।
कान्तापि मनसः प्रीतिं न सा धत्ते मनस्विनाम् ॥33॥
रिपु-रक्तेन संसिक्ता तत्-स्त्री-नेत्राम्बुभिस् तथा ।
न भूमिर् यस्य भूपस्य का श्लाघा तस्य जीविते ॥34॥
बलोत्कटेन दुष्टेन मर्यादा-रहितेन च ।
न सन्धि-विग्रहौ नैव विना यानं प्रशस्यते ॥35॥
द्विधाकारं भवेद् यानं भवेत् प्राणार्थ-रक्षणम् ।
एकम् अन्यज् जिगीषोश् च यात्रालक्षणम् उच्यते ॥36॥
कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते ।
यानम् उत्कृष्ट-वीर्यस्य शत्रु-देशे न चान्यदा ॥37॥
अवस्कन्द-प्रदानस्य सर्वे कालाः प्रकीर्तिताः ।
व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च ॥38॥
स्वस्थानं सुदृढं कृत्वा शूरैश् चातैर् महाबलैः ।
पर-देशं ततो गच्छेत् प्रणिधि-व्याप्तम् अग्रतः ॥39॥
अज्ञातवी-वधासार-तोय-शस्यो व्रजेत् तु यः ।
पर-राष्ट्रं न भूयः स स्व-राष्ट्रम् अधिगच्छति ॥40॥
तत् ते युक्तं कर्तुम् अपसरणम् । अन्यच् च—
तन् न युक्तं प्रभो कर्तुं द्वितीयं यानम् एव च ।
न विग्रहो न सन्धानं बलिना तेन पापिना ॥41॥
अपरं कारणापेक्षयापसरणं क्रियते बुधैः । उक्तं च—
यद् अपसरति मेषः कारणं तत् प्रहर्तुं
मृग-पतिर् अपि कोपात् सङ्कुचत्य् उत्पतिष्णुः ।
हृदय-निहित-भावा गूढ-मन्त्र-प्रचाराः
किम् अपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥42॥
अन्यच् च—
बलवन्तं रिपुं दृष्ट्वा देश-त्यागं करोति यः ।
युधिष्ठिर इवाप्नोति पुनर् जीवन् स मेदिनीम् ॥43॥
युध्यतेऽहङ्कृतिं कृत्वा दुर्बलो यो बलीयसा ।
स तस्य वाञ्छितं कुर्याद् आत्मनश् च कुल-क्षयम् ॥44॥
तद् बलवताभियुक्तस्यापसरण-समयोऽयं न सन्धेर् विग्रहस्य च । एवम् अनुजीवि-मन्त्रोऽपसरणस्य ।
अथ तस्य वचनम् आकर्ण्य प्रजीवनम् आह—भद्र ! त्वम् अप्य् आत्मनोऽभिप्रायं वद ।
सोऽब्रवीत्—देव ! मम सन्धि-विग्रह-यानानि त्रीण्य् अपि न प्रतिभान्ति । विशेषतश् चासनं प्रतिभाति । उक्तं च—
नक्रः स्व-स्थानम् आसाद्य गजेन्द्रम् अपि कर्षति ।
स एव प्रच्युतः स्थानाच् छुनापि परिभूयते ॥45॥
तथा—
अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् ।
तत्रस्थः सुहृदाह्वानं कुर्वीतात्म-विमुक्तये ॥46॥
यो रिपोर् आगमं श्रुत्वा भय-सन्त्रस्त-मानसः ।
स्व-स्थानं हि त्यजेत् तत्र न तु भूयो विशेच् च सः ॥47॥
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
स्थान-हीनस् तथा राजा गम्यः स्यात् सर्व-जन्तुषु ॥48॥
निज-स्थान-स्थितोऽप्य् एकः शतं योद्धुं सहेन् नरः ।
शक्तानाम् अपि शत्रूणां तस्मात् स्थानं न सन्त्यजेत् ॥49॥
तस्माद् दुर्गं दृढं कृत्वा सुभटासार-संयुतम् ।
प्राकार-परिखा-युक्तं शस्त्रादिभिर् अलङ्कृतम् ॥50॥
तिष्ठेन् मध्य-गतो नित्यं युद्धाय कृत-निश्चयः ।
जीवन् सम्प्राप्स्यति राज्यं मृतो वा स्वर्गम् एष्यति ॥51॥ (युग्मकम्)
अन्यच् च—
बलिनापि न बाध्यन्ते लघवोऽप्य् एक-संश्रयाः ।
विपक्षेणापि मरुता यथैक-स्थान-वीरुधाः ॥52॥
महान् अप्य् एकजो वृक्षः बलवान् सुप्रतिष्ठितः ।
प्रसह्य इव वातेन शक्यो धर्षयितुं यतः ॥53॥
अथ ये संहता वृक्षा सर्वतः सुप्रतिष्ठिताः ।
ते न रौद्रानिलेनापि हन्यन्ते ह्य् एक-संश्रयात् ॥54॥
एवं मनुष्यम् अप्य् एकं शौर्येणापि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम् ॥55॥
एवं प्रजीव-मन्त्रः । इदम् आसन-संज्ञकम् ।
एतत् समाकर्ण्य चिरञ्जीविनं प्राह—भद्र ! त्वम् अपि स्वाभिप्रायं वद ।
सोऽब्रवीत्—देव ! षाड्गुण्य-मध्ये मम संश्रयः सम्यक् प्रतिभाति । तत् तस्यानुष्ठानं कार्यम् । उक्तं च—
असहायः समर्थोऽपि तेजस्वी किं करिष्यति ।
निर्वाते ज्वलितो वह्निः स्वयम् एव प्रशाम्यति ॥56॥
सङ्गतिः श्रेयसी पुंसां स्व-पक्षे च विशेषतः ।
तुषैर् अपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥57॥
तद् अत्रैव स्थितेन त्वया कश्चित् समर्थः समाश्रयणीयः, यो विपत्-प्रतिकारं करोति । यदि पुनस् त्वं स्व-स्थानं त्यक्त्वान्यत्र यास्यसि । तत् कोऽपि ते वाङ्-मात्रेणापि सहायत्वं न करिष्यति । उक्तं च, यतः—
वनानि दहतो वह्नेः सखी भवति मारुतः ।
स एव दीप-नाशाय कृशे कस्यास्ति सौहृदम् ॥58॥
अथवा नैतद् एकान्तं यद् बलिनम् एकं समाश्रयेत् । लघूनाम् अपि संश्रयो रक्षायै एव भवति । उक्तं च, यतः—
सङ्घातवान् यथा वेणुर् निविडैर् वेणुभिर् वृतः ।
न शक्येत समुच्छेत्तुं दुर्बलोऽपि यथा नृपः ॥59॥
यदि पुनर् उत्तम-संश्रयो भवति तत् किम् उच्यते ? उक्तं च—
महाजनस्य सम्पर्कः कस्य नोन्नति-कारकः ।
पद्म-पत्र-स्थितं तोयं धत्ते मुक्ता-फल-श्रियम् ॥60॥
तद् एवं संश्रयं विना न कश्चित् प्रतीकारो भवति इति मेऽभिप्रायः । एवं चिरञ्जीवि-मन्त्रः ।
अथैवम् अभिहिते स मेघवर्णो राजा चिरन्तनं पितृ-सचिवं दीर्घायुषं सकल-नीति-शास्त्र-पारङ्गतं स्थिरजीवि-नामानं प्रणम्य प्रोवाच—तात ! यद् एते मया पृष्टाः सचिवास् तावद् अत्र-स्थितस्यापि तव तत्-परीक्षार्थम्, येन त्वं सकलं श्रुत्वा यद् उचितं तन् मे समादिशसि । तद् यद्य् उक्तं भवति तस् समादेश्यम् ।
स आह—वत्स ! सर्वैर् अप्य् एतैर् नीति-शास्त्राश्रयम् उक्तं सचिवैः । तद् उपयुज्यते स्व-कालोचितं सर्वम् एव । परम् एष द्वैधीभावस्य कालः । उक्तं च—
अविश्वासं सदा तिष्ठेत् सन्धिना विग्रहेण च ।
द्वैधी-भावं समाश्रित्य पापे शत्रौ बलीयसि ॥61॥
तच् छत्रुं विश्वास्याविश्वस्तैर् लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः । उक्तं च—
उच्छेद्यम् अपि विद्वांसो वर्धयन्त्य् अरिम् एकदा ।
गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥62॥
तथा च—
स्त्रीणां शत्रोः कुमित्रस्य पण्य-स्त्रीणां विशेषतः ।
यो भवेद् एक-भावोऽत्र न स जीवति मानवः ॥63॥
कृत्यं देव-द्विजातीनाम् आत्मनश् च गुरोस् तथा ।
एक-भावेन कर्तव्यं शेषं द्वैध-समाश्रितम् ॥64॥
एको भावः सदा शस्तो यतीनां भावितात्मनाम् ।
श्री-लुब्धानां न लोकानां विशेषेण मही-भुजाम् ॥65॥
तद् द्वैधीभावं संश्रितस्य तव स्व-स्थाने वासो भविष्यति, लोभाश्रयाच् च शत्रुम् उच्चाटयिष्यसि अपरं—यदि किञ्चिच् छिद्रं तस्य पश्यसि, तद् गत्वा व्यापादयिष्यसि ।
मेघवर्ण आह—तात मया सोऽविदित संश्रयः । तत् कथं तस्य छिद्रं ज्ञास्यामि ?
स्थिरजीव्य् आह—वत्स ! न केवलं स्थानं, छिद्राण्य् अपि तस्य प्रकटीकरिष्यामि प्रणधिभिः । उक्तं च—
गावो गन्धेन पश्यन्ति वेदैः पश्यन्ति वै द्विजाः ।
चारै पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः ॥66॥
उक्तं चात्र विषये—
यस् तीर्थानि निजे पक्षे पर-पक्षे विशेषतः ।
गुप्तैश् चारैर् नृपो वेत्ति न स दुर्गतिम् आप्नुयात् ॥67॥
मेघवर्ण आह—तात, कानि तीर्थान्य् उच्यन्ते ? कति सङ्ख्यानि च ? कीदृशा गुप्तचराः ? तत् सर्वं निवेद्यताम् इति ।
स आह—अत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः । यच् छत्रु-पक्षेऽष्टादश-तीर्थानि, स्व-पक्षे पञ्चदश । त्रिभिस् त्रिभिर् गुप्तचरैस् तानि ज्ञेयानि । तैर् ज्ञातैः स्व-पक्षः पर-पक्षश् च वश्यो भवति । उक्तं च नारदेन युधिष्ठिरं प्रति—
कच्चिद् अष्टदशान्य् एषु स्व-पक्षे दश पञ्च च ।
त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः ॥68॥
तीर्थ-शब्देनायुक्त-कर्माभिधीयते । तद् यदि तेषां कुत्सितं भवति तत् स्वामिनोऽभिघाताय, यदि प्रधानं भवति तद्-वृद्धये स्याद् इति । तद् यथा—मन्त्री,
पुरोहितः, सेनापतिः, युवराजः, दौवारिकः, अन्तर्वासिकः, प्रशासकः, समाहर्तृ-सन्निधातृ-प्रदेष्टृ-ज्ञापकाः, साधनाध्यक्षः, गजाध्यक्षः, कोशाध्यक्षः, दुर्गपाल-करपाल-सीमापाल-प्रोत्कट-भृत्याः । एषां भेदेन द्राग् रिपुः साध्यते । स्व-पक्षे च देवी, जननी, कञ्चुकी, मालिकः, शय्या-पालकः, स्पशाध्यक्षः, सांवत्सरिकः, भिषग्, ताम्बूल-वाहकः, आचार्यः, अङ्ग-रक्षकः, स्थान-चिन्तकः, छत्रधरः, विलासिनी । एषां वैर-द्वारेण स्व-पक्षे विघातः । तथा च—
वैद्य-सांवत्सराचार्याः स्व-पक्षेऽधिकृताश् चराः ।
तथाहि-तुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु ॥69॥
तथा च—
कृत्वा कृत्य-विदस् तीर्थेष्व् अन्तः प्रणिधयः पदम् ।
विदाङ्कुर्वन्तु महतस् तलं विद्विषद्-अम्भसः ॥70॥
एवं मन्त्रि-वाक्यम् आकर्ण्यात्रान्तरे मेघवर्ण आह—तात ! अथ किं निमित्तम् एवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम् ?
स आह—वत्स ! कदाचिद् धंस-शुक-कोकिल-चातक-उलूक-मयूर-कपात-पारावत-विष्किर-प्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुम् आरब्धाः । अहो अस्माकं तावद् वैनतेयो राजा, स च वासुदेव-भक्तो न काम् अपि चिन्ताम् अस्माकं करोति । तत् किं तेन वृथास्वामिना ? यो लुब्धक-पाशैर् नित्यं निबध्यमानानां न रक्षां विधत्ते । उक्तं च—
यो न रक्षति वित्रस्तान् पीड्यमानान् परैः सदा ।
जन्तून् पार्थिव-रूपेण स कृतान्तो न संशयः ॥71॥
यदि न स्यान् नरपतिः सम्यङ् नेताः ततः प्रजाः ।
अकर्णधारा जलधौ विप्लवेतेह नौर् इव ॥72॥
षड् इमान् पुरुषो जह्याद् भिन्नां नावम् इवार्णवे ।
अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम् ॥73॥
अरक्षितारं राजानं भार्यां चापिर्य-वादिनीम् ।
ग्राम-कामं च गोपालं वन-कामं च नापितम् ॥74॥ (युग्मम्)
तत्, सञ्चित्यान्यः कश्चिद् राजा विहङ्गमानां क्रियताम् इति । अथ तैर् भद्राकारम् उलूकम् अवलोक्य सर्वैर् अभिहितम्—यद् एष उलूको राजास्माकं भविष्यति, तद् आनीयन्तां नृपाभिषेक-सम्बन्धिनः सम्भाराः इति ।
अथ साधिते विविध-तीर्थोदके, प्रगुणीकृतेऽष्टोत्तर-शत-मूलिका-सङ्घाते प्रदत्ते सिंहासने, वर्तिते सप्तद्वीप-समुद्र-भूधर-विचित्रे धरित्री-मण्डले, प्रस्तारिते व्याघ्र-चर्मणि आपूरितेषु हेम-कुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्य-वस्तुषु, पठत्सु वन्दि-मुख्येषु, वेदोच्चारण-परेषु समुदित-मुखेषु ब्राह्मणेषु, गीत-परे युवति-जने, आनीतायाम् अग्र-महिष्यां कृकालिकायाम्, उलूकोऽभिषेकार्थं यावत् सिंहासने उपविशति तावत् कुतोऽपि वायसः समायातः सोऽचिन्तयत्—अहो ! किम् एष सकल-पक्षि-समागमो महोत्सवश् च ? अथ ते पक्षिणस् तं दृष्ट्वा मिथः प्रोचुः । पक्षिणां मध्ये वायसश् चतुरः श्रूयते । उक्तं च—
नराणां नापितो धूर्तः पक्षिणां चैव वायसः ।
दंष्ट्रिणां च शृगालस् तु श्वेभिक्षुस् तपस्विनाम् ॥75॥
तद् अस्यापि वचनं ग्राह्यम् । उक्तं च—
बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः ।
कथञ्चिन् न विलीयन्ते विद्वद्भिश् चिन्तिता नयाः ॥76॥
अथ वायसः समेत्य तान् आह—अहो ! किं महाजन-समागमोऽयं परम-महोत्सवश् च ।
ते प्रोचुः—भोः ! नास्ति कश्चिद् विहङ्गमानां राजा, तद् अस्योलूकस्य विहङ्ग-राज्याभिषेको निरूपितस् तिष्ठति समस्त-पक्षिभिः । तत्त्वम् अपि स्व-मतं देहि । प्रस्तावे समागतोऽसि ।
अथासौ काको विहस्याह—अहो ! न युक्तम् एतत् । यन् मयूर-हंस-कोकिल-चक्रवाक-शुक-कारण्डव-हारीत-सारसादिषु पक्षि-प्रधानेषु विद्यमानेषु दिवान्धस्यास्य कराल-वक्त्रस्याभिषेकः क्रियते । तत्रैतन् मम मतम् । यतः—
वक्र-नासं सुजिह्माक्षं क्रूरम् अप्रिय-दर्शनम् ।
अक्रुद्धस्येदृशं वक्त्रं भवेत् क्रुद्धस्य कीदृशम् ॥77॥
स्वभाव-रौद्रम् अत्युग्रं क्रूरम् अप्रिय-वादिनम् ।
उलूकं नृपतिं कृत्वा का नः सिद्धिर् भविष्यति ॥78॥
अपरं वैनतेये स्वामिनि स्थिते किम् एष दिवान्धः क्रियते राजा ? तद् यद्यपि गुणवान् भवति, तथाप्य् एकस्मिन् स्वामिनि स्थिते नान्यो भूपः प्रशस्यते ।
एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।
युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ॥79॥
तत् तस्य नाम्नापि यूयं परेषाम् अगम्या भविष्यथ । उक्तं च—
गुरूणां नाम-मात्रेऽपि गृहीते स्वामि-सम्भवे ।
दुष्टानां पुरतः क्षेमं तत्-क्षणाद् एव जायते ॥80॥
तथा च—
व्यपदेशेन महतां सिद्दिः सञ्जायते परा ।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥81॥
पक्षिण ऊचुः—कथम् एतत् ?
स आह—
कथा 1
चतुर्दन्त-नाम-महा-गज-कथा
कस्मिंश्चिद् वने चतुर्दन्तो नाम महा-गजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचिन् महत्य् अनावृष्टिः सञ्जाता प्रभूत-वर्षाणि यावत् । तया तडाग-ह्रद-पल्वल-सरांसि शोषम् उपगतानि । अथ तैः समस्त-गजैः स गजराजः प्रोक्तः—देव ! पिपासाकुला गज-कलभा मृत-प्राया अपरे मृताश् च । तद् अन्विष्यतां कश्चिज् जलाशयो यत्र जल-पानेन स्वस्थतां व्रजन्ति ।
ततश् चिरं ध्यात्वा तेनाभिहितम्—अस्ति महा-ह्रदो विविक्ते प्रदेशे स्थल-मध्य-गतः पाताल-गङ्गा-जलेन सदैव पूर्णः । तत् तत्र गम्यतां इति ।
तथानुष्ट्ःइते पञ्चरात्रम् उपसर्पद्भिः समासादितस् तैः स ह्रदः । तत्र स्वेच्छया जलम् अवगाह्यास् तम् अनवेलायां निष्क्रान्ताः । तस्य च ह्रदस्य समन्ताच् छशक-बिलानि असङ्ख्यानि सुकोमल-भूमौ तिष्ठन्ति । तान्य् अपि समस्तैर् अपि तैर् गजैर् इतस् ततो भ्रमद्भिः परिभग्नानि । बहवः शशकाः भग्न-पाद-शिरो-ग्रीवा विहिताः । केचिन् मृताः केचिज् जीव-शेषा जाताः ।
अथ गते तस्मिन् गज-यूथे शशकाः सोद्वेगा गजपाद-क्षुण्ण-समावासाः केचिद् भग्न-पादाः । अन्ये जर्जरित-कलेवरा रुधिर-प्लुताः । अन्ये हत-शिशवो बाष्प-पिहित-लोचनाः समेत्य मिथो मन्त्रं चक्रुः—अहो विनष्टा वयम् । नित्यम् एवैतद् गज-यूथम् आगमिष्यति यतो नान्यत्र जलम् अस्ति । तत् सर्वेषां नाशो भविष्यति । उक्तं च—
स्पृशन्न् अपि गजो हन्ति जिघ्रन्न् अपि भुजङ्गमः ।
हसन्न् अपि नृपो हन्ति मानयन्न् अपि दुर्जनः ॥82॥
तच् चिन्त्यतां कश्चिद् उपायः । तत्रैकः प्रोवाच—गम्यतां देश-त्यागेन । किम् अन्यत् ? उक्तं च मनुना व्यासेन च—
त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥83॥
क्षेम्यां शस्य-प्रदां नित्यं पशु-वृद्धि-करीम् अपि ।
परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन् ॥84॥
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥85॥
ततश् चान्ये प्रोचुः—भोः ! पितृ-पैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत् क्रियतां तेषां कृते काचिद् विभीषिका । यत् कथम् अपि दैवान् न समायान्ति । उक्तं च—
निर्विषेणापि सर्पेण कर्तव्या महती फटा ।
विषं भवतु मा वास्तु फटाटोपो भयङ्करः ॥86॥
अथान्ये प्रोचुः—यद्य् एवं ततस् तेषां महद्-विभीषिका-स्थानम् अस्ति येन नागमिष्यन्ति । सा च चतुर-दूतायत्ता विभीषिका । यतो विजयदत्तो नामास्मत्-स्वामी शशकश् चन्द्र-मण्डले निवसति । तत् प्रेष्यतां कश्चिन् मिथ्या-दूतो यूथाधिप-सकाशं यच् चन्द्रस् त्वाम् अत्र ह्रद आगच्छन्तं निषेधयति, यतोऽस्मत्-परिग्रहोऽस्य समन्ताद् वसति । एवम् अभिहिते श्रद्धेय-वचनात् कदापि निवर्तते । अथान्ये प्रोचुः—यद्य् एवं तद् अस्ति लम्बकर्णो नाम शशकः । स च वचन-रचना-चतुरो दूत-कर्मज्ञः । स तत्र प्रेष्यताम् इति । उक्तं च—
साकारो निःस्पृहो वाग्मी नाना-शास्त्र-विचक्षणः ।
पर-चित्तावगन्ता च राज्ञो दूतः स इष्यते ॥87॥
अन्यच् च—
यो मूर्खं लौल्य-सम्पन्नं राज-द्वारिकम् आचरेत् ।
मिथ्या-वादं विशेषेण तस्य कार्यं न सिध्यति ॥88॥
तद् अन्विष्यतां यद्य् अस्माद् व्यसनाद् आत्मनां सुनिर्मुक्तिः ।
अथान्ये प्रोचुः—अहो युक्तम् एतत् । नान्यः कश्चिद् उपायोऽस्माकं जीवितस्य । तथैव क्रियताम् ।
अथ लम्बकर्णो गज-यूथाधिप-समीपे निरूपितो गतश् च । तथानुष्ठिते लम्बकर्णोऽपि गज-मार्गम् आसाद्यागम्यं स्थलम् आरुह्य तं गजम् उवाच—भोः भोः दुष्ट-गज ! किम् एवं लीलया निःशङ्कयात्र चन्द्र-ह्रद आगच्छसि ? तन् नागन्तव्यं निवर्त्यताम् इति ।
तद् आकर्ण्य विस्मित-मना गज आह—भोः ! कस् त्वम् ?
स आह—अहं लम्बकर्णो नाम शशकश् चन्द्र-मण्डले वसामि । साम्प्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः । जानात्य् एव भवान् । यथार्थ-वादिनो दूतस्य न दोषः करणीयः । दूत-मुखा हि राजानः सर्व एव । उक्तं च—
उद्यतेष्व् अपि शस्त्रेषु बन्धु-वर्ग-वधेष्व् अपि ।
पुरुषाण्य् अपि जल्पन्तो वध्या दूता न भूभुजा ॥89॥
तच् छ्रुत्वा स आह—भोः शशक ! तत् कथय भगवतश् चन्द्रमसः सन्देशम् । येन सत्वरं क्रियते ।
स आह—भवतातीत-दिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः । तत् किं न वेत्ति भवान् । यन् मम परिग्रहोऽयम् । तद् यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनाप्य् अत्र ह्रदे नागन्तव्यम् इति सन्देशः ।
गज आह—अथ क्व वर्तते भगवान् स्वामी चन्द्रः ।
स आह—अत्र ह्रदे साम्प्रतं शशकानां भवद्-यूथ-मथितानां हत-शेषाणां समाश्वासनाय समायातस् तिष्ठति । अहं पुनस् तवान्तिकं प्रेषितः ।
गज आह—यद्य् एवं तद् दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि ।
शशक आह—आगच्छ मया सहैककी येन दर्शयामि ।
तथानुष्ठिते शशको निशा-समये तं ह्रद-तीरे नीत्वा जल-मध्ये स्थितं चन्द्र-बिम्बम् अदर्शयत् । आह च—भोः एष नः स्वामी जल-मध्ये समाधिस्थस् तिष्ठति तन्-निभृतं प्रणम्य व्रजेति । नो चेत्, समाधि-भङ्ग-भयाद् भूयोऽपि प्रभूतं कोपं करिष्यति ।
अथ गजोऽपि त्रस्त-मनास् तं प्रणम्य पुनर् गमनाय प्रस्थितः । शशकश् च तद्-दिनाद् आरभ्य स-परिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म ।
—o)0(o—
अतोऽहं ब्रवीमि व्यपदेशेन महताम् इति । अपि च—
क्षुद्रम् अलसं कापुरुषं व्यसनिनम् अकृतज्ञं जीवित-कामः ।
पृष्ठ-प्रलपन-शीलं स्वामित्वे नाभियोजयेत् ॥90॥
तथा च—
क्षुद्रम् अर्थपतिं प्राप्य न्यायान्वेषण-तत्-परौ ।
उभाव् अपि क्षयं प्राप्तौ पुरा शशक-पिञ्जलौ ॥91॥
ते प्रोचुः—कथम् एतत् ?
स आह—
कथा 2
शश-कपिञ्जल-कथा
कस्मिंश्चिद् वृक्षे पुराहम् अवसम् । तत्राधस्तात् कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म । अथ सदैवास्तम् अनवेलायाम् आगतयोर् द्वयोर् अनेक-सुभाषित-गोष्ठ्या देवर्षि-ब्रह्मर्षि-राजर्षि-पुराण-चरित-कीर्तनेन च पर्यटन-दृष्टानेक-कौतूहल-प्रकथनेन च परम-सुखम् अनुभवतोः कालो व्रजति । अथ कदाचित् कपिञ्जलः प्राण-यात्रार्थम् अन्यैश् चटकैः सहान्यं पक्व-शालि-प्राञं देशं गतः । ततो यावन् निशा-समयेऽपि नायातस् तावद् अहं सोद्वेग-मनास् तद्-विप्रयोग-दुःखितश् चिन्तितवान्—अहो किम् अद्य कपिञ्जलो नायातः । किं केनापि पाशेन बद्धः ? आहो स्वित् केनापि व्यापादितः ? सर्वथा यदि कुशलो भवति, यन् मां विना न तिष्ठति ।
एवं मे चिन्तयतो बहून्य् अन्यानि व्यतिक्रान्तानि । ततश् च तत्र कोटरे कदाचिच् छीघ्रगो नाम शशकोऽस्तम् अनवेलायाम् आगत्य प्रविष्टः । मयापि कपिञ्जल-निराशत्वेन न निवारितः । अथान्यस्मिन्न् अहनि कपिञ्जलः शालि-भक्षणाद् अतीव पीवर-तनुः स्वाश्रयं स्मृत्वा भूयोऽप्य् अत्रैव समायातः । अथवा साध्व् इदम् उच्यते—
न तादृग् जायते सौख्यम् अपि स्वर्गे शरीरिणाम् ।
दारिद्र्येऽपि हि यादृक् स्यात् स्व-देशे स्व-पुरे गृहे ॥92॥
अथासौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपम् आह—भोः शशक ! न त्वया सुन्दरं कृतं, यन् ममावसथ-स्थाने प्रविष्टोऽसि । तच् छीघ्रं निष्क्रम्यताम् ।
शशक आह—न तवेदं गृहम्, किन्तु ममैव । तत् किं मिथ्या परुषाणि जल्पसि ? उक्तं च—
वापी-कूप-तडागानां देवालय-कुजन्मनाम् ।
उत्सर्गात् परतः स्वाम्यम् अपि कर्तुं न शक्यते ॥93॥
तथा च—
प्रत्यक्षं यस्य यद् भुक्तं क्षेत्राद्यं दश वत्सरान् ।
तत्र भुक्तिः प्रमाणं स्याद् न साक्षी नाक्षराणि वा ॥94॥
मानुषाणाम् अयं न्यायो मुनिभिः परिकीर्तितः ।
तिरश्चां च विहङ्गानां यावद् एव समाश्रयः ॥95॥
तन् ममैतद् गृहम्, न तवेति ।
कपिञ्जल आह—भोः ! यदि स्मृतिं प्रमाणीकरोषि, तद् आगच्छ मया सह येन स्मृति-पाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु ।
तथानुष्ठिते मयापि चिन्तितं—किम् अत्र भविष्यति ? मया द्रष्टव्योऽयं न्यायः । ततः कौतुकाद् अहम् अपि ताव् अनुप्रस्थितः । अत्रान्तरे तीक्ष्णदंष्ट्रो नामारण्य-मार्जारस् तयोर् विवादं श्रुत्वा मार्गासन्नं नदी-तटम् आसाद्य कृत-कुशोपग्रहो निमीलित-नयन ऊर्ध्व-बाहुर् अर्ध-पाद-स्पृष्ट-भूमिः श्री-सूर्याभिमुख इमां धर्मोपदेशनाम् अकरोत्—अहो ! असारोऽयं संसारः । क्षण-भङ्गुराः प्राणाः । स्वप्न-सदृशः प्रिय-समागमः । इन्द्र-जालवत् कुटुम्ब-परिग्रहोऽयम् । तद् धर्मं मुक्त्वा नान्या गतिर् अस्ति । उक्तं च—
अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
नित्यं संनिहितो मृत्युः कर्तव्यो धर्म-संग्रहः ॥96॥
यस्य धर्म-विहीनानि दिनान्य् आयान्ति यान्ति च ।
स लोहकार-भस्त्रेव श्वसन्न् अपि न जीवति ॥97॥
नाच्छादयति कौपीनं न दंश-मशकापहम् ।
शुनः-पुच्छम् इव व्यर्थं पाण्डित्यं धर्म-वर्जितम् ॥98॥
अन्यच् च—
पुलाका इव धान्येषु पूतिका इव् पक्षिषु ।
मशका इव मर्त्येषु येषां धर्मो न कारणम् ॥99॥
श्रेयः पुष्प-फलं वृक्षाद् दध्नः श्रेयो घृतं स्मृतम् ।
श्रेयस् तैलं च पुण्याकाच् छ्रेयान् धर्मस् तु मानुषात् ॥100॥
सृष्टा मूत्र-पुरीषार्थम् आहाराय च केवलम् ।
धर्म-हीनाः परार्थाय पुरुषाः पशवो यथा ॥101॥
स्थैर्यं सर्वेषु कृत्येषु शंसन्ति नय-पण्डिताः ।
बह्व्-अन्तराय-युक्तस्य धर्मस्य त्वरिता गतिः ॥102॥
सङ्क्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण वः ।
परोपकारः पुण्याय पापाय पर-पीडनम् ॥103॥
श्रूयतां धर्म-सर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥104॥
अथ तस्य तां धर्मोपदेशनां श्रुत्वा शशक आह—भोः भोः कपिञ्जल ! एष नदी-तीरे तपस्वी धर्म-वादी तिष्ठति । तद् एनं पृच्छावः ।
कपिञ्जल आह—ननु स्वभावतोऽयम् अस्माकं शत्रु-भूतः । तद् दूरे स्थित्वा पृच्छावः । कदाचिद् अस्य व्रत-वैकल्यं सम्पद्येत । ततो दूरस्थो ताव् ऊचतुः—भोस् तपस्विन् ! धर्मोपदेशक ! आवयोर् विवादो वर्तते । तद् धर्म-शास्त्र-द्वारेणास्माकं निर्णयं कुरु । यो हीनवादी स ते भक्ष्य इति ।
स आह—भद्रौ ! मा मैवं वदतम् । निवृत्तोऽहं नरक-मार्गाद् धिंसा-कर्मणः । अहिंसैव धर्म-मार्गः । उक्तं च—
अहिंसा-पूर्वको धर्मो यस्मात् सर्व-हिते रतः ।
यूका-मत्-कुण-दंशादींस् तस्मात् तान् अपि रक्षयेत् ॥105॥
हिंसकान्य् अपि भूतानि यो हिंसति स निर्घृणः ।
स याति नरकं घोरं किं पुनर् यः शुभानि च ॥106॥
एतेऽपि ये याज्ञिका यज्ञ-कर्मणि पशून् व्यापादयन्ति, ते मूर्खाः । परमार्थं श्रुतेर् न जानन्ति । तत्र किलैतद् उक्तम्—अजयैष्टव्यम् । अजा व्रीहयस् तावत् सप्त-वार्षिकाः कथ्यन्ते न पुनः पशु-विशेषः । उक्तं च—
वृक्षांश् छित्त्वा पशून् हत्वा कृत्वा रुधिर-कर्दमम् ।
यद्य् एवं गम्यते स्वर्गं नरकं केन गम्यते ॥107॥
तन् नाहं भक्षयामि । परं जय-पराजय-निर्णयं करिष्यामि । किन्त्व् अहं वृद्धो दूरान् न यथावच् छृणोमि । एवं ज्ञात्वा मम समीप-वर्तिनो भूत्वा ममाग्रे न्यायं वदतं, येन विज्ञाय, विवाद-परमार्थं वचो वदतो मे पर-लोक-बाधा न भवति । उक्तं च—
मानाद् वा यदि वा लोभात् क्रोधाद् वा यदि वा भयात् ।
यो न्यायम् अन्यथा ब्रूते स याति नरकं नरः ॥108॥
पञ्च पश्व्-अनृते हन्ति दश हन्ति गवानृते ।
शतं कन्यानृते हन्ति सहस्रं पुरुषानृते ॥109॥
उपविष्टः सभा-मध्ये यो न वक्ति स्फुटं वचः ।
तस्माद् दूरेण स त्याज्यो न यो वा कीर्तयेद् ऋतम् ॥110॥
तस्माद् विश्रब्धौ मम कर्णोपान्तिके स्फुटं निवेदयतम् । किं बहुना, तेन क्षुद्रेण तथा तौ पूर्णं विश्वासितौ यथा तस्योत्सङ्ग-वर्तिनौ जातौ । ततश् च तेनापि सम-कालम् एवैकः पादान्तेनाक्रान्तोऽन्यो दंष्ट्राक्रकचेन च ततो गत-प्राणौ भक्षिताव् इति । अतोऽहं ब्रवीमि—क्षुद्रम् अर्थ-पतिं प्राप्य (91) इति ।
भवन्तोऽप्य् एनं दिवान्धं क्षुद्रम् अर्थ-पतिम् आसाद्य रात्र्य्-अन्धाः सन्तः शशक-पिञ्जल-मार्गेण यास्यन्ति । एवं ज्ञात्वा यद् उचितं तद् विधेयम् । अथ तस्य तद्-वचनम् आकर्ण्य साध्व् अनेनाभिहितम् इत्य् उक्ता, भूयोऽपि पार्थिवाथं समेत्य मन्त्रयिष्यामहे इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः । केवलम् अवशिष्टो भद्रासनोपविष्टोऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते । आह च—कः कोऽत्र भोः ! किम् अद्यापि न क्रियते ममाभिषेकः ?
इति श्रुत्वा कृकालिकयाभिहितम्—भद्र ! कुतोऽयं विघ्नस् ते काकेन ? गताश् च सर्वेऽपि विहगा यथेप्सितासु दिक्षु केवलम् एकोऽयं वायसोऽवशिष्टस् तिष्ठति केनापि कारणेन । तत् त्वरितम् उत्तिष्ठ, येन त्वां स्वाश्रयं प्रापयामि ।
तच् छ्रुत्वा स-विषादम् उलूको वायसम् आह—भो भो दुष्टात्मन् ! किं मया तेऽपकृतं यद् राज्याभिषेको मे विघ्नितः ? तद् अद्य-प्रभृति सान्वयम् आवयोर् वैरं सञ्जातम् । उक्तं च—
रोहते सायकैर् विद्धं छिन्नं रोहति चासिना ।
वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्-क्षतम् ॥111॥
इत्य् एवम् अभिधाय कृकालिकया सह स्वाश्रमं गतः । अथ भय-व्याकुलो वायसो व्यचिन्तयत्—अहो ! अकारणं वैरम् आसादितं मया । किम् इदं व्याहृतम् ? उक्तं च—
अदेश-कालज्ञम् अनायति-क्षमं
यद् अप्रियं लाघव-कारि चात्मनः ।
योऽत्राब्रवीत् कारण-वर्जितं वचो
न तद् वचः स्याद् विषम् एव तद् भवेत् ॥112॥
बलोपपन्नोऽपि हि बुद्धिमान् नरः
परे नयेन् न स्वयम् एव वैरिताम् ।
भिषङ् ममास्तीति विचिन्त्य भक्षयेद्
अकारणात् को हि विचक्षणो विषम् ॥113॥
परिवादः परिषदि न कथञ्चित् पण्डितेन वक्तव्यः ।
सत्यम् अपि तन् न वाच्यं यद् उक्तम् असुखावहं भवति ॥114॥
सुहृद्भिर् आप्तैर् असकृद्-विचारितं
स्वयं हि बुद्ध्या प्रविचारिताश्रयम् ।
करोति कार्यं खलु यः स बुद्धिमान्
स एव लक्ष्म्या यशसां च भाजनम् ॥115॥
एवं विचिन्त्य काकोऽपि प्रयातः । तदा-प्रभृत्य् अस्माभिः सह कौशिकानाम् अन्वया-गतं वैरम् अस्ति ।
मेघवर्ण आह—तात ! एवं गतेऽस्माभिः किं क्रियते ?
स आह—वत्स ! एवं गतेऽपि षाड्गुण्याद् अपरः स्थूलोऽभिप्रायोऽस्ति । तम् अङ्गीकृत्य स्वयम् एवाहं तद्-विजयाय यास्यामि । रिपून् वञ्चयित्वा वधिष्यामि । उक्तं च—
बहु-बुद्धि-समायुक्ताः सुविज्ञाना बलोत्कटान् ।
शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलद् इव ॥116॥
मेघवर्ण आह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 3
मित्र-शर्म-ब्राह्मण-कथा
कस्मिंश्चिद् अधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्र-परिग्रहः प्रतिवसति स्म । तेन कदाचिन् माघ-मासे सौम्यानिले प्रवाति, मेघाच्छादिते गगने मन्दं मन्दं प्रवर्षति पर्जन्ये, पशु-प्रार्थनार्थं किञ्चिद् ग्रामान्तरं गत्वा, कश्चिद् यजमानो याचितः—भो यजमान ! आगामिन्याम् अमावास्यायाम् अहं यक्ष्यामि यज्ञम् । तद् देहि मे पशुम् एकम् ।
अथ तेन यस्य शास्त्रोक्तः पीवर-तनुः पशुः प्रदत्तः । सोऽपि तं समर्थम् इतश् चेतश् च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्व-पुराभिमुखः प्रतस्थे ।
अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्-क्षाम-कण्ठाः संमुखा बभूवुः । तैश् च तादृशं पीवर-तनुं स्कन्ध आरूढम् आलोक्य, मिथोऽभिहितं—अहो ! अस्य पशोर् भक्षणाद् अद्यतनीयो हिम-पातो व्यर्थतां नीयते । तद् एनं वञ्चयित्वा पशुम् आदाय शीत-त्राणं कुर्मः ।
अथ तेषाम् एकतमो वेश-परिवर्तनं विधाय संमुखो भूत्वापमार्गेण तम् आहिताग्निम् ऊचे—भो भोः ! बालाग्निहोत्रिन् ! किम् एवं जन-विरुद्धं हास्य-कार्यम् अनुष्ठीयते ? यद् एष सारमेयोऽपवित्रः स्कन्धाधिरूढो नीयते । उक्तं च यतः ।
श्वान-कुक्कुट-चाण्डालाः सम-स्पर्शाः प्रकीर्तिताः ।
रासभोष्ट्रौ विशेषेण तस्मात् तान् नैव संस्पृशेत् ॥117॥
ततश् च तेन कोपाभिभूतेनाभिहितम्—अहो ! किम् अन्धो भवान् ? यत् पशुं सारमेयत्वेन प्रतिपादयसि ?
सोऽब्रवीत्—ब्रह्मन् ! कोपस् त्वया न कार्यः । यथेच्छं गम्यताम् ।
अथ यावत् किञ्चिद् अध्वनोऽन्तरं गच्छति, तावद् द्वितीयो धूर्तः सम्मुखम् अभ्युपेत्य तम् उवाच—भोः ब्रह्मन् ! कष्टं कष्टम् ! यद्यपि वल्लभोऽयं ते मृत-वत्सस् तथापि स्कन्धम् आरोपयितुम् अयुक्तम् । उक्तं च यतः—
तिर्यञ्चं मानुषं वापि यो मृतं संस्पृशेत् कुधीः ।
पञ्च-गव्येन शुद्धिः स्यात् तस्य चान्द्रायणेन वा ॥118॥
अथासौ स-कोपम् इदम् आह—भोः ! किम् अन्धो भवान् ? यत् पशुं मृत-वत्सं वदति ।
सोऽब्रवीत्—भगवन् ! मा कोपं कुरु । अज्ञानान् मयाभिहितम् । तत् त्वम् आत्म-रुचिं समाचर इति ।
अथ यावत् स्तोकं वनान्तरं गच्छति तावत् तृतीयोऽन्य-वेश-धारी धूर्तः सम्मुखः समुपेत्य तम् उवाच—भोः ! अयुक्तम् एतत्, यद् रासभं स्कन्धाधिरूढं नयसि । तत् त्यज्यताम् एषः । उक्तं च—
यः स्पृशेद् रासभं मर्त्यो ज्ञानाद् अज्ञानतोऽपि वा ।
स-चैलं स्नानम् उद्दिष्टं तस्य पाप-प्रशान्तये ॥119॥
तत् त्यजैनं यावद् अन्यः कश्चिन् न पश्यति ।
अथासौ तं पशुं रासभं मन्यमानो भयाद् भूमौ प्रक्षिप्य स्व-गृहम् उद्दिश्य पलायितुं प्रारब्धः । ततस् तेऽपि त्रयो मिलित्वा पशुम् आदाय यथेच्छं भक्षितुम् आरब्धाः ।
—o)0(o—
अतोऽहं ब्रवीमि—बहु-बुद्धि-समायुक्ताः (116) इति । अथवा साध्व् इदम् उच्यते—
अभिनव-सेवक-विनयैः प्राघुणकोक्तैर् विलासिनीर् उदितैः ।
धूर्त-जन-वचन-निकरैर् इह कश्चिद् अवञ्चितो नास्ति ॥120॥
किं च—दुर्बलैर् अपि बहुभिः सह विरोधो न युक्तः । उक्तं च—
बहवो न विरोद्धव्या दुर्जया हि महाजनाः ।
स्फुरन्तम् अपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥121॥
मेघवर्ण आह—कथम् एतत् ?
स्थिरजीवी कथयति—
कथा 4
अतिदर्प-नाम-सर्प-कथा
अस्ति कस्मिंश्चिद् वल्मीके महा-कायः कृष्ण-सर्पोऽतिदर्पो नाम । स कदाचिद् विलानुसारि-मार्गम् उत्सृज्यान्येन लघु-द्वारेण निष्क्रमितुम् आरब्धः । निष्क्रामतश् च तस्य महा-कायत्वाद् दैव-वशतया लघु-विवरत्वाच् च शरीरे व्रणः समुत्पन्नः । अथ व्रण-शोणित-गन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश् च । कति व्यापादयति कति वा ताडयति ? अथ प्रभूतत्वाद् विस्तारित-बहु-व्रणः क्षत-सर्वाङ्गोऽतिदर्पः पञ्चत्वम् उपागतः ।
—o)0(o—
अतोऽहं ब्रवीमि—बहवो न विरोद्धव्या (121) इति । तद् अत्रास्ति मे किञ्चिद् वक्तव्यम् एव । तद् अवधार्य यथोक्तम् अनुष्ठीयताम् ।
मेघवर्ण आह—तत् समादेशय । तवादेशो नान्यथा कर्तव्यः ।
स्थिरजीवी प्राह—वत्स ! समाकर्णय तर्हि । सामादीन् अतिक्रम्य यो मया पञ्चम उपायो निरूपितः । तन् मां विपक्ष-भूतं कृत्वानि निष्ठुर-वचनैर् निर्भर्त्स्य । यथा विपक्ष-प्रणिधीनां प्रत्ययो भवति, तथा समाहृत-रुधिरैर् आलिप्यास्यैव न्यग्रोधस्याधस्तात् प्रक्षिप्य मां गम्यतां पर्वतम् ऋष्यमूकं प्रति । तत्र स-परिवारस् तिष्ठ, यावद् अहं समस्तान् सपत्नान् सुप्रणीतेन विधिना विश्वास्याभिमुखान् कृत्वा कृतार्थो ज्ञात-दुर्ग-मध्यो दिवसे तान् अन्धतां प्राप्तांस् त्वां नीत्वा व्यापादयामि । ज्ञातं मया सम्यक् नान्यथास्माकं सिद्धिर् अस्ति । यतो दुर्गम् एतद् अपसार-रहितं केवलं वधाय भविष्यति । उक्तं च—
अपसार-समायुक्तं न यज्ञैर् दुर्गम् उच्यते ।
अपसार-परित्यक्तं दुर्ग-व्याजेन बन्धनम् ॥122॥
न च त्वया मद्-अर्थं कृपा कार्या । उक्तं च—
अपि प्राण-समान् इष्टान् पालितान् लालितान् अपि ।
भृत्यान् युद्धे समुत्पन्ने पश्येच् छुष्कम् इवेन्धनम् ॥123॥
तथा च—
प्राणवद् रक्षयेद् भृत्यान् स्वकायम् इव पोषयेत् ।
सदैक-दिवसस्यार्थे यत्र स्याद् रिपु-सङ्गमः ॥124॥
तत् त्वयाहं नात्र विषये प्रतिषेधनीयः । इत्य् उक्त्वा तेन सह शुष्क-कलहं कर्तुम् आरब्धः । अथान्ये तस्य भृत्याः स्थिरजीविनम् उच्छृङ्खल-वचनैर् जल्पन्तम् अवलोक्य तस्य वधायोद्यता मेघवर्णेनाभिहिताः—अहो ! निवर्तध्वं यूयम् । अहम् एवास्य शत्रु-पक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यांइ । इत्य् अभिधाय तस्योपरि समारुह्य, लघुभिश् चञ्चु-प्रहारैस् तं निहत्याहृत-रुधिरेण प्लावयित्वा तद्-उपदिष्टम् ऋष्यमूक-पर्वतं स-परिवारो गतः ।
एतस्मिन्न् अन्तरे कृकालिकया द्विषत्-प्रणिधी-भूतया तत् सर्वं तद्-अमात्य-व्यसनं क्वचित् प्रचलितः स-परिवार इति ।
अथोलूकाधिपस् तद् आकर्ण्यास्तम् अनवेलायां सामात्यः स-परिजनो वायस-वधार्थं प्रचलितः । प्राह च—त्वर्यतां त्वर्यतां भीतः शत्रुः पलायन-परः पुण्यैर् लभ्यते । उक्तं च—
शत्रोः प्रचलने छिद्रम् एकम् अन्यं च संश्रयम् ।
कुर्वाणो जायते वश्यो व्यग्रत्वे राज-सेविनाम् ॥125॥
एवं ब्रुवाणः समन्तान् न्यग्रोध-पादपम् अधः परिवेष्ट्य व्यवस्थितः । यावन् न कश्चिद् वायसो दृश्यते, तावच् छाखाग्रम् अधिरूढो हृष्ट-मना वन्दिभिर् अभिष्टूयमानोऽरिमर्दनस् तान् परिजनान् प्रोवाच—अहो ! ज्ञायतां तेषां मार्गः । कतमेन
मार्गेण प्रनष्टाः काकाः ? तद् यावन् न दुर्गं समाश्रयन्ति, तावद् एव पृष्ठतो गत्वा व्यापाद्या भवन्ति । उक्तं च—
वृत्तिम् अप्य् आश्रितः शत्रुर् अवध्यः स्याज् जिगीषुणा ।
किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम् ॥126॥
अथैतस्मिन् प्रस्तावे स्थिरजीवी चिन्तयामास—यद् एतेऽस्मच् छत्रवोऽनुलब्धास्मद्-वृत्तान्ता यथागतम् एव यान्ति ततो मया न किञ्चित् कृतं भवति । उक्तं च—
अनारम्भो हि कार्याणां प्रथमं बुद्धि-लक्षणम् ।
आरब्धस्यान्त-गमनं द्वितीयं बुद्धि-लक्षणम् ॥127॥
तद् वरम् अनारम्भो न चारम्भ-विघातः । तद् अहम् एतान् शब्दं संश्राव्य आत्मानं दर्शयामि इति विचार्य मन्दं मन्दं शब्दम् अकरोत् । तच् छ्रुत्वा ते सकला अप्य् उलूकास् तद्-वधाय प्रजग्मुः । अथ तेनोक्तं—अहो ! अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री । मेघवर्णेनैवेदृशीम् अवस्थां नीतः । तन् निवेदयतात्म-स्वामिने । तेन सह बहु वक्तव्यम् अस्ति ।
अथ तैर् निवेदितः स उलूक-राजो विस्मयाविष्टस् तत्-क्षणात् तस्य सकाशं गत्वा प्रोवाच—भोः भोः ! किम् एतां दशां गतस् त्वम्, तत् कथ्यताम् ।
स्थिरजीवी प्राह—देव ! श्रूयतां तद्-अवस्था-कारणम् । अतीत-दिने स दुरात्मा मेघवर्णो युष्मद्-व्यापादित-प्रभूत-वायसानां पीडया युष्माकम् उपरि कोप-शोक-ग्रस्तो युद्धार्थं प्रचलित आसीत् । ततो मयाभिहितं—स्वामिन् ! न युक्तं भवतस् तद्-उपरि गन्तुम् । बलवन्त एते, बल-हीनाश् च वयम् । उक्तं च—
बलीयसा हीन-बलो विरोधं
न भूति-कामो मनसापि वाञ्छेत् ।
न वध्यते वेतस-वृत्तिर् अत्र
व्यक्तं प्रणाशोऽस्ति पतङ्ग-वृत्तेः ॥128॥
तत् तस्योआयन-प्रदानेन सन्धिर् एव युक्तः । उक्तं च—
बलवन्तं रिपुं दृष्ट्वा सर्वस्वम् अपि बुद्धिमान् ।
दत्त्वा हि रक्षयेत् प्राणान् रक्षितैस् तैर् धनं पुनः ॥129॥
तच् छ्रुत्वा दुर्जन-कोपितेन त्वत्-पक्ष-पातिनं माम् आशङ्कमानेनेमां दशां नीतः । तत् तव पादौ साम्प्रतं मे शरणं । किं बहुना विज्ञप्तेन ? यावद् अहं प्रचलितुं शक्नोमि तावत् त्वां तस्यावासं नीत्वा सर्व-वायस-क्षयं विधास्यामि इति ।
अथारिमर्दनस् तद् आकर्ण्य पितृ-पितामह-क्रमागत-मन्त्रिभिः सार्धं मन्त्रयांचक्रे । तस्य च पञ्च मन्त्रिणः । तद् यथा—रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश् चेति । तत्रादौ रक्ताक्षम् अपृच्छत्—भद्र ! एष तावत् तस्य रिपोर् मन्त्री मम हस्त-गतः । तत् किं क्रियताम् ? इति ।
रक्ताक्ष आह—देव ! किम् अत्र चिन्त्यते ? अविचारितम् अयं हन्तव्यः, यतः—
हीनः शत्रुर् निहन्तव्यो यावन् न बलवान् भवेत् ।
प्राप्त-स्व-पौरुष-बलः पश्चाद् भवति दुर्जयः ॥130॥
किं च स्वयम् उपागता श्रीस् त्यज्यमाना शपतीति लोके प्रवादः । उक्तं च—
कालो हि सकृद् अभ्येति यन् नरं काल-काङ्क्षिणम् ।
दुर्लभः स पुनस् तेन काल-कर्माचिकीर्षता ॥131॥
श्रूयते च यथा—
कश्चित् क्षुद्र-समाचारः प्राणिनां काल-सन्निभः ।
विचचार महारण्ये घोरः शुनि-लुब्धकः ॥132॥
अरिमर्दनः प्राह—कथम् एतत् ?
रक्ताक्षः कथयति—
कथा 5
ब्राह्मण-सर्प-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं कुर्वतः सदैव निष्फलः कालोऽतिवर्तते । अथैकस्मिन् दिवसे स ब्राह्मण उष्ण-कालावसाने घर्मार्तः स्व-क्षेत्र-मध्ये वृक्ष-च्छायायां प्रसुप्तोऽनतिदूरे वल्मीकोपरि प्रसारितं बृहत्-फटा-युक्तं भीषणं भुजङ्गं दृष्ट्वा चिन्तयामास—नूनम् एषा क्षेत्र-देवता मया कदाचिद् अपि न पूजिता । तेनेदं मे कृषि-कर्म विफलीभवति । तद् अस्या अहं पूजाम् अद्य करिष्यामि । इत्य् अवधार्य कुतोऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकम् उपगत्योवाच—भोः क्षेत्र-पाल ! मयैत्वावन्तं कालं न ज्ञातं यत् त्वम् अत्र वससि । तेन पूजा न कृता । तत् साम्प्रतं क्षमस्वेति ।
एवम् उक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर् यावद् आगत्य पश्यति, तावद् दीनारम् एकं शरावे दृष्टवान् । एवं च प्रतिदिनम् एकाकी समागत्य तस्मै क्षीरं ददाति, एकैकं च दीनारं गृह्णाति । अथैकस्मिन् दिवसे क्षीर-नयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर् गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारकं दृष्ट्वा गृहीत्वा च चिन्तितवान्—नूनं सौवर्ण-दीनार-पूर्णो वल्मीकः । तद् एनं हत्वा सर्वम् एक-वारं ग्रहीष्यामि इत्य् एवं सम्प्रधार्यान्येद्युः क्षीरं ददता ब्राह्मण-पुत्रेण सर्पो लगुडेन ताडितः । ततः कथम् अपि दैव-वशाद् अमुक्त-जीवित् एव रोषात् तम् एव तीव्र-विषद-शनैस् तथादशत्, यथा सद्यः पञ्चत्वम् उपागतः । स्वजनैश् च नातिदूरे क्षेत्रस्य काष्ठ-सञ्चयैः संस्कृतः ।
अथ द्वितीय-दिने तस्य पिता समायातः । स्वजनेभ्यः सुत-विनाश-कारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच् च—
भूतान् यो नानुगृह्णाति ह्य् आत्मनः शरणागतान् ।
भूतार्थास् तस्य नश्यन्ति हंसाः पद्म-वने यथा ॥133॥
पुरुषैर् उक्तं—कथम् एतत् ?
ब्राह्मणः कथयति—
कथा 6
हैम-हंस-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस् तिष्ठति तत्र च प्रभूता जाम्बूनद-मया हंसास् तिष्ठन्ति । षण्मासे षण्मासे पिच्छम् एकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्-पक्षी समायातः । तैश् चोक्तः—अस्माकं मध्ये त्वया न वस्तव्यम् । येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैक-दानं कृत्वा गृहीतम् एतत् सरः । एवं च किं बहुना, परस्परं द्वैधम् उत्पन्नम् । स च राज्ञः शरणं गतोऽब्रवीत्—देव ! एते पक्षिण एवं वदन्ति, यद् अस्माकं राजा किं करिष्यति ? न कस्याप्य् आवासं दद्मः ।
मया चोक्तं—न शोभनं युष्माभिर् अभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् ।
ततो राजा भृत्यान् अब्रवीत्—भो भोः गच्छत । सर्वान् पक्षिणो गतासून् कृत्वा शीघ्रम् आनयत । राजादेशानन्तरम् eva pracelus te |
अथ लगुड-हस्तान् राज-पुरुषान् दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्—भोः स्वजनाः ! न शोभनम् आपतितम् । ततः सर्वैर् एक-मती-भूयोत्पतितव्यम् । तैश् च तथानुष्ठितम् ।
—o)0(o—
अतोऽहं ब्रवीमि—भूतान् यो नानुगृह्णाति (133) इति ।
इत्य् उक्त्वा पुनर् अपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तार-स्वरेण सर्पम् अस्तौत् । तदा सर्पश् चिरं वल्मीक-द्वारान्तर्-लीन एव ब्राह्मणं प्रत्युवाच—त्वं लोभाद् अत्रागतः पुत्र-शोकम् अपि विहाय । अतः परं तव मम च प्रीतिर् नोचिता । तव पुत्रेण यौवनोन्मादेनाहं ताडितो मया स दृष्टः । कथं मया लगुड-प्रहारो विस्मर्तव्यः । त्वया च पुत्र-शोक-दुःखं कथं विस्मर्तव्यम् इति पुनर् उक्त्वा विवरान्तर्-गतः । ब्राह्मणश् च मणिं गृहीत्वा पुत्र-बुद्धिं निन्दन् स्व-गृहम् आगतः । अतोऽहं ब्रवीमि—चितिकां दीपितां पश्य इति । तद् अस्मिन् हतेऽयत्नाद् एव राज्यम् अकण्टकं भवतो भवति ।
तस्यैतद्-वचनं श्रुत्वा क्रूराक्षं पप्रच्छ—भद्र ! त्वं तु किं मन्यसे ?
सोऽब्रवीत्—देव ! निर्दयम् एतद् यद् अनेनाभिहितम् । यत् कारणं शरणागतो न वध्यते सुष्ठु । खल्व् इदम् आख्यानम्—
श्रूयते हि कपोतेन शत्रुः शरणम् आगतः ।
पूजितश् च यथा-न्यायं स्वैश् च मांसैर् निमन्त्रितः ॥134॥
अरिमर्दनोऽब्रवीत्—कथम् एतत् ?
क्रूराक्षः कथयति—
कथा 7
कपोत-लुब्धक-कथा
कश्चिद् क्षुद्र-समाचारः प्राणिनां काल-सन्निभः ।
विचचार महारण्ये घोरः शकुनि-लुब्धकः ॥135॥
नैव कश्चित् सुहृत् तस्य न सम्बन्धी न बान्धवः ।
स तैः सर्वैः परित्यक्तस् तेन रौद्रेण कर्मणा ॥136॥
अथवा—
ये नृशंसा दुरात्मनः प्राणिनां प्राण-नाशकाः ।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥137॥
स पञ्जरकम् आदाय पाशं च लगुडं तथा ।
नित्यम् एव वनं याति सर्व-प्राणि-विहिंसकः ॥138॥
अन्येद्युर् भ्रमतस् तस्य वने कापि कपोतिका ।
जाता हस्त-गता तां स प्राक्षिपत् पञ्जरान्तरे ॥139॥
अथ कृष्णा दिशः सर्वा वनस्थस्याभवन् घनैः
वात-वृष्टिश् च महतो क्षय-काल इवाभवत् ॥140॥
ततः स त्रस्त-हृदयः कम्पमानो मुहुर् मुहुः ।
अन्वेषयन् परित्राणम् आससाद वनस्पतिम् ॥141॥
मुहूर्तं पश्यते यावद् वियद् विमल-तारकम् ।
प्राप्य वृक्षं वदत्य् एवं योऽत्र तिष्ठति कश्चन ॥142॥
तस्याहं शरणं प्राप्तः स परित्रातु माम् इति ।
शीतेन भिद्यमानं च क्षुधया गत-चेतनम् ॥143॥
अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः ।
भार्या-विरहितस् तिष्ठन् विललाप सुदुःखितः ॥144॥
वात-वर्षो महान् आसीन् न चागच्छति मे प्रिया ।
तया विरहितं ह्य् एतच् छून्यम् अद्य गृहं मम ॥145॥
पतिव्रता पति-प्राणा पत्युः प्रिय-हिते रता ।
यस्य स्याद् ईदृशी भार्या धन्यः स पुरुषो भुवि ॥146॥
न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते ।
गृहं तु गृहिणी-हीनम् अरण्य-सदृशं मतम् ॥147॥
पञ्जर-स्था ततः श्रुत्वा भर्तुर् दुःखान्वितं वचः ।
कपोतिका सुसन्तुष्टा वाक्यं चेदम् अथाह सा ॥148॥
न सा स्त्रीत्य् अभिमन्तव्या यस्यां भर्ता न तुष्यति ।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्व-देवताः ॥149॥
दावाग्निना विदग्धेव स-पुष्प-स्तवका लता ।
भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ॥150॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥151॥
पुनश् चाब्रवीत्—
शृणुष्वावहितः कान्त यत् ते वक्ष्याम्य् अहं हितम् ।
प्राणैर् अपि त्वया नित्यं संरक्ष्यः शरणागतः ॥152॥
एष शाकुनिकः शेते तवावासं समाश्रितः ।
शीतार्तश् च क्षुधार्तश् च पूजाम् अस्मै समाचर ॥153॥
श्रूयते च—
यः सायम् अतिथिं प्राप्तं यथा-शक्ति न पूजयेत् ।
तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति ॥154॥
मा चास्मै त्वं कृथा द्वैषं बद्धानेनेति मत्-प्रिया ।
स्व-कृतैर् एव बद्धाहं प्राक्तनैः कर्म-बन्धनैः ॥155॥
दारिद्र्य-रोग-दुःखानि बन्धन-व्यसनानि च ।
आत्मापराध-वृक्षस्य फलान्य् एतानि देहिनाम् ॥156॥
तस्मात् त्वं द्वेषम् उत्सृज्य मद्-बन्धन-समुद्भवम् ।
धर्मे मनः समाधाय पूजयैनं यथा-विधि ॥157॥
तस्यास् तद्-वचनं श्रुत्वा धर्म-युक्ति-समन्वितम् ।
उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ॥158॥
भद्र सुस्वागतं तेऽस्तु ब्रूहि किं करवाणि ते ।
सन्तापश् च न कर्तव्यः स्व-गृहे वर्तते भवान् ॥159॥
तस्य तद्-वचनं श्रुत्वा प्रत्युवाच विहङ्गमम् ।
कपोत खलु शीतं मे हिम-त्राणं विधीयताम् ॥160॥
स गत्वाङ्गारकं नीत्वा पातयामास पावकम् ।
ततः शुष्केषु पर्णेषु तम् आशु समदीपयत् ॥161॥
सुसन्दीप्तं ततः कृत्वा तम् आह शरणागतम् ।
प्रतापयस्व विश्रब्धं स्व-गात्राण्य् अत्र निर्भयः ॥162॥
उद्गतेन च जीवामो वयं सर्वे वनौकसः ।
न चास्ति विभवः कश्चिन् नाशये येन ते क्षुधम् ॥163॥
सहस्रं भरते कश्चिच् छतमन्यो दशापरः ।
मम त्व् अकृत-पुण्यस्य क्षुद्रस्यात्मापि दुर्भरः ॥164॥
एकस्याप्य् अतिथेर् अन्नं यः प्रदातुं न शक्तिमान् ।
तस्यानेक-परिक्लेशे गृहे किं वसतः फलम् ॥165॥
तत् तथा साधयाम्य् एतच् छरीरं दुःख-जीवितम् ।
यथा भूयो न वक्ष्यामि नास्तीत्य् अर्थि-समागमे ॥166॥
स निनिन्दि किलात्मानं न तु तं लुब्धकं पुनः ।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥167॥
एवम् उक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना ।
तम् अग्निं सम्परिक्रम्य प्रविवेश स्व-वेश्मवत् ॥168॥
ततस् तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम् ।
कपोतम् अग्नौ पतितं वाक्यम् एतद् अभाषत ॥169॥
यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः ।
आत्मना हि कृतं पापम् आत्मनैव हि भुज्यते ॥170॥
सोऽहं पाप-मतिश् चैव पाप-कर्म-रतः सदा ।
पतिष्यामि महा-घोरे नरके नात्र संशयः ॥171॥
नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः ।
प्रयच्छता स्व-मांसानि कपोतेन महात्मना ॥172॥
अद्य-प्रभृति देहं स्वं सर्व-भोग-विवर्जितम् ।
तोयं स्वल्पं यथा ग्रीष्मः शोषयिष्याम्य् अहं पुनः ॥173॥
शीत-वातातप-सहः कृशाङ्गो मलिनस् तथा ।
उपवासैर् बहुविधैश् चरिष्ये धर्मम् उत्तमम् ॥174॥ ततो यष्टिं शलाकां च जालकं पञ्जरं तथा ।
बभञ्ज लुब्धको दीनां कापोतीं च मुमोच ताम् ॥175॥
लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् ।
कपोती विललापार्ता शोक-सन्तप्त-मानसा ॥176॥
न कार्यम् अद्य मे नाथ जीवितेन त्वया विना ।
दीनायाः पति-हीनायाः किं नार्या जीविते फलम् ॥177॥
मानो दर्पस् त्व् अहङ्कारः कुलं पूजा च बन्धुषु ।
दास-भृत्य-जनेष्व् आज्ञा वैधव्येन प्रणश्यति ॥178॥
एवं विलप्य बहुशः कृपणं भृश-दुःखिता ।
पतिव्रता सुसन्दीप्तं तम् एवाग्निं विवेश सा ॥179॥
ततो दिव्याम्बर-धरा दिव्याभरण-भूषिता ।
भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका ॥180॥
सोऽपि दिव्य-तनुर् भूत्वा यथार्थम् इदम् अब्रवीत् ।
अहो माम् अनुगच्छन्त्या कृतं साधु शुभे त्वया ॥181॥
तिस्रः कोट्योऽर्ध-कोटी च यानि रोमाणि मानुषे ।
तावत् कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥182॥
कपोत-देहः सूर्यास्ते प्रत्यहं सुखम् अन्वभूत् ।
कपोत-देहवत्सासीत् प्राक् पुण्य-प्रभवं हितम् ॥183॥
हर्षाविष्टस् ततो व्याधो विवेश च वनं धनम् ।
प्राणि-हिंसां परित्यज्य बहु-निर्वेदवान् भृशम् ॥184॥
तत्र दावानलं दृष्ट्वा विवेश विरताशयः ।
निर्दग्ध-कल्मषो भूत्वा स्वर्ग-सौख्यम् अवाप्तवान् ॥185॥
--o)0(o--
अतोऽहं ब्रवीमि—श्रूयते हि कपोतेन (134) इत्य् आदि ।
तच् छ्रुत्वारिमर्दनो दीप्ताक्षं पृष्टवान्—एवम् अवस्थिते किं भवान् मन्यते ?
सोऽब्रवीत्—देव ! न हन्तव्य एवायम् । यतः—
या ममोद्विजते नित्यं सा ममाद्यावगूहते ।
प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥186॥
चोरेण चाप्य् उक्तम्—
हर्तव्यं ते न पश्यामि हर्तव्यं चेद् भविष्यति ।
पुनर् अप्य् आगमिष्यामि यदीयं नावगूहते ॥187॥
अरिमर्दनः पृष्टवान्—का च नावगूहते ? कश् चायं चौरः ? इति विस्तरतः श्रोतुम् इच्छामि ।
दीप्ताक्षः कथयति—
कथा 8
कामातुर-वणिक्-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम वृद्ध-वणिक् । तेन च कामोपहृत-चेतसा, मृत-भार्येण काचिन् निर्धन-वणिक्-सुता, प्रभूतं धनं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुम् अपि न शशाक । युक्तं चैतत्—
श्वेतं पदं शिरसि यत् तु शिरोरुहाणां
स्थानं परं परिभवस्य तद् एव पुंसाम् ।
आरोपितास्थि-शकलं परिहृत्य यान्ति
चाण्डाल-कूपम् इव दूरतरं तरुण्यः ॥188॥
तथा च—
गात्रं सङ्कुचितं गतिर् विगलिता दन्ताश् च नाशङ्गता
दृष्टिर् भ्राम्यति रूपम् अप्य् उपहतं वक्त्रं च लालायते ।
वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते
धिक् कष्टं जरयाभिभूत-पूरुषं पुत्रोऽप्य् अवज्ञायते ॥189॥
अथ कदाचित् सा तेन सहैकशयने पराङ्मुखी यावत् तिष्ठति तावद् गृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भय-व्याकुलिता वृद्धम् अपि तं पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात् पुलकाञ्चित-सर्व-गात्रश् चिन्तयामास—अहो किम् एषा माम् अद्यावगूहते ? यावन् निपुणतया पश्यति तावत् गृह-कोणैक-देशे चौरं दृष्ट्वा व्यचिन्तयत्—नूनम् एषास्य भयान् माम् आलिङ्गति इति ज्ञात्वा तं चौरम् आह—या ममोद्विजते (186) इत्य् आदि ।
तच् छ्रुत्वा चौरोऽप्य् आह—हर्तव्यं ते न पश्यामि (187) इत्य् आदि । तस्माच् चौरस्याप्य् उपकारः श्रेयश् चिन्त्यते किं पुनः शरणागतस्य । अपि चायं तैर् विप्रकृतोऽस्माकम् एव पुष्टये भविष्यति तदीय-रन्ध्र-दर्शनाय चेति अनेन कारणेनायम् अवध्य इति ।
एतद् आकर्ण्यारिमर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छ—भद्र ! साम्प्रतम् एवं स्थिते किं करणीयम् इति ?
सोऽब्रवीत्—देव ! अवध्योऽयम् । यतः—
शत्रवोऽपि हितार्थैव विवदन्तः परस्परम् ।
चौरेण जीवितं दत्तं राक्षसेन तु गो-युगम् ॥190॥
अरिमर्दनः प्राह—कथम् एतत् ?
वक्रनासः कथयति—
कथा 10
द्रोणाख्य-ब्राह्मण-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने दरिद्रो द्रोण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलेपन-गन्ध-माल्यालङ्कार-ताम्बूलादि-भोग-परिवर्जितः, प्ररूढ-केश-श्मश्रु-नख-रोमोपचितः, शीतोष्ण-वात-वर्षादिभिः परिशोषित-शरीरः, तस्य च केनापि यजमानेनानुकम्पया शिशु-गो-युगं दत्तम् । ब्राह्मणेन च बाल-भावाद् आरभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच् च दृष्ट्वा सहसैव कश्चिच् चौरश् चिन्तितवान्—अहम् अस्य ब्राह्मणस्य गो-युगम् इदम् अपहरिष्यामि । इति निश्चित्य निशायां बन्धन-पाशं गृहीत्वा, यावत् प्रस्थितस् तावद् अर्ध-मार्गे प्रविरल-तीक्ष्ण-दन्त-पङ्क्तिर् उन्नत-नासा-वंशः, प्रकट-रक्तान्त-नयनः उपचित-स्नायु-सन्ततनत-गात्रः शुष्क-कपोलः सुहुत-हुतवह-पिङ्गल-श्मश्रु-केश-शरीरः कश्चिद् दृष्टः । दृष्ट्वा च तं तीव्र-भय-त्रस्तो चौरोऽब्रवीत्—को भवान् ? इति ।
सोऽब्रवीत्—अहं क्रूर-कर्मा चौरो दरिद्र-ब्राह्मणस्य गो-युगं हर्तुं प्रस्थितोऽस्मि ।
अथ जात-प्रत्ययो राक्षसोऽब्रवीत्—भद्र ! षष्ठाह्न-कालिकोऽहम् । अतस् तम् एव ब्राह्मणम् अद्य भक्षयिष्यामि ।
अथ तौ तत्र गत्वैकान्ते कालम् अन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्-भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्—भद्र ! नैषन्यायो यतो गो-युगे मयापहृते पश्चात् त्वम् एनं ब्राह्मणं भक्षय ।
सोऽब्रवीत्—कदाचिद् अयं ब्राह्मणो गो-शब्देन बुध्येत तदानर्थकोऽयं ममारम्भः स्यात् ।
चौरोऽप्य् अब्रवीत्—तवापि यदि भक्षणायोपस्थितस्य एकोऽप्य् अन्तरायः स्यात् । तदाहम् अपि न शक्नोमि गो-युगम् अपहर्तुम् । अतः प्रथमं मयापहृते गो-युगे पश्चात् त्वया ब्राह्मणो भक्षितव्यः । इत्थं चाहम् अहमिकया तयोर् विवदतोः समुत्पन्ने द्वैधे प्रतिरव-वशाद् ब्राह्मणो जजागार ।
अथ तं चौरोऽब्रवीत्—ब्राह्मण ! त्वाम् एवायं राक्षसो भक्षयितुम् इच्छति इति ।
राक्षसोऽप्य् आह—ब्राह्मण ! चौरोऽयं गो-युगं तेऽपहर्तुम् इच्छति ।
एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्ट-देवता-मन्त्र-ध्यानेनात्मानं राक्षसाद् उद्गूर्ण-लगुडेन चौराद् गो-युगं ररक्ष ।
—o)0(o—
अतोऽहं ब्रवीमि—शत्रवोऽपि हितार्थैव (190) इति ।
अथ तस्य वचनम् अवधार्यारिमर्दनः पुनर् अपि प्राकारकर्णम् अपृच्छत्—कथय, किम् अत्र मन्यते भवान् ?
सोऽब्रवीत्—देव ! अवध्य एवायम्, यतो रक्षितेनानेन कदाचित् परस्पर-प्रीत्या कालः सुखेन गच्छति । उक्तं च—
परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः ।
त एव निधनं यान्ति वल्मीकोदर-सर्पवत् ॥191॥
अरिमर्दनोऽब्रवीत्—कथम् एतत् ?
प्राकारकर्णः कथयति—
कथा 10
वल्मीकोदर-गत-सर्प-कथा4
अस्ति कस्मिंश्चिन् नगरे देवशक्तिर् नाम राजा । तस्य च पुत्रो जठर-वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं क्षीयते । अनेकोपचारैः सद्-वैद्यैः सच्-छास्त्रोपदिष्टौषध-युक्त्यापि चिकित्स्यमानो न स्वास्थ्यम् एति । अथासौ राजपुत्रो निर्वेदाद् देशान्तरं गतः ।
कस्मिंश्चिन् नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर् नाम राजास्ते । तस्य च द्वे दुहितरौ यौवन-स्थे तिष्ठतः । ते च प्रतिदिवसम् आदित्योदये पितुः पादान्तिकम् आगत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्—विजयस्व महाराज ! यस्य प्रसादात् सर्वं सुखं लभ्यते ।
द्वितीया तु—विहितं भुङ्क्ष्व महाराज ! इति ब्रवीति ।
तच् छ्रुत्वा प्रकुपितो राजाब्रवीत्—भो मन्त्रिणः ! एनां दुष्ट-भाषिणीं कुमारिकां कस्यचिद् वैदेशिकस्य प्रयच्छत तेन निज-विहितम् इयम् एव भुङ्क्ते ।
अथ तथेति प्रतिपद्याल्प-परिवारा सा कुमारिका मन्त्रिभिस् तस्य देव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता । सापि प्रहृष्ट-मनसा तं पतिं देववत् प्रतिपद्यादाय चान्य-विषयं गता ।
ततः कस्मिंश्चिद् दूरतर-नगर-प्रदेशे तडाग-तटे राज-पुत्रम् आवास-रक्षायै निरूप्य स्वयं च घृत-तैल-लवण-तण्डुलादि-क्रय-निमित्तं स-परिवारा गता । कृत्वा च क्रय-विक्रयं यावद् आगच्छति तावत् स राज-पुत्रो वल्मीकोपरि कृत-मूर्धा प्रसुप्तः । तस्य च मुखाद् भुजगः फणां निष्कास्य वायुम् अश्नाति । तत्रैव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथैवासीत् ।
4 (alt.) devaçakti-kathä
अथ तयोः परस्पर-दर्शनेन क्रोध-संरक्त-लोचनयोर् मध्याद् वल्मीकस्थेन सर्पेणोक्तम्—भो भो दुरात्मन् ! कथं सुन्दर-सर्वाङ्गं राज-पुत्रम् इत्थं कदर्थयसि ?
मुखस्थोऽरिर् अब्रवीत्—भो भोः ! त्वयापि दुरात्मनास्य वल्मीकस्य मध्ये कथम् इदं दूषितं हाटक-पूर्णं कलश-युगलम् इत्य् एवं परस्परस्य मर्माण्य् उद्घाटितवन्तौ ।
पुनर् वल्मीकस्थोऽहिर् अब्रवीत्—भो दुरात्मन् ! भेषजम् इदं ते किं कोऽपि न जानाति यज् जीर्णोत्कालित-काञ्जिका-राजिका-पानेन भवान् विनाशम् उपयाति ।
अथोदरस्थोऽहिर् अब्रवीत्—तवाप्य् एतद् भेषजं किं कश्चिद् अपि न वेत्ति यद् उष्ण-तैलेन महोष्णोदकेन वा तव विनाशः स्याद् इति । एवं च सा राज-कन्या विटपान्तरिता तयोः परस्परालापान् मर्म-मयान् आकर्ण्य तथैवानुष्ठितवती ।
विधाय व्यङ्गं नीरोगं भर्तारं निधिं च परमम् आसाद्य स्वदेशाभिमुखं प्रायात् । पितृ-मातृ-स्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनावस्थिता । अतोऽहं ब्रवीमि—परस्परस्य मर्माणि इति ।
—o)0(o—
तच् च श्रुत्वा स्वयम् अरिर्दनोऽप्य् एवं समर्थितवान् । तथा चानुष्ठितम् । दृष्ट्वान्तर्-लीनं विहस्य रक्ताक्षः पुनर् अब्रवीत्—कष्टम् । विनाशितोऽयं भवद्भिर् अन्यायेन स्वामी । उक्तं च—
अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना ।
त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥192॥
तथा च—
प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति ।
रथ-कारः स्वकां भार्यां सजारां शिरसावहत् ॥193॥
मन्त्रिणः प्राहुः—कथम् एतत् ?
रक्ताक्षः कथयति—
कथा 11
वीरवर-रथकार-तत्-पत्नी-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने वीरवरो नाम रथकारः । तस्य भार्या कामदमनी । सा पुंश्चली जनापवाद-संयुक्ता । सोऽपि तस्याः परीक्षणार्थं व्यचिन्तयत्—अथ मयास्याः परीक्षणं कर्तव्यम् । उक्तं च—
यदि स्यात् पावकः शीतः प्रोष्णी वा शश-लाञ्छनः ।
स्त्रीणां तदा सतीत्वं स्याद् यदि स्याद् दुर्जनो हितः ॥194॥
जानामि चैनां लोक-वचनाद् असतीम् । उक्तं च—
यच् च वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् ।
तत् सर्वं वेत्ति लोकोऽयं यत् स्याद् ब्रह्माण्ड-मध्यगम् ॥195॥
एवं सम्प्रधार्य भार्याम् अवोचत्—प्रिये ! प्रभातेऽहं ग्रामान्तरं यास्यामि । तत्र कतिचिद् दिनानि लगिष्यन्ति । तत् त्वया किम् अपि पाथेयं मम योग्यं विधेयम् ।
सापि तद्-वचनं श्रुत्वा हर्षित-चित्ता । औत्सुक्यात् सर्व-कार्याणि सन्त्यज्य सिद्धम् अन्नं घृत-शर्करा-प्रायम् अकरोत् । अथवा साध्व् इदम् उच्यते—
दुर्दिवसे घन-तिमिरे वर्षति जलदे महाटवी-प्रभृतौ ।
पत्युर् विदेश-गमने परम-सुखं जघन-चपलायाः ॥196॥
अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-संस्कारं कुर्वाणा कथञ्चित् तं दिवसम् अत्यवाहयत् । अथ पूर्व-परिचित-विट-गृहे गत्वा तं प्रत्युक्तवती—स दुरात्मा मे पतिर् ग्रामान्तरं गतः । तत् त्वयास्मद्-गृहे प्रसुप्ते जने समागन्तव्यम् ।
तथानुष्ठिते स रथकारोऽरण्ये दिनम् अतिवाह्य प्रदोषे स्व-गृहेऽपद्वारेण प्रविश्य शय्याधस्-तले निभृतो भूत्वा स्थितः । एतस्मिन्न् अन्तरे स देवदत्तः समागत्य तत्र शयने उपविष्टः । दृष्ट्वा रोषाविष्ट-चित्तो रथकारो व्यचिन्तयत्—किम् एनम् उत्थाय हन्मि ? अथवा हेलयैव प्रसुप्तौ द्वाव् अप्य् एतौ व्यापादयामि ? परं पश्यामि तावद् अस्याश् चेष्टितम् । शृणोमि चानेन सहालापम् ।
अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलम् आरूढा । तस्यास् तत्रारोहयन्त्या रथकार-शरीरे पादो विलग्नः । ततः सा व्यचिन्तयत्—नूनम् एतेन दुरात्मना रथकारेण मत्-परीक्षणार्थं भाव्यम् । ततः स्त्री-चरित्र-विज्ञानं किम् अपि करोमि ।
एवं तस्याश् चिन्तयन्या स देवदत्तः स्पर्शोत्सुको बभूव । अथ तया कृताञ्जलि-पुटयाभिहितं—भोः महानुभाव ! न मे शरीरं त्वया स्पर्शनीयं यतोऽहं पतिव्रता महासती च । नो चेच् छापं दत्त्वा त्वां भस्मसात्करिष्यामि ।
स आह—यद्य् एवं तर्हि त्वया किम् अहम् आहूतः ?
साब्रवीत्—भोः शृणुष्वैकाग्र-मनाः । अहम् अद्य प्रत्यूषे देवता-दर्शनार्थं चण्डिकायतनं गता तत्राकस्मात् खे वाणी सञ्जाता—पुत्रि किं करोमि ? भक्तासि मे त्वं, परं षण्मासाभ्यन्तरे विधि-नियोगाद् विधवा भविष्यसि ।
ततो मयाभिहितं—भगवति ! यथा त्वम् आपदं वेत्सि, तथा तत्-प्रतीकारम् अपि जानासि । तद् अस्ति कश्चिद् उपायो येन मे पतिः शत-संवत्सर-जीवी भवति ?
ततस् तयाभिहितम्—वत्से, सन्न् अपि नास्ति, यतस् तवायत्तः स प्रतीकारः ।
तच् छ्रुत्वा मयाभिहितम्—देवि ! यदि तन् मम प्राणैर् भवति तद् आदेशय येन करोमि ।
अथ देव्याभिहितम्—यद्य् अद्य पर-पुरुषेण सहैकस्मिन् शयने समारुह्यालिङ्गनं करोषि तत् तव भर्तृ-सक्तोऽपमृत्युस् तस्य सञ्चरति । भर्तापि तेन पुनर् वर्ष-शतं जीवति । तेन त्वं मयाभ्यर्थितः । तद् यत् किञ्चित् कर्तु-मनास् तत् कुरुष्व । न हि देवता-वचनम् अन्यथा भविष्यतीति निश्चयः । ततोऽन्तर्हास-विकास-मुखः स तद्-उचितम् आचचार ।
सोऽपि रथकारो मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकाञ्चित-तनुः शय्याधस्तलान् निष्क्रम्य ताम् उवाच—साधु पतिव्रते ! साधु कुल-नन्दिनि ! अहं दुर्जन-वचन-शङ्कित-हृदयस् त्वत्-परीक्षा-निमित्तं ग्रामान्तर-व्याजं कृत्वा खट्वाधस्-तले निभृतं लीनः । तद् एहि, आलिङ्ग माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यद् एवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । यद् आयुर् बुद्धि-कृतेऽपमृत्यु-विनाशार्थं चत्वम् एवं कृतवती । ताम् एवम् उक्त्वा सस्नेहम् आलिङ्गितवान् ।
स्व-स्कन्धे ताम् आरोप्य ताम् अपि देवदत्तम् उवाच—भो महानुभाव ! मत्-पुण्यैस् त्वम् इहागतः । त्वत्-प्रसादान् मया प्राप्तं वर्ष-शत-प्रमाणम् आयुः । तत् त्वम् अपि माम् आलिङ्ग्य मत्-स्कन्धे समारोह इति जल्पन्न् अनिच्छन्तम् अपि देवदत्तम् आलिङ्ग्य बलात् स्वकीय-स्कन्धे आरोपितवान् ।
ततश् च नृत्यं कृत्वा—हे ब्रह्म-व्रत-धराणां धुरीण ! त्वयापि मय्य् उपकृतम् इत्य् आद्य् उक्त्वा स्कन्धाद् उत्तार्य यत्र यत्र स्वजन-गृह-द्वारादिषु बभ्राम तत्र तत्र तयोर् उभयोर् अपि तद्-गुण-वर्णनम् अकरोत् ।
अतोऽहं ब्रवीमि—प्रत्यक्षेऽपि कृते पापे (193) इति ।
तत् सर्वथा मूलोत्खाता वयं विनष्टाः स्मः । सुष्ठु खल्व् इदम् उच्यते—
मित्र-रूपा हि रिपवः सम्भाव्यन्ते विचक्षणैः ।
ये हितं वाक्यम् उत्सृज्य विपरीतोपसेविनः ॥197॥
तथा च—
सन्तोऽप्य् अर्था विनश्यन्ति देश-काल-विरोधिनः ।
अप्राज्ञान् मन्त्रिणः प्राप्य तमः सूर्योदये यथा ॥198॥
ततस् तद्-वचोऽनादृत्य सर्वे ते स्थिरजीविनम् उत्क्षिप्य स्व-दुर्गम् आनेतुम् आरब्धाः । अथानीयमानः स्थिरजीव्य् आह—देव ! अद्याकिञ्चित्करेणैतद् अवस्थेन किं मयोपसङ्गृहीतेन ? यत् कारणम् इच्छामि दीप्तं वह्निम् अनुप्रवेष्टुम् । तद् अर्हसि माम् अग्नि-प्रदानेन समुद्धर्तुम् ।
अथ रक्ताक्षस्यान्तर्गत-भावं ज्ञात्वाह—किम्-अर्थम् अग्नि-पतनम् इच्छसि ?
सोऽब्रवीत्—अहं तावद् युष्मद्-अर्थम् इमाम् आपदं मेघवर्णेन प्रापितः । तद् इच्छामि तेषां वैर-यातनार्थम् उलूकत्वम् इति ।
तच् च श्रुत्वा राजनीति-कुशलो रक्ताक्षः प्राह—भद्र ! कुटिलस् त्वं कृतक-वचन-चतुरश् च । तावद् उलूक-योनि-गतोऽपि स्वकीयाम् एव वायस-योनिं बहु मन्यसे । श्रूयते चैतद् आख्यानकम् ।
सूर्यं भर्तारम् उत्सृज्य पर्जन्यं मारुतं गिरिम् ।
स्व-जातिं मूषिका प्राप्ता स्वजातिर् दुरतिक्रमा ॥199॥
मन्त्रिणः प्रोचुः--कथम् एतत् ?
रक्ताक्षः कथयति—
कथा 11
शालङ्कायन-रक्षित-मूषिका-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने शालङ्कायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः । तस्य च सूर्योपस्थानं कुर्वतस् तत्र प्रदेशे मूषिका काचित् खरतर-नखाग्र-पुटेन श्येनेन गृहीता । दृष्ट्वा स मुनिः करुणार्द्र-हृदयो मुञ्च मुञ्चेति कुर्वाणस् तस्योपरि पाषाण-खण्डं प्राक्षिपत् । सोऽपि पाषाण-खण्ड-प्रहार-व्याकुलेन्द्रियो भ्रष्ट-मूषिको भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यम् अजानन्ती रक्ष रक्षेति जल्पन्ती मुनि-चरणान्तिकम् उपाविशत् । श्येनेनापि चेतनं लब्ध्वा मुनिर् उक्तो, यद्—भो मुने ! न युक्तम् अनुष्ठितं भवता यद् अहं पाषाणेन ताडितः । किं त्वम् अधर्मान् न बिभेषि ? तत् समर्पय माम् एनाम् मूषिकाम् । नो चेत् प्रभूतं पातकम् अवाप्स्यसि ।
इति ब्रुवाणं श्येनं प्रोवाच सः—भो विहङ्गाधम ! रक्षणीयाः प्राणिनां प्राणाः । दण्डनीया दुष्टाः । सम्माननीयाः साधवः । पूजनीया गुरवः । स्तुत्या देवाः । तत् किम् असम्बद्धं प्रजल्पसि ?
श्येन आह—मुने ! न त्वं सूक्ष्म-धर्मं वेत्सि । इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताहारोऽपि विनिर्मितः । ततो यथा भवताम् अन्नं तथास्माकं मूषिकादयो विहिताः । तत् स्वाहार-काङ्क्षिणं मां किं दूषयसि ? उक्तं च—
यद्य् अस्य विहितं भोज्यं न तत् तस्य प्रदुष्यति ।
अभक्ष्ये बहु-दोषः स्यात् तस्मात् कार्यो न व्यत्ययः ॥200॥
भक्ष्यं यथा द्विजातीनां मद्यपानां यथा हविः ।
अभक्ष्यं भक्ष्यताम् एति तथान्येषाम् अपि द्विज ॥201॥
भक्ष्यं भक्ष्यतां श्रेय अभक्ष्यं तु महद् अघम् ।
तत् कथं मां वृथाचार त्वं दण्डयितुम् अर्हसि ॥202॥
अपरं मुनीनां न चैष धर्मो यतस् तैर् दृष्टं श्रुतम् अश्रुतम् अलौल्यत्वम् अशत्रुत्वं प्रशस्यते । उक्तं च—
समः शत्रौ च मित्रे च सम-लोष्टाश्म-काञ्चनः ।
सुहृन्-मित्रे ह्य् उदासीनो मध्यस्थो द्वेष्य-बन्धुषु ।
साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥203॥
साधूनां निरवद्यानां सदाचार-विचारिणाम् ।
योगी युञ्जीत सततं सततम् आत्मानं रहसि स्थितः ॥204।
तत् त्वम् अनेन कर्मणा भ्रष्ट-तपाः सञ्जातः । उक्तं च—
मुञ्च मुञ्च पतत्य् एको मा मुञ्चेति द्वितीयकः ।
उभयोः पतनं दृष्ट्वा मौनं सर्वार्थ-साधनम् ॥205॥
शालङ्कायन आह--कथम् एतत् ?
श्येन आह—
कथा 12
?
कस्मिंश्चिद् नदी-तट एकत-द्वित-त्रिताभिधानास् त्रयोऽपि भ्रातरो मुनयस् तपः कुर्वन्ति । तेषां च तपः-प्रभावाद् आकाशस्था धौत-पोतिका निरालम्बा जलार्द्रा भू-स्पर्शन-भयेन स्नान-समये तिष्ठन्ति । अथान्ये-द्युर् ममैव काचिन् मण्डूकिका केनापि गृध्रेण बलेन नीता । अथ तां गृहीता विलोक्य तेषां ज्येष्ठेन करुणार्द्र-हृदयेन भवतेव व्याहृतं—मुञ्च मुञ्चेति । अत्रान्तरे तस्य धौत-पोतिकाकाशाद् भूमौ पतिता । तां पतितां दृष्ट्वा द्वितीयेन तद्-भयार्तेन मा मुञ्चेत्य् अभिहितं यावत् तस्यापि पपात । ततस् तृतीयो द्वयोर् अपि धौत-पोतिकां भूमौ पतितां दृष्ट्वा तूष्णीं बभूव ।
--o)0(o--
अतोऽहं ब्रवीमि—मुञ्च मुञ्च पतत्य् एक इत्य् आदि ।
तच् छ्रुत्वा मुनिर् विहस्याह—भो मूर्ख विहङ्गम ! कृत-युगे धर्मः स आसीत्, यतः कृत-युगे पापालापतोऽपि पापं जायते तेन धौत-पोतिके पतिते अशिष्टालापेन न सद्-अपवचन-दोषतः । एष पुनः कलि-युगः । अत्र सर्वोऽपि पापात्मा । तत् कर्म कृतं विना पापं न लगति । उक्तं च—
सञ्चरन्तीह पापानि युगेष्व् अन्येषु देहिनाम् ।
कलौ तु पाप-संयुक्ते यः करोति स लिप्यते ॥206॥
उक्तं च—
आसनाच् छयनाद् यानात् संगतेश् चापि भोजनात् ।
कृते सञ्चरते पापं तैल-बिन्दुर् इवाम्भसि ॥207॥
तत् किं वृथा प्रलपितेन ? गच्छ त्वम् । नो चेच् छापयिष्यामि । अथ गते श्येने मूषिकया स मुनिर् अभिहितः—भगवन् ! नय मां स्वाश्रयम् । नो चेद् अन्यो दुष्ट-पक्षी मां व्यापादयिष्यति । तद् अहं तत्रैवाश्रमे त्वद्-दत्तान्नाहार-मुष्ट्या कालं नेष्यामि ।
सोऽपि दाक्षिण्यवान् स-करुणो व्यचिन्तयत्—कथं मया मूषिका हस्ते धृत्वा नेया जन-हास्य-कारिणी । तद् एनां कुमारिकां कृत्वा नयामि । एवं सा कन्यका कृता । तथानुष्ठिते कन्या-सहितं मुनिम् अवलोक्य पत्नी पप्रच्छ—भगवन् ! कुत इयं कन्या ?
स आह—एषा मूषिका श्येन-भयाच् छरणार्थिनी कन्या-रूपेण तव गृहम् आनीता । तत् त्वया यत्नेन रक्षणीया । भूयोऽप्य् एनां मूषिकां करिष्यामि ।
सा प्राह—भगवन् ! मैवं कार्षीः । अस्यास् त्वं धर्म-पिता । उक्तं च—
जनिता चोपनेता च यस् तु विद्यां प्रयच्छति ।
अन्न-दाता भय-त्राता पञ्चैते पितरः स्मृताः ॥208॥
तत् त्वयास्याः प्राण-प्रदत्ता । अपरं ममाप्य् अपत्यं नास्ति । तस्माद् एषा मम सुता भविष्यति ।
तथानुष्ठिते सा कन्या शुक्ल-पक्ष-चन्द्र-कलिकेव नित्यं वृद्धिं प्राप्नोति । सापि तस्य मुनेः शुश्रूषां कुर्वती सपत्नीकस्य यौवनम् आश्व् अयात् । अथ तां यौवनोन्मुखीम् अवलोक्य शालङ्कायनः स्व-पत्नीम् उवाच—प्रिये ! यौवनोन्मुखी वर्तत इयं कन्या । अनर्हा स साम्प्रतं मद्-गृह-वासस्य । उक्तं च—
अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका ।
पतन्ति पितरस् तस्य स्वर्ग-स्था अपि तैर् गुणैः ॥209॥
वरं वरयते कन्या माता वित्तं पिता श्रुतम् ।
बान्धवाः कुलम् इच्छन्ति मिष्टान्नम् इतरे जनाः ॥210॥
तथा च—
यावन् न लज्जते कन्या यावत् क्रीडति पांसुना ।
यावत् तिष्ठति गो-मार्गे तावत् कन्यां विवाहयेत् ॥211॥
माता चैव पिता चैव ज्येष्ठ-भ्राता तथैव च ।
त्रयस् ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥212॥
कुलं च शीलं च सनाथतां च
विद्यां च वित्तं च वपुर् वयश् च ।
एतान् गुणान् सप्तान् सप्त परीक्ष्य देया
कन्या बुधैः शेषम् अचिन्तनीयम् ॥213॥
तद् यद् यस्या रोचते तद् भगवन्तं आदित्यम् आकार्य तस्मै प्रयच्छामि । उक्तं च—
अनिष्टः कन्यकाया यो वरो रूपान्वितोऽपि यः ।
यदि स्यात् तस्य नो देया कन्या श्रेयोऽभिवाञ्छता ॥214॥
सा प्राह—को दोषोऽत्र विषये ? एवं क्रियताम् ।
अथ मुनिना रविर् आहूतः । वेद-मन्त्रामन्त्रण-प्रभावात् तत्-क्षणाद् एवाभ्युपगम्यादित्यः प्रोवाच—भगवन् ! वद द्रुतं किम्-अर्थम् आहूतः ?
स आह—एषा मदीया कन्यका तिष्ठति । यद्य् एषा त्वां वृणोति तर्ह्य् उद्वहस्व ताम् इति । एवम् उक्त्वा भगवांस् तस्या दर्शितः । प्रोवाच—पुत्रि ! किं तव रोचत एष भगवांस् त्रैलोक्य-दीपः ?
सा प्राह—तात ! अतिदहनात्मकोऽयम् । नाहम् एनम् अभिलषामि । अस्माद् अपि य उत्कृष्टतरः स आहूयताम् ।
अथ तस्यास् तद्-वचनम् आकर्ण्य भास्वरोऽपि तां मूषिकां विदित्वा निःस्पृहस् तम् उवाच—भगवन् ! अस्ति ममाप्य् अधिको मेघो येनाच्छादितस्य मे नामाइ न ज्ञायते ?
अथ मुनिना मेघम् अप्य् आहूय कन्याभिहिता—एष ते रोचते ?
सा प्राह—कृष्ण-वर्णोऽयं जडात्मा च । तद् अस्माद् अन्यस्य कस्यचित् प्रधानस्य मां प्रयच्छ ।
अथ मुनिना मेघोऽपि पृष्टः—भोः ! त्वत्तोऽप्य् अधिकः कोऽप्य् अस्ति ?
स आह—मत्तोऽप्य् अधिकोऽस्ति वायुः । वायुना हतोऽहं सहस्रधा यामि ।
तच् छ्रुत्वा मुनिना वायुर् आहूतः, आह च—पुत्रिके किम् एष वायुस् ते विवाहाय उत्तमः प्रतिभाति ?
सा आह—प्रबलोऽप्य् अयं चञ्चलः । तद् अभ्यधिकः कश्चिद् आहूयताम् ।
मुनिर् आह—भो वायो ! त्वत्तोऽप्य् अधिकोऽस्ति कश्चित् ?
स आह—मत्तोऽप्य् अधिकोऽस्ति पर्वतो येन संस्तभ्य बलवान् अप्य् अहं ध्रिये ।
अथ मुनिः पर्वतम् आहूय कन्याया अदर्शयत्—पुत्रिके ! त्वाम् अस्मै प्रयच्छामि ?
सा आह—तात ! कठिनात्मकोऽयं स्तब्धश् च । तद् अन्यस्मै देहि माम् ।
अथ स मुनिना पृष्टः, यद्—भोः पर्वत-राज ! त्वत्तोऽप्य् अधिकोऽस्ति कश्चित् ?
स आह—सन्ति मत्तोऽप्य् अधिका मूषिकाः, ये मद्-देहं बलात् सर्वतो भेदयन्ति ।
तद् आकर्ण्य मुनिर् मूषकम् आहूय तस्या अदर्शयत्—पुत्रिके ! एष ते प्रतिभाति मूषक-राजो येन यथोचितम् अनुष्ठीयते । सापि तं दृष्ट्वा स्व-जातीय एष इति मन्यमाना पुलकोद्भूषित-शरीरा प्रोवाच—तात ! मां मूषिकां कृत्वास्मै प्रयच्छ येन स्वजाति-विहितं गृह-धर्मम् अनुतिष्ठामि ।
तच् छ्रुत्वा तेन स्त्री-धर्म-विचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता ।
--o)0(o--
अतोऽहं ब्रवीमि—सूर्यं भर्तारम् उत्सृज्य इत्यादि ।
अथ रक्ताक्ष-वचनम् अनादृत्य तैः स्व-वंश-विनाशाय स स्व-दुर्गम् उपनीतः । नीयमानश् चान्तर्-लीनम् अवहस्य स्थिरजीव्य् अचिन्तयत्—
हन्यताम् इति येनोक्तं स्वामिनो हित-वादिना ।
स एवैकोऽत्र सर्वेषां नीति-शास्त्रार्थ-तत्त्व-वित् ॥215॥
तद् यदि तस्य वचनम् अचरिष्यन्न् एते, ततो न स्वल्पोऽप्य् अनर्थोऽभविष्यद् एतेषाम् ।
अथ दुर्ग-द्वारं प्राप्यारिमर्दनोऽब्रवीत्—भो भो हितैषिणोऽस्य स्थिरजीविनो यथा-समीहितं स्थानं प्रयच्छत ।
तच् च श्रुत्वा स्थिरजीवी व्यचिन्तयत्—मया तावद् एतेषां वधोपायश् चिन्तनीयः । स मया मध्यस्थेन न साध्यते । यतो मदीयम् इङ्गितादिकं विचारयन्तस् तेऽपि सावधाना भविष्यन्ति । तद् दुर्ग-द्वारम् अधिश्रितोऽभिप्रेतं साधयामि । इति निश्चित्योलूक-पतिम् आह—देव ! युक्तम् इदं यत् स्वामिना प्रोक्तम् । परम् अहम् अपि नीतिज्ञस् तेऽहितश् च । यद्यप्य् अनुरक्तः शुचिस् तथापि दुर्ग-मध्ये आवासो नार्हः । तद् अहं अत्रैव दुर्ग-द्वार-स्थः प्रत्यहं भवत्-पाद-पद्म-रजः पवित्री-कृत-तनुः सेवां करिष्यामि ।
तथेति प्रतिपन्ने प्रतिदिनम् उलूक-पति-सेवकास् ते प्रकामम् आहारं कृत्वोलूक-राजादेशात् प्रकृष्ट-मांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैर् एवाहोभिर् मयूर इव स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा स-विस्मयो मन्त्रि-जनं राजानं च प्रत्य् आह—अहो मूर्खोऽयं मन्त्रि-जनो भवांश् चेत्य् एवम् अहम् अवगच्छामि । उक्तं च—
पूर्वं तावद् अहं मूर्खो द्वितीयः पशु-बन्धकः ।
ततो राजा च मन्त्री च सर्वं वै मूर्ख-मण्डलम् ॥216॥
ते प्राहुः—कथम् एतत् ?
रक्ताक्षः कथयति—
कथा 13
स्वर्ण-ष्ठीवी-सिन्धुक-पक्षी-कथा
अस्ति कस्मिंश्चित् पर्वतैक-देशे महान् वृक्षः । तत्र च सिन्धुक-नामा कोऽपि पक्षी प्रतिवसति स्म । तस्य पुरीषे सुवर्णम् उत्पद्यते । अथ कदाचित् तम् उद्दिश्य व्याधः कोऽपि समाययौ । स च पक्षी तद्-अग्रत एव पुरीषम् उत्ससर्ज । अथ पात-सम-कालम् एव तत्-सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयम् अगमत्—अहो मम शिशु-कालाद् आरभ्य शकुनि-बन्ध-व्यसनिनोऽशीति-वर्षाणि समभूवन्,न च कदाचित् पक्षि-पुरीषे सुवर्णं दृष्टम् इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथासाव् अपि पक्षी मूर्खस् तत्रैव विश्वस्त-चित्तो यथा-पूर्वम् उपविष्टस् तत्-कालम् एव पाशेन बद्धः । व्याधस् तु तं पाशाद् उन्मुच्य पञ्जरके संस्थाप्य निजावासं नीतवान् । अथ चिन्तयामास—किम् अनेन सापायेन पक्षिणाहं
करिष्यामि ? यदि कदाचित् कोऽप्य् अमुम् ईदृशं ज्ञात्वा राज्ञे निवेदयिष्यति तन् नूनं प्राण-संशयो मे भवेत् । अतः स्वयम् एव पक्षिणं राज्ञे निवेदयामि । इति विचार्य तथैवानुष्ठितवान् ।
अथ राजापि तं पक्षिणं दृष्ट्वा विकसित-नयन-वदन-कमलः परां तुष्टिम् उपगतः । प्राह चैवं—हंहो रक्षा-पुरुषाः ! एनं पक्षिणं यत्नेन रक्षत । अशन-पानादिकं चास्य यथेच्छं प्रयच्छत ।
अथ मन्त्रिणाभिहितम्—किम् अनेनाश्रद्धेय-व्याध-वचन-मात्र-परिगृहीतेनाण्डजेन ? किं कदाचित् पक्षी-पुरीषे सुवर्णं सम्भवति ? तन् मुच्यतां पञ्जर-बन्धनाद् अयं पक्षी । इति मन्त्रि-वचनाद् राज्ञा मोचितोऽसौ पक्ष्य् उन्नत-द्वार-तोरणे समुपविश्य सुवर्ण-मयीं विष्ठां विधाय—पूर्वं तावद् अहं मूर्खः इति श्लोकं पठित्वा यथा-सुखम् आकाश-मार्गेण प्रायात् ।
--o)0(o--
अतोऽहं ब्रवीमि—पूर्वं तावद् अहं मूर्खः इति ।
अथ ते पुनर् अपि प्रतिकूल-दैवतया हितम् अपि रक्ताक्ष-वचनम् अनादृत्य भूयस् तं प्रभूत-मांसादि-विविधाहारेण पोषयामासुः । अथ रक्ताक्षः स्व-वर्गम् आहूय रहः प्रोवाच—अहो ! एतावद् एवास्मद्-भूपतेः कुशलं दुर्गं च । तद् उपदिष्टं मया यत् कुल-क्रमागतः सचिवोऽभिधत्ते । तद् वयम् अन्यत् पर्वत-दुर्गं सम्प्रति समाश्रयामः । उक्तं च यतः—
अनागतं यः कुरुते स शोभते
स शोचते यो न करोत्य् अनागतम् ।
वने वसन्न् एव जराम् उपागतो
बिलस्य वाचा न कदापि हि श्रुता ॥217॥
ते प्रोचुः—कथम् एतत् ?
रक्ताक्षः कथयति—
कथा 14
खरनखर-सिंह-कथा
कस्मिंश्चिद् वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचिद् इतश् चेतश् च परिभ्रमन् क्षुत्क्षाम-कण्ठो न किञ्चिद् अपि सत्त्वम् आससाद । ततश् चास्तम् अनसमये महतीं गिरि-गुहाम् आसाद्य प्रविष्टश् चिन्तयामास—नूनम् एतस्यां गुहायां रात्रौ केनापि सत्त्वेनागन्तव्यम् । तन् निभृतो भूत्वा तिष्ठामि ।
एतस्मिन्न् अन्तरे तत्-स्वामी दधिपुच्छो नाम शृगालः समायातः । स च यावत् पश्यति तावत् सिंह-पद-पद्धतिर् गुहायां प्रविष्टः, न च निष्क्रान्ता इति दृष्टवान् । ततश् चाचिन्तयत्—अहो विनष्टोऽस्मि, नूनम् अस्यान्तर्गतेन सिंहेन भाव्यम् । तत् किं करोमि ? कथं ज्ञास्यामि ?
एवं विचिन्त्य द्वारस्थः फूत्कर्तुम् आरब्धः—अहो बिल ! अहो बिल ! इत्य् उक्त्वा तूष्णींभूय भूयोऽपि तथैव प्रत्यभाषत—भोः ! किं न स्मरसि यन् मया त्वया सह समयः कृतोऽस्ति ? यन् मया बाह्यात् समागतेन त्वं वक्तव्यः, त्वया चाहम् आकरणीयः इति । तद् यदि मां नाह्वयसि ततोऽहं द्वितीयं बिलं यास्यामि ।
अथ तच् छ्रुत्वा सिंहश् चिन्तितवान्—नूनम् एषा गुहास्य समागतस्य सदा समाह्वानं करोति । परम् अद्य मद्-भयान् न किंचिद् ब्रूते । अथवा साध्व् इदम् उच्यते—
भय-सन्त्रस्त-मनसां हस्त-पादादिकाः क्रियाः ।
प्रवर्तन्ते न वाणी च वेपथुश् चाधिको भवेत् ॥218॥
तद् अहम् अस्याह्वानं करोमि येन तद्-अनुसारेण प्रविष्टोऽयं मे भोज्यतां यास्यति । एवं सम्प्रधार्य सिंहस् तस्याह्वानम् अकरोत् । अथ सिंह-शब्देन सा गुहा प्रतिरव-सम्पूर्णा अन्यान् अपि दूर-स्थान् अरण्य-जीवांस् त्रासयामास । शृगालोऽपि पलायमान इमं श्लोकम् अपठत्—अनागतं यः कुरुते स शोभते इत्य् आदि ।
तद् एवं मत्वा युष्माभिर् मया सह गन्तव्यम् इति । एवम् अभिधायात्मानुयायि-परिवारानुगतो दूर-देशान्तरं रक्ताक्षो जगाम ।
अथ रक्ताक्षे गते स्थिरजीव्य् अतिहृष्ट-मना व्यचिन्तयत्—अहो ! कल्याणम् अस्माकम् उपस्थितम्, यद् रक्तांशो गतः स दीर्घदर्शी एते च मूढ-मनसः । ततो मम सुख-घात्याः सञ्जाताः । उक्तं च यतः—
न दीर्घ-दर्शिनो यस्य मन्त्रिणः स्युर् महीपतेः ।
क्रमायाता ध्रुवं तस्य न चिरात् स्यात् परिक्षयः ॥219॥
अथवा साध्व् इदम् उच्यते—
मन्त्रि-रूपा हि रिपवः सम्भाव्यास् ते विचक्षणैः ।
ये सन्तं नयम् उत्सृज्य सेवन्ते प्रतिलोमतः ॥220॥
एवं विचिन्त्य स्व-कुलाय एकैकां वन-काष्ठिकां गुहा-प्रदीपनार्थं दिने दिने प्रक्षिपति । न च ते मूर्खा उलूका विजानन्ति, यद् एष कुलायम् अस्मद्-दाहाय वृद्धिं नयति । अथवा साध्व् इदम् उच्यते—
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
शुभं वेत्त्य् अशुभं पापं भद्रं दैव-हतो नरः ॥221॥
अथ कुलाय-व्याजेन दुर्ग-द्वारे कृते काष्ठ-निचये, सञ्जाते सूर्योदये, अन्धतां प्राप्तेषूलूकेषु सत्सु स्थिरजीवी शीघ्रम् ऋष्यमूकं गत्वा मेघवर्णम् आह—स्वामिन् ! दाह-साध्या कृता रिपु-गुहाः । तत् सपरिवारः समेत्यैकैका वन-काष्ठिकां ज्वलन्ती गृहीत्वा गुहा-द्वारेऽस्मत्-कुलाये प्रक्षिप येन सर्वे शत्रवः कुम्भीपाक-नरक-प्रायेण दुःखेन म्रियन्ते ।
तच् छ्रुत्वा प्रहृष्टो मेघवर्ण आह—तात ! कथयात्म-वृत्तान्तम् । चिराद् अद्य दृष्टोऽसि ।
स आह—वत्स ! नायं कथनस्य कालः । यतः कदाचित् तस्य रिपो कश्चित् प्रणिधिर् ममेहागमनं निवेदयिष्यति । यज् ज्ञानाद् अन्धोऽन्यत्रापसरणं करिष्यति । तत् त्वर्यताम् । उक्तं च—
शीघ्र-कृत्येषु कार्येषु विलम्बयति यो नरः ।
तत् कृत्यं देवतास् तस्य कोपाद् विघ्नन्त्य् असंशयम् ॥222॥
तथा च—
यस्य यस्य हि कार्यस्य फलितस्य विशेषतः ।
क्षिप्रम् अक्रियमाणस्य कालः पिबति तत्-फलम् ॥223॥
तद्-गुहायाम् आयातस्य ते हत-शत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि अथासौ तद्-वचनम् आकर्ण्य स-परिजन एकैकां ज्वलन्तीं वन-काष्ठिकां चञ्च्व्-अग्रेण गृहीत्वा तद्-गुहा-द्वारं प्राप्य स्थिरजीवि-कुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्ष-वाक्यानि स्मरन्तो द्वारस्यावृतत्वाद् अनिःसरन्तो गुहा-मध्ये कुम्भीपाक-न्यायम् आपन्ना मृताश् च । एवं शत्रून् निःशेषतां नीत्वा भूयोऽपि मेघवर्णस् तद् एव न्यग्रोध-पादप-दुर्गं जगाम । ततः सिंहासन-स्थो भूत्वा सभा-मध्ये प्रमुदित-मनाः स्थिरजीविनम् अपृच्छत्—तात ! कथं त्वया शत्रु-मध्ये गतेन एतावत्-पर्यन्तं कालो नीतः ? तद् अत्र कौतुकम् अस्माकं वर्तते, तत् कथ्यताम् । यतः—
वर-मग्नौ प्रदीप्ते तु प्रपातः पुण्य-कर्मणाम् ।
न चारिजन-संसर्गो मुहूर्तम् अपि सेवितः ॥224॥
तद् आकर्ण्य स्थिरजीव्य् आह—भद्र ! आगामि-फल-वाञ्छया कष्टम् अपि सेवको न जानाति । उक्तं च यतः—
कार्यस्यापेक्षया भुक्तं विषम् अप्य् अमृतायते ।
सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ॥225॥
उपनत-भये यो यो मार्गो हितार्थ-करो भवेत्- स स निपुणया बुद्ध्या सेव्यो महान् कृपणोऽपि वा ।
करिकर-निभौ ज्याघाता कौ महास्त्र-विशारदौ वलय-रचितौ स्त्रीवद् बाहू कृतौ न किरीटिना ॥226॥
शक्तेनापि सता जनेन विदुषा कालान्तरापेक्षिणा
वस्तव्यं खलु वाक्य-वज्र-विषमे क्षुद्रेऽपि पापे जने ।
दर्वी-व्यग्र-करेण धूम-मलिनेनायास-युक्ते च
भीमेनातिबलेन मत्स्य-भवने किं नोषितं सूदवत् ॥227॥
यद् वा तद् वा विषम-पतितः साधु वा गर्हितं वा
कालापेक्षी हृदय-निहितं बुद्धिमान् कर्म कुर्यात् ।
किं गाण्डीव-स्फुरद्-उरु-गुणास्फालन-क्रूर-पाणिर्
नासील् लीला-नटन-विलसन् मेखली सव्यसाची ॥228॥
सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं
सत्त्वोत्साहवतापि दैव-विधिषु स्थैर्यं प्रकार्य क्रमात् ।
देवेन्द्र-द्रविणेश्वरान्तक-समैर् अप्य् अन्वितो भ्रातृभिः
किं क्लिष्टः सुचिरं विराट-भवने श्रीमान् न धर्मात्मजः ॥229॥
रूपाभिजन-सम्पन्नो माद्री-पुत्रौ बलान्वितौ ।
गोकर्म-रक्षा-व्यापारे विराट-प्रेष्यतां गतौ ॥230॥
रूपेणाप्रतिमेन यौवन-गुणैः श्रेष्ठे कुले जन्मना
कान्त्या श्रीर् इव यात्र सापि विदशां काल-क्रमाद् आगता ।
सैरन्ध्रीति स-गर्वितं युवतिभिः साक्षेपम् आख्यातया
द्रौपद्या ननु मत्स्य-राज-भवने धृष्टं न किं चन्दनम् ॥231॥
मेघवर्ण आह—तात ! असि-धारा-व्रतम् इदं मन्ये यद् अरिणा सह संवासः ।
सोऽब्रवीत्—देव ! एवम् एतत् । परं न तादृङ्-मूर्ख-समागमः क्वापि मया दृष्टः । न च महाप्रज्ञम् अनेक-शास्त्रेष्व् अप्रतिम-बुद्धिं रक्ताक्षं विना धीमान् । यत्-कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातम् । ये पुनर् अन्ये मन्त्रिणस् ते महा-मूर्खा मन्त्रि-मात्र-व्यपदेशोपजीविनोऽतत्त्व-कुशला, यैर् इदम् अपि न ज्ञातम् । यतः—
अरितोऽभ्यागतो भृत्यो दुष्टस् तत्-सङ्ग-तत्-परः ।
अपसर्प-सधर्मत्वान् नित्योद्वेगी च दूषितः ॥232॥
आसने शयने याने पान-भोजन-वस्तुषु ।
दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्य् अरयोऽरिषु ॥233॥
तस्मात् सर्व-प्रयत्नेन त्रिवर्ग-निलयं बुधः ।
आत्मानम् आदृतो रक्षेत् प्रमादाद् धि विनश्यति ॥234॥
साधु चेदम् उच्यते—
सन्तापयन्ति कम् अपथ्य-भुजं न रोगा
दुर्मन्त्रिणं कम् उपयान्ति न नीति-दोषाः ।
कं श्रीर् न दर्पयति कं न निहन्ति मृत्युः
कं स्वीकृता न विषया परिपीडयन्ति ॥235॥
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्ट-क्रियस्य कुल अर्थ-परस्य धर्मः ।
विद्या-फलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्त-सचिवस्य नराधिपस्य ॥236॥
तद् राजन् ! असि-धारा-व्रतं मयाचरितम् अरितम् अरि-संसर्गाद् इति यद् भवतोक्तं, तन् मया साक्षाद् एवानुभूतम् । उक्तं च—
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थम् अभ्युद्धरेत् प्राज्ञः कार्य-ध्वंसो हि मूर्खता ॥237॥
स्कन्धेनापि वहेच् छत्रुं कालम् आसाद्य बुद्धिमान् ।
महता कृष्ण-सर्पेण मण्डूका बहवो हताः ॥238॥
मेघवर्ण आह—कथम् एतत् ?
स्थिरजीवी कथयति—
कथा 15
मन्दविष-सर्प-कथा
अस्ति वरुणाद्रि-समीप एकस्मिन् प्रदेशे परिणत-वया मन्द-विषो नाम कृष्ण-सर्पः । स एवं चित्ते सञ्चिन्तितवान्—कथं नाम मया सुखोपाय-वृत्त्या वर्तितव्यम् इति । ततो बहु-मण्डूकं ह्रदम् उपगम्य धृति-परीतम् इवात्मानं दर्शितवान् ।
अथ तथा स्थिते सौदक-प्रान्त-गतेनैकेन मण्डूकेन पृष्टः—माम ! किम् अद्य यथा-पूर्वम् आहारार्थं न विहरसि ।
सोऽब्रवीत्—भद्र ! कुतो मे मन्द-भाग्यस्याहाराभिलाषः ? यत् कारणम् अद्य रात्रौ प्रदोष एव मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद्-ग्रहणार्थं मया क्रमः सज्जितः । सोऽपि मां दृष्ट्वा मृत्यु-भयेन स्वाध्याय-प्रसक्तानां ब्राह्मणानाम् अन्तरम् अपक्रान्तो न विभावितो मया क्वापि गतः । तत्-सादृश्य-मोहित-चित्तेन मया कस्यचिद् ब्राह्मणस्य सूनोर् ह्रद-तट-जलान्तः-स्थोऽङ्गुष्ठो दष्टः । ततोऽसौ सपदि पञ्चत्वम् उपागतः ।
अथ तस्य पित्रा दुःखितेनाहं शप्तो यथा—दुरात्मन् ! त्वया निरपराधो मत्-सुतो दष्टः । तद् अनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि, तत्-प्रसाद-लब्ध-जीविकया वर्तिष्ये इति । ततोऽहं युष्माकं वाहनार्थम् आगतोऽस्मि ।
तेन च सर्व-मण्डूकानाम् इदम् आवेदितम् । ततस् तैः प्रहृष्ट-मनोभिः सर्वैर् एव गत्वा जल-पाद-नाम्नो दर्दुर-राजस्य विज्ञप्तम् । अथासाव् अपि मन्त्रि-परिवृतोऽत्यद्भुतम् इदम् इति मन्यमानो स-सम्भ्रमं ह्रदाद् उत्तीर्य मन्द-विषस्य फणिनः फणा-प्रदेशम् अधिरूढः । शेषा अपि यथा-ज्येष्ठं तत्-पृष्ठोपरि समारुरुहुः । किं बहुना, उपरित-स्थानम् अप्राप्तवन्तस् तस्यानुपदं धावन्ति । मन्दविषोऽपि तेषां तुष्ट्य्-अर्थम् अनेक-प्रकारान् गति-विशेषान् अदर्शयत् । अथ जलपादो लब्ध-सुखस् तम् आह—
न तथा करिणा यानं तुरगेण रथेन वा ।
नर-यानेन वा यानं यथा मन्दविषेण मे ॥239॥
अथान्येद्युर् मन्द-विषश् छद्मना मन्दं मन्दं विसर्पति । तच् च दृष्ट्वा जलपादोऽब्रवीत्—भद्र ! मन्दविष ! यथा-पूर्वं किम् अद्य साधु नोह्यते ?
मन्दविषोऽब्रवीत्—देव अद्याहार-वैकल्यान् न मे वोढुं शक्तिर् अस्ति ।
अथासाव् अब्रवीत्—भद्र ! भक्षय क्षुद्र-मण्डूकान् ।
तच् छ्रुत्वा प्रहर्षित-सर्व-गात्रो मन्दविषः स-सम्भ्रमम् अब्रवीत्—ममायम् एव विप्र-शापोऽस्ति । तत् तवानेनानुज्ञा-वचनेन प्रीतोऽस्मि ।
ततोऽसौ नैरन्तर्येण मण्डूकान् भक्षयन् कतिपयैर् एवाहोभिर् बलवान् संवृत्तः । प्रहृष्टश् चान्तर्-लीनम् अवहस्येदम् अब्रवीत्—
मण्डूका विविधा ह्य् एते छल-पूर्वोपसाधिताः ।
कियन्तं कालम् अक्षीणा भवेयुः खादिता मम ॥240॥
जल-पादोऽपि मन्दविषेण कृत-कवच-नव्यामोहित-चित्तः किम् अपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्ण-सर्पस् तम् उद्देशं समायातः । तं च मण्डूकैर् वाह्यमानं दृष्ट्वा विस्मय-गतम् । आह च—वयस्य ! यद् अस्माकम् अशनं तैः कथं वाह्यसे । विरुद्धम् एतत् ।
मन्दविषोऽब्रवीत्—
सर्वम् एतद् विजानामि यथा वाह्योऽस्मि दर्दुरैः ।
किञ्चित् कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा ॥241॥
सोऽब्रवीत्—कथम् एतत् ?
मन्दविषः कथयति—
कथा 16
घृतान्ध-ब्राह्मण-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य भार्या पुंश्चल्य् अन्यासक्त-मना अजस्रं विटायस-खण्ड-घृतान् घृत-पूरान् कृत्वा भर्तुश् चौरिकया प्रयच्छति । अथ कदाचिद् भर्ता दृष्ट्वाब्रवीत्—भद्रे ! किम् एतत् परिपच्यते ? कुत्र वाजस्रं नयसीदम् ? तत् कथय सत्यम् ।
सा चोत्पन्न-प्रतिभा कृतक-वचनैर् भर्तारम् अब्रवीत्—अस्त्य् अत्र नातिदूरे भगवत्या देव्या आयतनम् । तत्राहम् उपोषिता सती बलिं भक्ष्य-विशेषांश् चापूर्वान् नयामि ।
अथ तत् पश्यता गृहीत्वा तत् सकलं देव्यायतनाभिमुखी प्रतस्थे । यत् कारणं देव्या निवेदितेनानेन मदीयो भर्तैवं मंस्यते यत् मम ब्राह्मणी भगवत्याः कृते नद्याम् अवतीर्य यावत् स्नानं करोति तावत् तद् भर्तापि मार्गान्तरेणागत्य देव्याः पृष्ठतोऽदृश्योऽवतस्थे ।
अथ सा ब्राह्मणी स्नात्वा देव्य्-आयतनम् आगत्य स्नानानुलेपन-माल्य-धूप-बलि-क्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्—भगवति ! केन प्रकारेण मम भर्तान्धो भविष्यति ?
तच् छ्रुत्वा स्वर-भेदेन देवी-पृष्ठ-स्थितो ब्राह्मणो जगाद—यदि त्वम् अजस्रं घृत-पूरादि-भक्ष्यं तस्मै भर्त्रे प्रयच्छसि, ततः शीघ्रम् अन्धो भविष्यति ।
सा तु बन्धकी कृतक-वचन-वञ्चित-मानसा तस्मै ब्राह्मणाय तद् एव नित्यं प्रददौ । अथान्येद्युर् ब्राह्मणेनाभिहितम्—भद्रे, नाहं सुतरां पश्यामि ।
तच् छ्रुत्वा चिन्तितम् अनया—देव्याः प्रसादोऽयं प्राप्त इति । अथ तस्या हृदय-वल्लभो विटस् तत्-सकाशम्—अन्धीभूतोऽयं ब्राह्मणः किं मम करिष्यतीति निःशङ्कं प्रतिदिनम् अभ्येति । अथान्येद्युस् तं प्रविशन्तम् अभ्याश-गतं दृष्ट्वा केशैर् गृहीत्वा लगुड-पार्ष्णि-प्रभृति-प्रहारैस् तावद् अताडयत् यावद् असौ पञ्चत्वम् आप । ताम् अपि पुष्ट-पत्नीं विच्छन्न-नासिकां कृत्वा विससर्ज ।
--o)0(o--
अतोऽहं ब्रवीमि—स्कन्धेनापि वहेच् छत्रुम् (238) इत्य् आदि ।
अथ राजन् ! यथा मन्दविषेण बुद्धि-बलेन मण्डूका निहतास् तथा मयापि सर्वे वैरिणः । साधु चेदम् उच्यते—
वने प्रज्वलितो वह्निर् दहन् मूलानि रक्षति ।
समूलोन्मूलनं कुर्याद् वायुर् यो मृदु-शीतलः ॥242॥
मेघवर्ण आह—तात ! सत्यम् एवैतत् । ये महात्मानो भवन्ति ते महा-सत्त्वा आपद्-गता अपि प्रारब्धं न त्यजन्ति । उक्तं च यतः—
महत्त्वम् एतन् महतां नयालङ्कार-धारिणाम् ।
न मुञ्चन्ति यद् आरब्धं कृच्छ्रेऽपि व्यसनोदये ॥243॥
तथा च—
प्रारभ्यते न खलु विघ्न-भयेन नीचैः
प्रारभ्य विघ्न-विहता विरमन्ति मध्याः ।
विघ्नैः सहस्र-गुणितैर् अपि हन्यमानाः
प्रारब्धम् उत्तम-गुणा न परित्यजन्ति ॥244॥
तत् कृतं निष्कण्टकं मम राज्यं शत्रून् निःशेषतां नयता त्वया । अथवा युक्तम् एतन् नय-वेदिनाम् । उक्तं च यतः—
ऋण-शेषं चाग्नि-शेषं च शत्रु-शेषं तथैव च ।
व्याधि-शेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥245॥
सोऽब्रवीत्—देव ! भाग्यवान् त्वम् एवासि, यस्यारब्धं सर्वम् एव संसिद्ध्यति । तन् न केवलं शौर्यं कृत्यं साधयति, किन्तु प्रज्ञया यत् क्रियते तद् एव विजयाय भवति । उक्तं च—
शस्त्रैर् हता न हि हता रिपवो भवन्ति
प्रज्ञा-हतास् तु रिपवः सुहता भवन्ति ।
शस्तं निहन्ति पुरुषस्य शरीरम् एकं
प्रज्ञा कुलं च विभवश् च यशश् च हन्ति ॥246॥
तद् एवं प्रज्ञा-पुरुषकाराभ्यां युक्तस्यायत्नेन कार्य-सिद्धयः सम्भवन्ति । उक्तं च—
प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृतिः
स्वयम् उपनयन्न् अर्थान् मन्त्रो न गच्छति विप्लवम् ।
स्फुरति सफलस् तर्कश् चित्तं समुन्नतिम् अश्नुते
भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥247॥
तथा च नय-त्याग-शौर्य-सम्पन्ने पुरुषे राज्यम् इति । उक्तं च—
त्यागिनि शूरे विदुषि च संसर्ग-रुचिर् जनो गुणी भवति ।
गुणवति धनं धनाच् छ्रीः श्रीमत्य् आज्ञा ततो राज्यम् ॥248॥
मेघवर्ण आह—नूनं सद्यः-फलानि नीति-शास्त्राणि यत् त्वयानुकृत्येनानुप्रविश्यारि-मर्दनः सपरिजनो निःशेषितः ।
स्थिरजीव्य् आह—
तीक्ष्णोपाय-प्राप्ति-गम्योऽपि योऽर्थस्
तस्याप्य् आदौ संश्रयः साधु युक्तः ।
उत्तुङ्गाग्रः सार-भूतो वनानां
मान्याभ्यर्च्य च्छिद्यते पादपेन्द्रः ॥249॥
अथवा स्वामिन् ! किं तेनाभिहितेन ? यद् अनन्तर-जाले क्रिया-रहितम् असुख-साध्यं वा भवति । साधु चेदम् उच्यते—
अनिश्चितैर् अध्यवसाय-भीरुभिर्
यथेष्ट-संलाप-रति-प्रयोजनैः ।
फले विसंवादम् उपागता गिरः
प्रयान्ति लोके परिहास-वस्तुताम् ॥250॥
न च लघुष्व् अपि कर्तव्येषु धीमद्भिर् अनादरः कर्तव्यः । यतः—
शक्ष्यामि कर्तुम् इदम् अल्पम् अयत्न-साध्यम्
अनादरः क इति कृत्यम् उपेक्षमाणाः ।
केचित् प्रमत्त-मनसः परिताप-दुःखम्
आपत्-प्रसङ्ग-सुलभं पुरुषा प्रयान्ति ॥251॥
तद् अद्य जितारेर् मद्-विभोर् यथा-पूर्वं निद्रा-लाभो भविष्यति । उच्यते चैतत्—
निःसर्पे बद्ध-सर्पे वा भवने सुष्यते सुखम् ।
सदा दृष्ट-भुजङ्गे तु निद्रा दुःखेन लभ्यते ॥252॥
तथा च—
विस्तीर्ण-व्यवसाय-साध्य-महतां स्निग्धोपयुक्ताशिषां
कार्याणां नय-साहसोन्नति-मताम् इच्छापद्-आरोहिणाम् ।
मानोत्सेक-पराक्रम-व्यसनिनः पारं न यावद्-गताः
सामर्षे हृदयेऽवकाश-विषया तावत् कथं निर्वृतिः ॥253॥
तद् अवसित-कार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तद् इदम् अधुना निहत-कण्टकं राज्यं प्रजा-पालन-तत्परो भूत्वा पुत्र-पौत्रादि-क्रमेणाचल-च्छत्रासन-श्रीः चिरं भुङ्क्ष्व । अपि च—
प्रजा न रञ्जयेद् यस् तु राजा रक्षादिभिर् गुणैः ।
अजागल-स्तनस्येव तस्य राज्यं निरर्थकम् ॥254॥
गुणेषु रागो व्यसनेष्व् अनादरो
रतिः सुभृत्येषु च यस्य भूपतेः ।
चिरं स भुङ्क्ते चल-चामरांशुकां
सितातपत्राभरणां नृप-श्रियम् ॥255॥
न च त्वया प्राप्त-राज्योऽहम् इति मत्वा श्री-मदेनात्मा व्यसयितव्यः । यत् कारणम्—चला हि राज्ञो विभूतयः वंशारोहणवद् राज्य-लक्ष्मी-दुरारोहा, क्षण-विनिपात-रता, प्रयत्न-शतैर् अपि धार्यमाणा दुर्धरा, प्रशस्ताराधिताप्य् अन्ते विप्रलम्भिनी, वानर-जातिर् इव विद्रुतानेक-चित्ता, पद्म-पत्रम् इवाघटित-संश्लेषा, पवन-गतिर् इवातिचपला, अनार्य-सङ्गतिर् इवास्थिरा, आशीविष इव दुरुपचारा, सन्ध्याभ्र-लेखेव मुहूर्त-रागा, जल-बुद्बुदावलीव स्वभाव-भङ्गुरा, शरीर-प्रकृतिर् इव कृतघ्ना, स्वप्न-लब्ध-द्रव्य-राशिर् इव क्षण-दृष्ट-नष्टा । अपि च—
यदैव राज्ये क्रियतेऽभिषेकस्
तदैव बुद्धिर् व्यसनेषु योज्या ।
घटा हि राज्ञाम् अभिषेक-काले
सहाम्भसैवापदम् उद्गिरन्ति ॥256॥
न च कश्चिद् अनधिगमनीयो नामास्त्य् आपदाम् । उक्तं च—
रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् ।
नाट्याचार्यकम् अर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरे
सर्वे काल-वशाज् जनोऽत्र सहते कः कं परित्रायते ॥257॥
क्व स दशरथः स्वर्गे भूत्वा महेन्द्र-सुहृद् गतः
क्व स जलनिधेर् वेलां बद्ध्वा नृपः सगरस् तथा ।
क्व स करतलाज् जातो वैन्यः क्व सूर्य-तनुर् मनुः
ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥258॥
मान्धाता क्व गतस् त्रिलोक-विजयी राजा क्व सत्यव्रतः
देवानां नृपतिर् गतः क्व नहुषः सच्-छास्त्रवान् केशवः ।
मन्यन्ते सरथाः स-कुञ्जर-वराः शक्रासनाध्यासिनः
कालेनैव महात्मना त्व् अनुकृताः कालेन निर्वासिताः ॥259॥
अपि च—
स च नृपतिस् ते सचिवास् ताः प्रमदास् तानि कानन-वनानि ।
स च ते च ताश् च तानि च कृतान्त-दृष्टानि नष्टानि ॥260॥
एवं मत्त-करि-कर्ण-चञ्चलां राज्य-लक्ष्मीम् अवाप्य न्यायैक-निष्ठो भूत्वोपभुङ्क्ष्व ।
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे काकोलूकीयं नाम
तृतीयं तन्त्रं समाप्तम्
||3||
iv.
caturtha-tantram
अथ लब्ध-प्रणाशम्
अथेदम् आरभते लब्ध-प्रणाशं नाम चतुर्थं तन्त्रम् । यस्यायम् आदिमः श्लोकः—
समुत्पन्नेषु कार्येषु बुद्धिर् यस्य न हीयते ।
स एव दुर्गं तरति जलस्थो वानरो यथा ॥1॥
तद् यथानुश्रूयते—
प्रस्तावना-कथा
वानर-मकर-वृत्तान्तः
अस्ति कस्मिंश्चित् समुद्रोपकण्ठे महान् जम्बू-पादपः सदा-फलः । तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । तत्र च तस्य तरोर् अधः कदाचित् करालमुखो नाम मकरः समुद्र-सलिलान् निष्क्रम्य सुकोमल-बालुका-सनाथे तीरोपान्ते न्यविशत । ततश् च रक्तमुखेन स प्रोक्तः—भोः ! भवान् समभ्यागतोऽतिथिः । तद् भक्षयतु मया दत्तान्य् अमृत-तुल्यानि जम्बू-फलानि । उक्तं च—
प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः ।
वैश्वदेवान्तम् आपन्नः सोऽतिथिः स्वर्ग-सङ्क्रमः ॥2॥
न पृच्छेच् चरणं गोत्रं न च विद्यां कुलं न च ।
अतिथिं वैश्वदेवान्ते श्राद्धे च मनुर् अब्रवीत् ॥3॥
दूर-मार्ग-श्रम-श्रान्तं वैश्वदेवान्तम् आगतम् ।
अतिथिं पूजयेद् यस् तु स याति परमां गतिम् ॥4॥
अपूजितोऽतिथिर् यस्य गृहाद् याति विनिःश्वसन् ।
गच्छन्ति पितरस् तस्य विमुखाः सह दैवतैः ॥5॥
एवम् उक्त्वा तस्मै जम्बू-फलानि ददौ । सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठी-सुखम् अनुभूय भूयोऽपि स्व-भवनम् अगात् । एवं नित्यम् एव तौ वानर-मकरौ जम्बू-च्छाया-स्थितौ विविध-शास्त्र-गोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि मकरो भक्षित-शेषाणि जम्बू-फलानि गृहं गत्वा स्व-पत्न्यै प्रयच्छति । अथान्यतमे दिवसे तया स पृष्टः—नाथ ! क्वैवंविधान्य् अमृत-फलानि प्राप्नोषि ?
स आह—भद्रे ! ममास्ति परम-सुहृद् रक्तमुखो नाम वानरः । स प्रीति-पूर्वकम् इमानि फलानि प्रयच्छति ।
अथ तयाभिहितम्—यः सर्वदैवामृत-प्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयम् अमृत-मयं भविष्यति । तद् यदि भार्यया ते प्रयोजनं, ततस् तस्य हृदयं मह्यं प्रयच्छ । येन तद् भक्षयित्वा जरा-मरण-रहिता त्वया सह भोगान् भुनज्मि ।
स आह—भद्रे ! मा मैवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता । अपरं फल-दाता । ततो व्यापादयितुं न शक्यते । तत् त्यजैनं मिथाग्रहणम् । उक्तं च—
एकं प्रसूयते माता द्वितीयं वाक् प्रसूयते ।
वाग्-जातम् अधिकं प्रोचुः सोदर्याद् अपि बान्धवात् ॥6॥
अथ मकर्य् आह—त्वया कदाचिद् अपि मम वचनं नान्यथा कृतम् । तन् नूनं सा वानरी भविष्यति, यतस् तस्या अनुरागतः सकलम् अपि दिनं तत्र गमयसि । तत् त्वं ज्ञातो मया सम्यक् । यतः—
साह्लादं वचनं प्रयच्छति न मे नो वाञ्छितं किञ्चन
प्रायः प्रोच्छ्वसिषि द्रुतं हुतवह-ज्वाला समं रात्रिषु ।
कण्ठाश्लेष-परिग्रहे शिथिलता यन् नादराच् चुम्बसे
तत् ते धूर्त हृदि स्थिता प्रियतमा काचिन् ममेवापरा ॥7॥
सोऽपि पत्न्याः पादोपसङ्ग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोप-कोटिम् आपन्नायाः सुदीनम् उवाच—
मयि ते पाद-पतिते किङ्करत्वम् उपागते ।
त्वं प्राण-वल्लभे कस्मात् कोपने कोपम् एष्यसि ॥8॥
सापि तद्-वचनम् आकर्ण्याश्रु-प्लुत-मुखी तम् उवाच—
सार्धं मनोरथ-शतैस् तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिम-भाव-रम्या ।
अस्माकम् अस्ति न कथञ्चिद् इहावकाशं
तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥9॥
अपरं सा यदि तव वल्लभा न भवति, तत् किं मया भणितोऽपि तां न व्यापादयसि । अथ यदि स वानरस् तत् कस् तेन सह तव स्नेहः ? तत् किं बहुना ? यदि तस्य हृदयं न भक्षयामि, तन् मया प्रायोपवेशनं कृतं विद्धि ।
एवं तस्यास् तन् निश्चयं ज्ञात्वा चिन्ता-व्याकुलित-हृदयः स प्रोवाच—अथवा साध्व् इदम् उच्यते—
वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च ।
एको ग्रहस् तु मीनानां नीली-मद्य-पयोस् तथा ॥10॥
तत् किं करोमि ? कथं स मे वध्यो भवति । इति विचिन्त्य वानर-पार्श्वम् अगमत् । वानरोऽपि चिराद् आयान्तं तं सोद्वेगम् अवलोक्य प्रोवाच—भो मित्र ! किम् अद्य चिर-वेलायां समायातोऽसि ? कस्मात् साह्लादं नालपसि ? न सुभाषितानि पठसि ।
स आह—मित्र ! अहं तव भ्रातृ-जायया निष्ठुरतरैर् वाक्यैर् अभिहितः—भोः कृतघ्न ! मा मे त्वं स्वमुखं दर्शय, यतस् त्वं प्रतिदिनं मित्रम् उपजीवसि । न च तस्य पुनः प्रत्युपकारं गृह-दर्शन-मात्रेणापि करोषि । तत् ते प्रायश्चित्तम् अपि नास्ति । उक्तं च—
ब्रह्मघ्ने च सुरापे च चौरे भग्न-व्रते शठे ।
निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥11॥
तत् त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहम् आनय । नो चेत् त्वया सह मे पर-लोके दर्शनम् इति । तद् अहं तयैवं प्रोक्तस् तव सकाशम् आगतः । तद् अद्य तया सह त्वद्-अर्थे कलहायतो ममेयती वेला विलग्ना । तद् आगच्छ मे गृहम् । तव भ्रातृ-पत्नी रचित-चतुष्का प्रगुणित-वस्त्र-मणि-माणिक्याद्य्-उचिताभरणा द्वार-देश-बद्ध-वन्दन-माला सोत्कण्ठा तिष्ठति । मर्कट आह—भो मित्र ! युक्तम् अभिहितं मद्-भ्रातृ-पत्न्या । उक्तं च—
वर्जयेत् कौलिकाकारं मित्रं प्राज्ञतरो नरः ।
आत्मनः सम्मुखं नित्यं य आकर्षति लोलुपः ॥12॥
तथा च—
ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्-विधं प्रीति-लक्षणम् ॥13॥
परं वयं वनचराः युष्मदीयं च जलान्ते गृहम् । तत् कथं शक्यते तत्र गन्तुम् । तस्मात् ताम् अपि मे भ्रातृ-पत्नीम् अत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि ।
स आह—भो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिन-प्रदेशेऽस्मद्-गृहम् ‘ तन् मम पृष्ठम् आरूधः सुखेनाकृत-भयो गच्छ ।
सोऽपि तच् छ्रुत्वा सानन्दम् आह—भद्र ! यद्य् एवं तत् किं विलम्ब्यते । त्वर्यताम् । एषोऽहं तव पृष्ठाम् आरूढः ।
तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मरकम् आलोक्य भय-त्रस्त-मना वानरः प्रोवाच—भ्रातः ! शनैः शनैर् गम्यताम् । जल-कल्लोलैः प्लाव्यते मे शरीरम् ।
तद् आकर्ण्य मकरश् चिन्तयामास—असाव् अगाधं जलं प्राप्तो मे वशः सञ्जातः । मत्-पृष्ठ-गतस् तिल-मात्रम् अपि चलितुं न शक्नोति । तस्मात् कथयाम्य् अस्य निजाभिप्रायम्, येनाभीष्ट-देवता-स्मरणं करोति । आह च—मित्र, त्वं मया वधाय समानीतो भार्या-वाक्येन विश्वास्य । तत् स्मर्यताम् अभीष्ट-देवता ।
स आह—भ्रातः ! किं मया तस्यास् तवापि चापकृतं येन मे वधोपायश् चिन्तितः ?
मकर आह—भोः ! तस्यास् तावत् तव हृदयस्यामृतमय-फल-रसास्वादन-मृष्टस्य भक्षणे दोहदः सञ्जातः । तेनैतद् अनुष्ठितम् ।
प्रत्युत्पन्न-मतिर् वानर आह—भद्र ! यद्य् एवं तत् किं त्वया मम तत्रैव न व्याहृतम् ? येन स्व-हृदयं जम्बू-कोटरे सदैव मया सुगुप्तं कृतम् । तद् भ्रातृ-पत्न्या अर्पयामि । त्वयाहं शून्य-हृदयोऽत्र कस्माद् आनीतः ?
तद् आकर्ण्य मकरः सानन्दम् आह—भद्र ! यद्य् एवं तद् अर्पय मे हृदयम् । येन सा दुष्ट-पत्नी तद् भक्षयित्वानशनाद् उत्थिष्ठति । अहं त्वां तम् एव जम्बू-पादपं प्रापयामि । एवम् उक्त्वा निवर्त्य जम्बू-तलम् अगात् । वानरोऽपि कथम् अपि जल्पित-विविध-देवतोपचार-पूजस् तीरम् आसादितवान् । ततश् च दीर्घतर-चङ्क्रमणेन तम् एव जम्बू-पादपम् आरूढश् चिन्तयामास—अहो ! लब्धास् तावत् प्राणाः । अथवा साध्व् इदम् उच्यते—
न विश्वसेद् अविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति ॥14॥
तन् ममैतद् अद्य पुनर् जन्म-दिनम् इव सञ्जातम् ।
इति चिन्तयमानं मकर आह—भो मित्र ! अर्पय तद् धृदयं यथा ते भ्रातृ-पत्नी भक्षयित्वानशनाद् उत्तिष्ठति ।
अथ विहस्य निर्भर्त्सयन् वानरस् तम् आह—धिग् धिङ् मूर्ख विश्वास-घातक ! किं कस्यचिद् धृदय-द्वयं भवति ? तद् आशु गम्यतां जम्बू-वृक्षस्याधस्तान् न भूयोऽपि त्वयात्रागन्तव्यम् । उक्तं च यतः—
सकृद् दुष्टं च यो मित्रं पुनः सन्धातुम् इच्छति ।
स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा ॥15॥
तच् छ्रुत्वा मकरः संविलक्षं चिन्तितवान्—अहो ! मयातिमूढेन किम् अस्य स्व-चित्ताभिप्रायो निवेदितः । तद् यद्य् असौ पुनर् अपि कथञ्चिद् विश्वासं गच्छति, तद् भूयोऽपि विश्वासयामि । आह च—मित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किञ्चित् तव हृदयेन प्रयोजनम् । तद् आगच्छ प्राघुणिक-न्यायेनास्मद्-गृहम् ।
वानर आह—भो दुष्ट ! गम्यताम् । अधुना नाहम् आगमिष्यामि । उक्तं च—
बुभुक्षितः किं न करोति पापं
क्षीणा जना निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रिय-दर्शनस्य
न गङ्गदत्तः पुनर् एति कूपम् ॥16॥
मकर आह—कथम् एतत् ?
स आह—
कथा 1
गङ्गदत्त-प्रियदर्शन-कथा
कस्मिंश्चित् कूपे गङ्गदत्तो नाम मण्डूक-राजः प्रतिवसति स्म । स कदाचिद् दायादैर् उद्वेजितोऽरघट्ट-घटीम् आरुह्य निष्क्रान्तः । अथ तेन चिन्तितम्—यत् कथं तेसां दायादानां मया प्रत्यपकारः कर्तव्यः । उक्तं च—
आपदि येनापकृतं येन च हसितं दशासु विषमासु ।
अपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये ॥17॥
एवं चिन्तयन् बिले प्रविशन्तं कृष्णसर्पम् अपश्यत् । तं दृष्ट्वा भूयोऽप्य् अचिन्तयत्—यद् एनं तत्र कूपे नीत्वा सकल-दायादानाम् उच्छेदं करोमि । उक्तं च—
शत्रुभिर् योजयेच् छत्रुं बलिना बलवत्तरम् ।
स्व-कार्याय यतो न स्यात् काचित् पीडात्र तत्-क्षये ॥18॥
तथा च—
शत्रुम् उन्मूलयेत् प्राज्ञस् तीक्ष्णं तीक्ष्णेन शत्रुणा ।
व्यथा-करं सुखार्थाय कण्टकेनैव कण्टकम् ॥19॥
एवं स विभाव्य बिल-द्वारं गत्वा तम् आहूतवान्—एह्य् एहि प्रिय-दर्शन ! एहि !
तच् छ्रुत्वा सर्पश् चिन्तयामास—य एवं माम् आह्वयति । स्वजातीयो न भवति । यतो नैषा सर्प-वाणी । अन्येन केनापि सह मम मर्त्य-लोके सन्धानं नास्ति । तद् अत्रैव दुर्गे स्थितस् तावद् वेद्मि कोऽयं भविष्यति । उक्तं च—
यस्य न जायते शीलं न कुलं न च संश्रयः ।
न तेन सङ्गतिं कुर्याद् इत्य् उवाच बृहस्पतिः ॥20॥
कदाचित्कोऽपि मन्त्रवाद्य् औषध-चतुरो वा माम् आहूय बन्धने क्षिपति । अथवा कश्चित् पुरुषो वैरम् आश्रित्य कस्यचिद् भक्षणार्थे माम् आह्वयति । आह च—भोः ! को भवान् ?
स आह—अहं गङ्गदत्तो नाम मण्डूकाधिपतिस् त्वत्-सकाशे मैत्र्य्-अर्थम् अभ्यागतः ।
तच् छ्रुत्वा सर्प आह—भो ! अश्रद्धेयम् एतत् यत्-तृणानां वह्निना सह सङ्गमः । उक्तं च—
यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन ।
न तत्-समीपम् अभ्येति तत् किम् एवं प्रजल्पसि ॥21॥
गङ्गदत्त आह—भोः ! सत्यम् एतत् । स्वभाव-वैरी त्वम् अस्माकम् । परं पर-परिभवात् प्राप्तोऽहं ते सकाशम् । उक्तं च—
सर्व-नाशे च सञ्जाते प्राणानाम् अपि संशये ।
अपि शत्रुं प्रणम्यापि रक्षेत् प्राणान्धनानि च ॥22॥
सर्प आह—कथय कस्मात् ते परिभवः ।
स आह—दायादेभ्यः ।
सोऽप्य् आह—क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा । तत् कथय स्वाश्रयम् ।
तेनोक्तम्—पाषाण-चय-निबद्धे कूपे ।
सर्प आह—अहो अपदा वयम् । तत्रास्ति तत्र मे प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितस् तव दायादान् व्यापादयामि । तद् गम्यताम् । उक्तं च—
यच् छक्यं ग्रसितुं यस्य ग्रस्तं परिणमेच् च यत् ।
हितं च परिणामे यत् तद् आद्यं भूतिम् इच्छता ॥23॥
गङ्गदत्त आह—भोः ! समागच्छ त्वम् । अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरम् अस्ति । तत्र स्थितस् त्वं लीलया दायादान् व्यापादयिष्यसि ।
तच् छ्रुत्वा सर्पो व्यचिन्तयत्—अहं तावत् परिणत-वयाः । कदाचित् कथञ्चिन् मूषकम् एकं प्राप्नोमि । तत् सुखावहो जीवनोपायोऽयम् अनेन कुलाङ्गारेण दर्शितः । तद् गत्वा तान् मण्डूकान् भक्षयामि इति । अथवा साध्व् इदम् उच्यते—
यो हि प्राण-परिक्षीणः सहाय-परिवर्जितः ।
स हि सर्व-सुखोपायां वृत्तिम् आरचयेद् बुधः ॥24॥
एवं विचिन्त्य तम् आह—भो गङ्गदत्त ! यद्य् एवं तद्-अग्रे भव । येन तत्र गच्छावः ।
गङ्गदत्त आह—भोः प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि त एव भक्षणीयाः इति ।
सर्प आह—साम्प्रतं त्वं मे मित्रं जातम् । तन् न भेतव्यम् । तव वचनेन भक्षण्यास् ते दायादाः ।
एवम् उक्त्वा बिलान् निष्क्रम्य तम् आलिङ्ग्य च तेनैव सह प्रस्थितः । अथ कूपम् आसाद्यार-घट्ट-घटिका-मार्गेण सर्पस् तेनात्मना स्वालयं नीतः ।
गङ्गदत्त आह—भद्र ! कुतः त्वया मित्र-कृत्यम् । तत् साम्प्रतम् अनेनैव घटिका-यन्त्र-मार्गेण गम्यताम् इति ।
सर्प आह—भो गङ्गदत्त ! न सम्यग् अभिहितं त्वया । कथम् अहं तत्र गच्छामि ? मदीय-बिल-दुर्गम् अन्येन रुद्धं भविष्यति । तस्माद् अत्र-स्थस्य मे मण्डूकम् एकैकं स्व-वर्गीयं प्रयच्छ । नो चेत् सर्वान् अपि भक्षयिष्यामि इति ।
तच् छ्रुत्वा गङ्गदत्तो व्याकुल-मना व्याचिन्तयत्—अहो किम् एतन् मया कृतं सर्पम् आनयता । तद् यदि निषेधयिष्यामि तत् सर्वान् अपि भक्षयिष्यति । अथवा युक्तम् उच्यते—
योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकम् आत्मनः ।
स करोति न सन्देहः स्वयं हि विष-भक्षणम् ॥25॥
तत् प्रयच्छाम्य् अस्यैकैकं प्रतिदिनं सुहृदम् । उक्तं च—
सर्वस्व-हरणे युक्तं शत्रुं बुद्धि-युता नराः ।
तोषयन्त्य् अल्प-दानेन बाडवं सागरो यथा ॥26॥
तथा च—
यो दुर्बलोऽणून् अपि याच्यमानो
बलीयसा यच्छति नैव साम्ना ।
प्रयच्छते नैव च दर्श्यमानं
खारीं स चूर्णस्य पुनर् ददाति ॥27॥
तथा च—
सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः ।
अर्धेन कुरुते कार्यं सर्व-नाशो हि दुस्तरः ॥28॥
न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः ।
एतद् एव हि पाण्डित्यं यत् स्वल्पाद् भूरि-रक्षणम् ॥29॥
एवं निश्चिन्त्य नित्यम् एकैकम् आदिशति । सोऽपि तं भक्षयित्वा तस्य परोक्षेऽन्यान् अपि भक्षयति । अथवा साध्व् इदम् उच्यते—
यथा हि मलिनैर् वस्त्रैर् यत्र तत्रोपविश्यते ।
एवं चलित-वित्तस् तु वित्त-शेषं न रक्षति ॥30॥
अथान्य-दिने तेनापरान् मण्डूकान् भक्षयित्वा गङ्गदत्त-सुतो यमुनादत्तो भक्षितः । तं भक्षितं मत्वा गङ्गदत्तस् तार-स्वरेण धिग् धिक् प्रलाप-परः कथञ्चिद् अपि न विरराम । ततः स्व-पत्न्याभिहितः—
किं क्रन्दसि दुराक्रन्द स्व-पक्ष-क्षय-कारक ।
स्व-पक्षस्य क्षये जाते को नस् त्राता भविष्यति ॥31॥
तद् अद्यापि विचिन्त्यताम् आत्मनो निष्क्रमणम् अस्य वधोपायश् च । अथ गच्छता कालेन सकलम् अपि कवलितं मण्डूक-कुलम् । केवलम् एको गङ्गदत्तस् तिष्ठति । ततः प्रियदर्शनेन भणितम्—भोः गङ्गदत्त ! बुभुक्षितोऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद् दीयतां मे किञ्चिद् भोजनं यतोऽहं त्वयात्रानीतः ।
स आह—भो मित्र ! न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या । तद् यदि मां प्रेषयति ततोऽन्य-कूप-स्थान् अपि मण्डूकान् विश्वास्यात्रानयामि ।
स आह—मम तावत् त्वम् अभक्ष्यो भ्रातृ-स्थाने । तद् यद्य् एवं करोषि तत् साम्प्रतं पितृ-स्थाने भवसि । तद् एवं क्रियताम् इति ।
सोऽपि तद् आकर्ण्यार-घट्ट-घटिकाम् आश्रित्य विविध-देवतोपकल्पित-पूजोपयाचितस् तत्-कूपाद् विनिष्क्रान्तः । प्रियदर्शनोऽपि तद्-आकाङ्क्षया तत्रस्थः प्रतीक्षमाणस् तिष्ठति । अथ चिराद् अनागते गङ्गदत्ते प्रियदर्शनोऽन्य-कोटर-निवासिनीं गोधाम् उवाच—भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतश् चिर-परिचितस् ते गङ्गदत्तः । तद् गत्वा तत्-सकाशं कुत्रचिज् जलाशयेऽन्विष्य मम सन्देशं कथय । येनागम्यताम् एकाकिनापि भवता द्रुततरं यद्य् अन्ये मण्डूका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यद्य् अहं तव विरुद्धम् आचरामि तत् सुकृतम् अन्तरे मया विधृतम् ।
गोधापि तद्-वचनाद् गङ्गदत्तं द्रुततरम् अन्विष्याह—भद्र गङ्गदत्त ! स तव सुहृत्-प्रियदर्शनस् तव मार्गं समीक्षमाणस् तिष्ठति । तच् छीघ्रम् आगम्यताम् इति ।
अपरं च तेन तव विरूप-करणे सुकृतम् अन्तरे धृतम् । तन्-निःशङेन मनसा समागम्यताम् । तद् आकर्ण्य गङ्गदत्त आह—
बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रिय-दर्शनस्य
न गङ्गदत्तः पुनर् एति कूपम् ॥32॥
एवम् उक्त्वा स तां विसर्जयामास ।
--o)0(o--
तद् भो दुष्ट-जलचर ! अहम् अपि गङ्गदत्त इव त्वद्-गृहे न कथञ्चिद् अपि यास्यामि ।
तच् छ्रुत्वा मकर आह—भो मित्र ! अथवात्राहम् अनशनात् प्राण-त्यागं तवोपरि करिष्यामि ।
वानर आह—मूढ ! किम् अहं लम्बकर्णो मूर्खः ? दृष्ट्वापायोऽपि स्वयम् एव तत्र गत्वात्मानं व्यापादयामि ।
आगतश् च गतश् चैव गत्वा यः पुनर् आगतः ।
अकर्ण-हृदयो मूर्खस् तत्रैव निधनं गतः ॥33॥
मकर आह—भद्र ! स को लम्भ-कर्णः । कथं दृष्टापायोऽपि मृतः ? तन् मे निवेद्यताम् ।
वानर आह—
कथा 2
कराल-केसर-कथा
कस्मिंश्चिद् वनोद्देशे कराल-केसरो नाम सिंहः प्रतिवसति स्म । तस्य च धूसरको नाम शृगालः सदैवानुयायी परिचारकोऽस्ति । अथ कदाचित् तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाताः । यैः पदम् एकम् अपि चलितुं न शक्नोति । तस्याचलनाच् च धूसरकः क्षुत्क्षाम-कण्ठो दौर्बल्यं गतः । अन्यस्मिन्न् अहनि तम् अवोचत्—स्वामिन् ! बुभुक्षय पीडितोऽहम् । पदात् पदम् अपि चलितुं न शक्नोमि । तत् कथं ते शुश्रूषां करोमि ?
सिंह आह—भोः ! गच्छ अन्वेषय किञ्चित् सत्त्वम् । येनेमाम् अवस्थां गतोऽपि व्यापादयामि ।
तद् आकर्ण्य शृगालोऽन्वेषयन् कञ्चित् समीप-वर्तिनं ग्रामम् आसादितवान् । तत्र लम्बकर्णो नाम गर्दभस् तडागोपान्ते प्रविरल-दूर्वाङ्कुरान् कृच्छ्राद् आस्वादयन् दृष्टः । ततश् च समीप-वर्तिना भूत्वा तेनाभिहितः—माम ! नमस्कारोऽयं मदीयः सम्भाव्यताम् । चिराद् दृष्टोऽसि । तत् कथय किम् एवं दुर्बलतां गतः ।
स आह—भो भगिनी-पुत्र ! किं कथयामि । रजकोऽतिनिर्दयातिभारेण मां पीडयति । घास-मुष्टिम् अपि न प्रयच्छति । केवलं दूर्वाङ्कुरान् धूइ-मिश्रितान् भक्षयामि । तत् कुतो मे शरीरे पुष्टिः ?
शृगाल आह—माम ! यद्य् एवं तद् अस्ति मरकत-सदृश-शष्प-प्रायो नदी-सनाथो रमणीयतरः प्रदेशः । तत्रागत्य मया सह सुभाषित-गोष्ठी-सुखम् अनुभवंस् तिष्ठ ।
लम्बकर्ण आह—भो भगिनी-सुत ! युक्तम् उक्तं भवता । परं वयं ग्राम्याः पशवोऽरण्य-चारिणां वध्याः । तत् किं तेन भव्य-प्रदेशेन ।
शृगाल आह— माम ! मैवं वद । मद्-भुज-पञ्जर-परिरक्षितः स देशः । तत्रास्ति न कश्चिद् अपरस्य तत्र प्रवेशः । परमम् अनेनैव दोषेण रजक-कदर्थितास् तत्र तिस्रो रासभ्योऽनाथाः सन्ति । ताश् च पुष्टिम् आपन्ना यौवनोत्कटा इदं माम् ऊचुः—यदि त्वम् अस्माकं सत्यो मातुलस् तदा कंचिद् ग्रामान्तरं गत्वास्मद्-योग्यं कश्चित् पतिम् आनय । तद्-अर्थे त्वाम् अहं तत्र नयामि ।
अथ शृगाल-वचनानि श्रुत्वा काम-पीडिताङ्गस् तम् अवोचत्—भद्र ! यद्य् एवं तद्-अग्रे भव येनागच्छामि । अथवा साध्व् इदम् उच्यते—
नामृतं न विषं किञ्चिद् एकां मुक्त्वा नितम्बिनीम् ।
यस्याः सङ्गेन जीव्येत म्रियते च वियोगतः ॥34॥
तथा च—
यासां नाम्नापि कामः स्यात् सङ्गमं दर्शनं विना ।
तासां दृक्-सङ्गमं प्राप्य यन् न द्रवति कौतुकम् ॥35॥
तत्रानुष्ठिते शृगालेन सह सिंहान्तिकम् आगतः । सिंहोऽपि व्यथाकुलितस् तं दृष्ट्वा यावत् समुत्तिष्ठति तावद् रासभः पलायितुम् आरब्धवान् । अथ तस्य पलायमानस्य सिंहेन तल-प्रहारो दत्तः । स च मन्द-भाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्रान्तरे शृगालः कोपाविष्टस् तम् उवाच—भोः ! किम् एवंविधः प्रहारस् ते । यद् गर्दभोऽपि तव पुरतो बलाद् गच्छति । तत् कथं गजेन सह युद्धं करिष्यसि ? तद् दृष्टं ते बलम् ।
अथ सविलक्ष-स्मितं सिंह आह—भोः ! किम् अहं करोमि । मया न क्रमः सज्जीकृत आसीत् । अन्यथा गजोऽपि मत्-क्रमाक्रान्ता न गच्छति ।
शृगाल आह—अद्याप्य् एक-वारं तवान्तिके तम् आनेष्यामि । परं त्वया सज्जीकृत-क्रमेण स्थातव्यम् ।
सिंह आह—भद्र ! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथम् अत्रागमिष्यति ? तद् अन्यत् किम् अपि सत्त्वम् अन्विष्यताम् ।
शृगाल आह—किं तवानेन व्यापारेण ? त्वं केवलं सज्जित-क्रमस् तिष्ठ ।
तथानुष्ठिते शृगालोऽपि यावद् रासभ-मार्गेण गच्छति, तावत् तत्रैव स्थाने चरन् दृष्टः । अथ शृगालं दृष्ट्वा रासभः प्राह—भो भगिनी-सुत ! शोभन-स्थाने त्वयाहं नीतः । द्राङ् मृत्यु-वशं गतः । तत् कथय किं तत् सत्त्वं यस्यातिरौद्र-वज्र-सदृश-कर-प्रहाराद् अहं मुक्तः ।
तच् छ्रुत्वा प्रहसन् शृगाल आह—भद्र ! रासभी त्वाम् आयान्तं दृष्ट्वा सानुरागम् आलिङ्गितुं समुत्थिता । त्वं च कातरत्वान् नष्टः । सा पुनर् न शक्ता त्वां विना स्थातुम् । तया तु नशतस् तेऽवलम्बनार्थं हस्तः क्षिप्तः । नान्य-कारणेन । तद् आगच्छ । सा त्वत्-कृते प्रायोपवेशनोपविष्टा तिष्ठति । एतद् वदति—यल् लम्बकर्णो यदि मे भर्ता न भवति तद् अहम् अग्नौ जलं वा प्रविशामि । पुनस् तस्य वियोगं सोढुं न शक्नोमि इति । तत् प्रसादं कृत्वा तत्रागम्यताम् । नो चेत् तव स्त्री-हत्या भविष्यति । अपरं भगवान् काम-कोपं तवोपरि करिष्यति । उक्तं च—
स्त्री-मुद्रां मकरध्वजस्य जयिनीं सर्वार्ध-सम्पत्-करीं
ते मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचिद् रक्त-पटीकृताश् च जटिलाः कापालिकाश् चापरे ॥36॥
अथासौ तद्-वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः । अथवा साध्व् इदम् उच्यते—
जानन्न् अपि नरो दैवात् प्रकरोति विगर्हितम् ।
कर्म किं कस्यचिल् लोके गर्हितं रोचते कथम् ॥37॥
अत्रान्तरे सज्जित-क्रमेण सिंहेन स लम्बकर्णो व्यापादितः । ततस् तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः । शृगालेनापि लौल्योत्सुक्यात् तस्य कर्ण-हृदयं भक्षितम् । अत्रान्तरे सिंहो यावत् स्नात्वा कृते देवार्चनः प्रतर्पित-पितृ-गणः
समायाति तावत् कर्ण-हृदय-रहितो रासभस् तिष्ठति । तं दृष्ट्वा कोप-परीतात्मा सिंहः शृगालम् आह—पाप ! किम् इदम् अनुचितं कर्म समाचरितम् ? यत् कर्ण-हृदय-भक्षणेनायम् उच्छिष्टतां नीतः ।
शृगालः स-विनयम् आह—स्वामिन् ! मा मैवं वद । यत् कर्ण-हृदय-रहितोऽयं रासभ आसीत्, तेनेहागत्य त्वाम् अवलोक्य भूयोऽप्य् आगतः ।
अथ त्वद्-वचनं श्रद्धेयं मत्वा सिंहस् तेनैव संविभज्य निःशङ्कित-मनास् तं भक्षितवान् ।
--o)0(o--
अतोऽहं ब्रवीमि—आगतश् च गतश् चैव इति । तन् मूर्ख ! कपटं कृतं त्वया । परं युधिष्ठिरेणेव सत्य-वचनेन विनाशितम् । अथवा साध्व् इदम् उच्यते—
स्वार्थम् उत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्द-धीः ।
स स्वार्थाद् भ्रश्यते नूनं युधिष्ठिर इवापरः ॥38॥
मकर आह—कथम् एतत् ?
स आह—
कथा 3
युधिष्ठिराख्य-कुम्भकार-कथा
कस्मिंश्चित् अधिष्ठाने कुम्भकारः प्रतिवसति स्म । स कदाचित् प्रमादाद् अर्ध-मग्न-खर्पर-तीक्ष्णाग्रस्योपरि महता वेगेन धावन् पतितः । ततः खर्पर-कोट्या पाटित-lalä¸oo रुधिर-प्लावित-तनुः कृच्छ्राद् उत्थाय स्वाश्रयं गतः । ततश् चापथ्य-सेवनात् स प्रहारस् तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः ।
अथ कदाचिद् दुर्भिक्ष-पीडिते देशे च कुम्भकारः क्षुत्क्षाम-कण्ठः कैश्चिद् राज-सेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सोऽपि राजा तस्य ललाटे विकरालं प्रहार-क्षतं दृष्ट्वा चिन्तयामास, यद्—वीरः पुरुषः कश्चिद् अयम् । नूनं तेन ललाट-पट्टे सम्मुख-प्रहारः ।
अतस् तं समानादिभिः सर्वेषां राज-पुत्राणां मध्ये विशेष-प्रसादेन पश्यति स्म । तेऽपि राज-पुत्रास् तस्य तं प्रसादातिरेकं पश्यन्तं परमेर्ष्या-धर्मं वहन्तो राज-भयान् न किञ्चिद् ऊचुः ।
अथान्यस्मिन्न् अहनि तस्य भूपतेर् वीर-सम्भावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु संनह्यमानेषु वाजिषु योधेषु । प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने—भो राज-पुत्र ! किं ते नाम ? का च जातिः ? कस्मिन् सङ्ग्रामे प्रहारोऽयं ते ललाटे लग्नः ?
स आह—देव ! नायं शस्त्र-प्रहारः । युधिष्ठिराभिधः कुलालोऽहं प्रकृत्या । मद्-गेहेऽनेक-खर्पराण्य् आसन् । अथ कदाचिन् मद्य-पानं कृत्वा निर्गतः प्रधावन् खर्परोपरि पतितः । तस्य प्रहार-विकारोऽयं मे ललाटे एवं विकरालतां गतः ।
तद् आकर्ण्य राजा स-व्रीडम् आह—अहो वञ्चितोऽहं राजापुत्रानुकारिणानेन कुलालेन । तद् दीयतां द्राग् एतस्य चन्द्रार्धः ।
तथानुष्ठिते कुम्भकार आह—मा मैवं कुरु । पश्य मे रणे हस्त-लाघवम् ।
राजा प्राह—सर्व-गुण-सम्पन्नो भवान् । तथापि गम्यताम् । उक्तं च—
शूद्रश् च कृत-विघ्नश् च दर्शनीयोऽसि पुत्रक ।
yasmin kule tvam utpanno gajas tatra na hanyate ||39||
कुलाल आह—कथम् एतत् ?
राजा कथयति—
कथा 4
सिंह-दम्पती-कथा
कस्मिंश्चिद् उद्देशे सिंह-दम्पती प्रतिवसतः स्म । अथ सिंही पुत्र-द्वयम् अजीजनत् । सिंहोऽपि नित्यम् एव मृगान् व्यापाद्य सिंह्यै ददाति । अथान्यस्मिन् अहनि तेन किम् अपि नासादितम् । येन भ्रमतोऽपि तस्य रविर् अस्तं गतः । अथ तेन स्व-गृहम् आगच्छता शृगाल-शिशुः प्राप्तः । स च बालकोऽयम् इत्य् अवधार्य यत्नेन दंष्ट्रामध्य-गतं कृत्वा सिंह्या जीवन्तम् एव समर्पितवान् । ततः सिंह्याभिहितम्—भोः कान्त ! त्वयानीतं किञ्चिद् अस्माकं भोजनम् ?
सिंह आह—प्रिये ! मयाद्यैनं शृगाल-शिशुं परित्यज्य न किञ्चित् सत्त्वम् आसादितम् । स च मया बालोऽयम् इति मत्वा न व्यापादितो विशेषात् स्वजातीयश् च । उक्तं च—
स्त्री-विप्रलिङ्गि-बालेषु प्रहर्तव्यं न कर्हिचित् ।
प्राण-त्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥40॥
इदानीं त्वम् एनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत् किञ्चिद् उपार्जयिष्यामि । सा प्राह—भोः कान्त ! त्वया बालकोऽयम् इति विचिन्त्य न हतः । तत् कथम् एनम् अहं स्वोदरार्थे विनाशयामि । उक्तं च—
अकृत्यं नैव कर्तव्यं प्राण-त्यागेऽप्य् उपस्थिते ।
न च कृत्यं परित्याज्यम् एष धर्मः सनातनः ॥41॥
तस्मान् ममायं तृतीयः पुत्रो भविष्यति । इत्य् एवम् उक्त्वा तम् अपि स्वस्तन-क्षीरेण परां पुष्टिम् अनयत् । एवं ते त्रयोऽपि शिशवः परस्परम् अज्ञात-जाति-विशेषा एकाचार-विहारा बाल्य-समयं निर्वाहयन्ति । अथ कदाचित् तत्र वने भ्रमन्न् अरण्य-गजः समायातः । तं
दृष्ट्वा तौ सिंह-सुतौ द्वाव् अपि कुपिताननौ तं प्रति प्रचलितौ यावत् तावत् तेन शृगाल-सुतेनाभिहितम्—अहो ! गजोऽयं युष्मत्-कुल-शत्रुः । तन् न गन्तव्यम् एतस्याभिमुखम् ।
एवम् उक्त्वा गृहं प्रधावितः । ताव् अपि ज्येष्ठ-बान्धव-भङ्गान् निरुत्साहतां गतौ । अथवा साध्व् इदम् उच्यते—
एकेनापि सुधीरेण सोत्साहेन रणं प्रति ।
सोत्साहं जायते सैन्यं भग्ने भङ्गम् अवाप्नुयात् ॥42॥
तथा च—
अत एव वाञ्छन्ति भूपा योधान् महाबलान् ।
शूरान् वीरान् कृतोत्साहान् वर्जयन्ति च कातरान् ॥43॥
अथ तौ द्वाव् अपि गृहं प्राप्य पित्रोर् अग्रतो ज्येष्ठ-भ्रातृ-चेष्टितम् ऊचतुः—यथा गजं दृष्ट्वा दूरतोऽपि नष्टः ।
सोऽपि तद् आकर्ण्य कोपाविष्ट-मनाः प्रस्फुरिताधर-पल्लवस् ताम्रलोचनस् त्रिशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयन् परुषतर-वचनान्य् उवाच—ततः सिंह्यै कान्ते नीत्वा प्रबोधितोऽसौ—वत्स ! मैवं कदाचिज् जल्प । भवदीय-लघु-भ्रातराव् एतौ ।
अथासौ प्रभूत-कोपाविष्टस् ताम् उवाच—किम् अहम् एताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनः ? येन माम् उपहसतः । तन् मयावश्यम् एतौ व्यापादनीयौ ।
तद् आकर्ण्य सिंही तस्य जीवितम् इच्छन्त्य् अन्तर् विहस्य प्राह—तत् सम्यक् शृणु । त्वं शृगाली-सुतः । कृपया मया स्वस्तन-क्षीरेण पुष्टिं नीतः । तद् यावद् एतौ मत्-पुत्रौ शिशुत्वात् त्वां शृगालं न जानीतः, तावद् द्रुततरं गत्वा स्वजातीयानां मध्ये भव । नो चेद् आभ्यां हतो मृत्यु-पथं समेष्यसि । सोऽपि तद्-वचनं श्रुत्वा भय-व्याकुल-मनाः शनैः शनैर् अपसृत्य स्व-जात्या मिलितः । तस्मात् त्वं अपि यावद् एते राज-पुत्रास् त्वां कुलालं नजानन्ति, तावद् द्रुततरम् अपसर । नो चेद् एतेषां सकाशाद् विडम्बनां प्राप्य मरिष्यामि । कुलालोऽपि तद् आकर्ण्य सत्वरं प्रणष्टः ।
--o)0(o--
अतोऽहं ब्रवीमि—स्वार्थम् उत्सृज्य यो दम्भी (38) इति ।
धिङ् मूर्ख ! यत् त्वया स्त्रियोऽर्थ एतत्-कार्यम् अनुष्ठातुम् आरब्धम् । न हि स्त्रीणां कथञ्चिद् विश्वासम् उपगच्छेत् । उक्तं च—
यद्-अर्थे स्व-कुलं त्यक्तं जीवितार्धं च हारितम् ।
सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन् नरः ॥44॥
मकर आह—कथम् एतत् ?
वानर आह—
कथा 5
ब्राह्मण-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने कोऽपि ब्राह्मणः । तस्य च भार्या प्राणेभ्योऽप्य् अतिप्रियासीत् । सोऽपि प्रतिदिनं कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सोऽपि ब्राह्मणः कलहम् असहमानो भार्या-वात्सल्यात् स्व-कुटुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवी-मध्ये ब्राह्मण्याभिहितः—आर्य-पुत्र ! तृष्णा मां बाधते । तद् उदकं क्वाप्य् अन्वेषय ।
अथासौ तद्-वचनानन्तरं यावद्-उदकं गृहीत्वा समागच्छति तावत् तां मृताम् अपश्यत् । अतिवल्लभतया विषादं कुर्वन् यावद् विलपति तावद् आकाशे वाचं शृणोति । यथा हि—यदि ब्राह्मण त्वं स्वकीय-जीवितस्यार्धं ददासि ततस् ते जीवति ब्राह्मणी ।
तच् छ्रुत्वा ब्राह्मणेन शुचीभूय तिसृभिर् वाचोभिः स्वजीवितार्धं दत्तम् । वाक्-समम् एव च ब्राह्मणी जीविता सा । अथ तौ जलं पीत्वा वन-फलानि भक्षयित्वा गन्तुम् आरब्धौ । ततः क्रमेण कस्यचिन् नगरस्य प्रदेशे पुष्प-वाटिकां प्रविश्य ब्राह्मणो भार्याम् अभिहितवान्—भद्रे, यावद् अहं भोजनं गृहीत्वा समागच्छामि तावद् अत्र त्वया स्थातव्यम् ।
इत्य् अभिधाय ब्राह्मणो नगर-मध्ये जगाम । अथ तस्यां पुष्प-वाटिकायां पङ्गुर अर-घट्टं खेलयन् दिव्य-गिरा गीतम् उद्गिरति । तच् च श्रुत्वा कुसुमेषुणार्दिता ब्राह्मण्या तत्-सकाशं गत्वाभिहितम्—भद्र ! यर्हि मां न कामयसे, तन् मत्-सक्ता स्त्री-हत्या तव भविष्यति ।
पङ्गुर् अब्रवीत्—किं व्याधि-ग्रस्तेन मया करिष्यसि ?
साब्रवीत्—किम् अनेनोक्तेन ? अवश्यं त्वया सह मया सङ्गमः कर्तव्यः ।
तच् छ्रुत्वा तथा कृतवान् । सुरतानन्तरं साब्रवीत्—इतः-प्रभृति यावज्-जीवं मयात्मा भवते दत्तः । इति ज्ञात्वा भवान् अप्य् अस्माभिः सहागच्छतु ।
सोऽब्रवीत्—एवम् अस्तु ।
अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सहभोक्तुम् आरब्धः साब्रवीत्—एष पङ्गुर् बुभुक्षितः । तद् एतस्यापि कियन्तम् अपि ग्रासं देहि इति ।
तथानुष्ठिते ब्राह्मण्याभिहितं—ब्राह्मण, सहाय-हीनस् त्वं यदा ग्रामान्तरं गच्छसि, तदा मम वचन-सहायोऽपि नास्ति । तद् एनं पङ्गुं गृहीत्वा गच्छावः ।
सोऽब्रवीत्—न शक्नोम्य् आत्मानम् अप्य् आत्मनां वोढुम् । किं पुनर् एनं पङ्गुम् ?
साब्रवीत्—पेटाभ्यन्तर-स्थम् एनम् अहं नेष्यामि ।
अथ तत्-कृतक-वचन-व्यामोहित-चित्तेन तेन प्रतिपन्नम् । तथानुष्ठितेऽन्यस्मिन् दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणस् तया च पङ्गु-पुरुषासक्तया सम्प्रेर्य कूपान्तः पातितः । सापि पङ्गुं गृहीत्वा कस्मिंश्चिन् नगरे प्रविष्टा । तत्र शुल्क-चौर्य-रक्षा-निमित्तं राज-पुरुषैर् इतस् ततो भ्रमद्भिस् तन्-मस्तक-स्था पेटी दृष्टा बलाद् आच्छिद्य राजाग्रे नीता । राजा च यावत् ताम् उद्घाटयति तावत् तं पङ्गुं ददर्श । ततः सा ब्राह्मणी विलापं कुर्वती राज-पुरुषानुपदम् एव तत्रागता । राज्ञा पृष्टा—को वृत्तान्तः ? इति ।
साब्रवीत्—ममैष भर्ता व्याधि-बाधितो दायाद-समूहैर् उद्वेजितो मया स्नेह-व्याकुलित-मानसया शिरसि कृत्वा भवदीय-नगर आनीतः ।
तच् छ्रुत्वा राजाब्रवीत्—ब्राह्मणि ! त्वं मे भगिनी । ग्राम-द्वयं गृहीत्वा भर्ता सह भोगान् भुञ्जाना सुखेन तिष्ठ ।
अथ स ब्राह्मणो दैव-वशात् केनापि साधुना कूपाद् उत्तारितः परिभ्रमंस् तद् एव नगरम् आयातः । तया दुष्ट-भार्यया दृष्टा राज्ञे निवेदितः—राजन् ! अयं मम भर्तुर् वैरी समायातः ।
राज्ञापि वध आदिष्टः । साब्रवीत्—देव, अनया मम सक्तं किञ्चित् गृहीतम् अस्ति । यदि त्वं धर्म-वत्सलः, तद् दापय ।
राजाब्रवीत्—भद्रे ! यत् त्वयास्य सक्तं किञ्चित् गृहीतम् अस्ति तत् समर्पय ।
सा प्राह—देव, मया न किञ्चिद् गृहीतम् ।
ब्राह्मण आह—यन् मया त्रिवाचिकं स्व-जीवितार्धं दत्तम्, तद् देहि ।
अथ सा राज-भयात् तत्रैव त्रिवाचिकम् एव जीवितार्धम् अनेन दत्तम् इति जल्पन्ती प्राणैर् विमुक्ता । ततः स-विस्मयं राजाब्रवीत्—किम् एतत् इति । ब्राह्मणेनापि पूर्व-वृत्तान्तः सकलोऽपि तस्मै निवेदितः ।
--o)0(o--
अतोऽहं ब्रवीमि—यद्-अर्थे स्व-कुलं त्यक्तम् (44) इति ।
वानरः पुनर् आह—साधु चेदम् उपाख्यानकं श्रूयते—
न किं दद्यान् न किं कुर्यात् स्त्रीभिर् अभ्यर्थितो नरः ।
अनश्वा यत्र ह्रेषन्ते शिरः पर्वणि मुण्डितम् ॥45॥
मकर आह—कथम् एतत् ?
वानरः कथयति—
कथा 6
अतिप्रख्यात-बल-पौरुषोऽनेक-नरेन्द्र-मुकुट-मरीचि-जाल-जटिली-कृत-पाद-पीठः शरच्-छशाङ्क-किरण-निर्मल-यशाः समुद्र-पर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा । यस्य सर्व-शास्त्राधिगत-समस्त-तत्त्वः सचिवो वररुचिर् नाम । तस्य च प्रणय-कलहेन जाया कुपिता । सा चातीव वल्लभानेक-प्रकारं परितोष्यमाणापि न प्रसीदति । ब्रवीति च भर्ता—भद्रे ! येन प्रकारेण तुष्यति तं वद । निश्चितं करोमि ।
ततः कथञ्चित् तयोक्तं—यदि शिरो मुण्डयित्वा मम पादयोर् निपतसि, तदा प्रसादाभिमुखी भवामि ।
तथानुष्ठिते प्रसन्नासीत् । अथ नन्दस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति । तेनोक्तम्—भद्रे ! त्वया विना मुहूर्तम् अपि न जीवामि । पादयोः पतित्वा त्वां प्रसादयामि ।
साब्रवीत्—यदि खलीनं मुखे प्रक्षित्याहं तव पृष्ठे समारुह्य त्वां धावयामि । धावितस् तु यद्य् अश्ववद् ध्रेषसे, तदा प्रसन्ना भवामि ।
राज्ञापि तथैवानुष्ठितम् । अथ प्रभात-समये सभायाम् उपविष्टस्य राज्ञः समीपे वररुचिर् आयातः । तं च दृष्ट्वा राजा पप्रच्छ—भो वररुचे ! किं पर्वणि मुण्डितं शिरस् त्वया ?
सोऽब्रवीत्—न किं दद्यात् (45) इत्य् आदि । तद् भो दुष्ट मकर ! त्वम् अपि नन्द-वररुचि-वत् स्त्री-वश्यः । ततो भद्र आगतेन त्वया मां प्रति वधोपाय-प्रयासः प्रारब्धः । परं स्व-वाग्-दोषेणैव प्रकटीभूतः । अथवा साध्व् इदम् उच्यते—
आत्मनो मुख-दोषेण बध्यन्ते शुक-सारिकाः ।
बकास् तत्र न बध्यन्ते मौनं सर्वार्थ-साधनम् ॥46॥
तथा च—
सुगुप्तं रक्ष्यमाणोऽपि दर्शयन् दारुणं वपुः ।
व्याघ्र-चर्म-प्रतिच्छन्नो वाक्-कृते रासभो हतः ॥47॥
मकर आह—कथम् एतत् ?
वानरः कथयति—
कथा 8
शुद्धपट-नाम-रजक-कथा
कस्मिंश्चिद् अधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । तस्य च गर्दभ एकोऽस्ति । सोऽपि घासाभावाद् अतिदुर्बलतां गतः । अथ तेन रजकेनाटव्यां परिभ्रमता मृत-व्याघ्रो दृष्टः । चिन्तितं च—अहो ! शोभनम् आपतितम् । अनेन व्याघ्र-चर्मणा प्रतिच्छाद्य
रासभं रात्रौ यव-क्षेत्रेषूत्स्रक्ष्यामि । येन व्याघ्रं मत्वा समीप-वर्तिनः क्षेत्र-पाला एनं न निष्कासयिष्यन्ति ।
तथानुष्ठिते रासभो यथेच्छया यव-भक्षणं करोति । प्रत्यूषे भूयोऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासभः पीवर-तनुर् जातः । कृच्छ्राद् बन्धन-स्थानम् अपि नीयते । अथान्यस्मिन्न् अहनि स मधोद्धतो दूराद् रासभी-शब्दम् अशृणोत् । तच्-छ्रवण-मात्रेणैव स्वयं शब्दयितुम् आरब्धः ।
अथ ते क्षेत्र-पाला रासभोऽयं व्याघ्र-चर्म-प्रतिच्छन्न इति ज्ञात्वा लगुड-शर-पाषाण-प्रहारैस् तं व्यापादितवन्तः ।
--o)0(o--
अतोऽहं ब्रवीमि—सुगुप्तं रक्ष्यमाणोऽपि (47) इति । तत् किं श्यामलकवद् अत्यपमान-सहनाद् अर्ध-चन्द्र-दानेन यास्यसि ।
मकर आह—कथम् एतत् ?
वानर आह—
कथा 9
महाधन-ईश्वर-नाम-भाण्डपति-कथा
अस्त्य् अत्र धरा-पीठे विकण्टकं नाम पुरम् । तत्र महा-धन ईश्वरो नाम भाण्ड-पतिः । तस्य चत्वारो जामातृका अवन्ती-पीठात् प्राघूर्णिका विकण्टक-पुरे समायाताः । ते च येन महता गौरवेणाभ्यर्चिता भोजानाच्छादनादिभिः । एवं तेषां तत्र वसतां मास-षट्कं सञ्जातम् । तत ईश्वरेण स्वभार्योक्ता यद् एते जामातरः परम-गौरवेणावर्जिताः स्वामि गृहाणि न गच्छन्ति, तत् किं कथ्यते ? विनापमानं न यास्यन्ति । तद् अद्य भोजन-वेलायां पाद-प्रक्षालनार्थं जलं न देयं येनापमानं ज्ञात्वा परित्यज्य गच्छन्तीति ।
तथानुष्ठिते गर्गः पाद-प्रक्षालनापमानात्, सोमो लघ्व्-आसन-दानात्, दत्तः कदशनतो यातः । एवं ते त्रयोऽपि परित्यज्य गताः । चतुर्थः श्यामलको यावन् न याति तावद् अर्ध-चन्द्र-प्रदानेन निष्कासितः ।
--o)0(o--
अतोऽहं ब्रवीमि—
गर्गो हि पाद-शौचाल् लघ्व्-आसन-दानतो गतः सोमः ।
दत्तः कदशन-भोज्याच् छ्यामलकश् चार्ध-चन्द्रेण ॥48॥
तत् किम् अहं रथकारवन् मूर्खो यतः स्वयम् अपि दृष्ट्वा ते विकार-पश्चाद् विश्वसिमि । उक्तं च—
प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति ।
रथकारः स्वकां भार्यां सजारां शिरसावहत् ॥49॥
मकर आह—कथम् एतत् ?
वानरः कथयति—
कथा 10
रथकार-कथा
कस्मिंश्चिद् अधिष्ठाने कश्चिद् रथकारः प्रतिवसति स्म । तस्य भार्या पुंशलीति जनापवाद-संयुक्ता । सोऽपि तस्याः परीक्षार्थं व्यचिन्तयत्—कथं मयास्याः परीक्षणं कर्तव्यम् । न चैतद् युज्यते कर्तुं, यतः—
नदीनां च कुलानां च मुनीनां च महात्मनाम् ।
परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च ॥49॥
वसोर् वीर्योत्पन्नाम् अभजत मुनिर् मत्स्य-तनयां
तथा जातो व्यासो शत-गुण-निवासः किम् अपरम् ।
स्वयं वेदान् व्यस्यन् शमित-कुरु-वंश-प्रसविता
स एवाभूच् छ्रीमान् अहह विषमा कर्म-गतयः ॥50॥
कुलानाम् इति पाण्डवानाम् अपि महात्मनां नोत्पत्तिर् अधिगन्तव्या यतः ते क्षेत्रजा इति । स्त्री-दुश्चरितं सन्धुक्ष्यमाणम् अनेक-दोषान् प्रकटयति स्त्रीणाम् इति । तथा च—
यदि स्यात् पावकः शीतः प्रोष्णो वा शश-लाञ्छनः ।
स्त्रीणां तदा सतीत्वं स्याद् यदि स्याद् दुर्जनो हितः ॥51॥
यथापि शुद्धाम् अशुद्धां वापि जानामि लोक-वचनात् । उक्तं च—
यन् न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् ।
तत् सर्वं वेत्ति लोकोऽयं यत् स्याद् ब्रह्माण्ड-मध्यगम् ॥52॥
एवं सम्प्रधार्य ताम् अवोचत—प्रिये, अहं प्रातर् ग्रामान्तरं यास्यामि तत्र दिनानि कतिचिल् लगिष्यन्ति । तत् त्वया किञ्चित् पाथेयं मम योग्यं कार्यम् ।
सापि तद् आकर्ण्य हर्षित-चित्तौत्सुक्येन सर्व-कार्याणि सन्त्यज्य सिद्धम् अन्नं घृत-शर्करा-प्रायम् अकरोत् । अथवा साध्व् इदम् उच्यते—
दुर्दिवसे घन-तिमिरे दुःख-चारासु नगर-वीथीषु ।
पत्यौ विदेश-याते परम-सुखं जघन-चपलायाः ॥53॥
अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-सत्कारं कुर्वाणा कथञ्चित् तं दिवसम् अत्यवाहयत् । ततश् च पूर्व-परिचितं विट-गृहं गत्वा तम् अभ्यर्थोक्तवती यद्—ग्रामान्तरं गतः स दुरात्मा मे पतिः । तद् अद्य त्वयास्मद्-गृहे प्रसुप्ते जने समागन्तव्यम् ।
तथानुष्ठिते स रथकारोऽप्य् अरण्ये दिनम् अतिवाह्य प्रदोषे स्व-गृहम् अपर-द्वारेण प्रविष्टः शय्या-तले निभृतो भूत्वा स्थितः । अत्रान्तरे स देवदत्तः शयन आगत्योपविष्टः । तं दृष्ट्वा रथकारो रोषाविष्ट-चित्तो व्यचिन्तयत्—किम् एनम् उत्थाय विनाशयाम्य् अथवा द्वाव् अप्य् एतौ सुप्तौ हेलया हन्मि । परं पश्यामि तावच् चेष्टितम् अस्याः शृणोमि चानेन सहालापान् । अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलम् आरूढा । तस्यास् तच्-छयनम् आरोहन्त्या रथकार-शरीरे पादो लग्नः । ततो व्यचिन्तयत्—नूनम् एतेन दुरात्मना रथकारेण मत्-परीक्षार्थं भाव्यम् । तत्-स्त्री-चरित-विज्ञानं किम् अपि करोमि । एवं तस्याश् चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुक्यो बभूव । ततश् च तयाकृताऊजलि-पुटयाभिहितं—भो महानुभव ! न मे गात्रं त्वया स्प्रष्टव्यम्, यतोऽहं पतिव्रता महा-सती च । नो चेच् छापं दत्त्वा त्वां भस्मसात् करिष्यामि ।
स आह—यद्य् एवं तर्हि किम् अर्थं त्वयाहूतः ?
सा प्राह—भोः ! शृणुष्वैकाग्र-मनाः । अहम् अद्य प्रत्यूषे देवता-दर्शनार्थं चण्डिकायतनं गता । तत्राकस्मात् खे वाणी सञ्जाता—पुत्रि, किं करोमि । भक्तासि मे त्वम् । परं षण्मासाभ्यन्तरे विधि-नियोगाद् विधवा भविष्यसि । ततो मयाभिहितं—भगवति ! यया त्वम् आपदं वेत्सि तथा तत्-पर्तीकारम् अपि जानासि । तद् अस्ति कश्चिद् उपायो येन मे पतिः शत-संवत्सर-जीवी भवति । ततस् तयाभिहितं—वत्से, सन्न् अपि नास्ति यतस् तवायत्तः स प्रतीकारः । तच् छ्रुत्वा मयाभिहितं—देवि ! यन् मत्-प्राणैर् भवति तद् आदेशय येन करोमि । ततो देव्याभिहितं—यद्य् अद्य दिने पर-पुरुषेण सहैकस्मिञ् छयने समारुह्यालिङ्गनं करोषि, तदा तव भर्तृ-सक्तोऽपमृत्युस् तस्य सञ्चरित, त्वद्-भर्ता पुनर् वर्ष-शतं जीवति । तेन मया त्वम् अभ्यर्थितः । तयो यत् किञ्चित् कर्तुम् अनास् तत् कुरुष्व, नहि देवता-वचनम् अन्यथा भविष्यतीति निश्चयः । ततोऽन्तर्हास-विकास-मुखः स तद्-उचितम् आचचार ।
सोऽपि रथकारो मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकाङ्कित-तनुः शय्या-तलान् निष्क्रम्य ताम् उवाच—साधु पतिव्रते ! साधु कुल-नन्दिनि ! साधु ! अहं दुर्जन-वचन-शङ्कित-हृदयस् त्वत्-परीक्षार्थं ग्रामान्तर-व्याजं कृत्वात्र निभृतं खट्वा-तले लीनः स्थितः । तद् एहि, आलिङ्गय माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यद् एवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । मद्-आयुर्-वृद्धि-कृतेऽपमृत्यु-विनाशार्थं च त्वम् एवं कृतवती । ताम् एवम् उक्त्वा स-स्नेहम् आलिङ्गितवान् । स्व-स्कन्धे ताम् आरोप्य तम् अपि देवदत्तम् उवाच—भोः महानुभाव ! मत्-पुण्यैस् त्वम् इहागतः । त्वत्-प्रसादात् प्राप्ताम् अद्य मया वर्ष-शत-प्रमाणम् आयुः । ततस् त्वम् अपि मां समालिङ्गय स्कन्धं मे समारोह । इति जल्पन्न् अनिच्छन्तम् अपि देवदत्तं बलाद् आलिङ्ग्य स्कन्धे समारोपितवान् । ततश् च तूर्य-ध्वनि-च्छन्देन नृत्यन् सकल-गृह-द्वारेषु बभ्राम ।
--o)0(o--
अतोऽहं ब्रवीमि—प्रत्यक्षेऽपि कृते पापे (49) | तन् मूढ ! दृष्ट-विकारस् त्वम्, तत् कथं तत्र गृहं गच्छामि । अथवा यन् मां त्वं विश्वासयसि तत् ते दोषो नास्ति, यत् ईदृशी स्वभाव-
दुष्टा युष्मज्-जातिर् या शिष्ट-सङ्गाद् अपि सौम्यत्वं न याति । अथवा स्वभावोऽयं दुष्टानाम् । उक्तं च—
सद्भिः सम्बोध्यमानोऽपि दुरात्मा पाप-पौरुषः ।
घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥54॥
तन् मूर्ख ! स्त्री-लुब्ध ! स्त्री-जित ! अन्येऽपि ये त्वद्-विधा भवन्ति ते स्व-कार्यं विभवं मित्रं च परित्यजन्ति तत्-कृते । उक्तं च—
या ममोद्विजते नित्यं साद्य माम् अवगूहते ।
प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥55॥
मकर आह—कथम् एतत् ?
वानरोऽब्रवीत्—
कथा 11
कामातुर-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम महाधनो वृद्ध-वणिक् । तेन मृत-भार्येण कामोपहत-चेतसा काचिन् निर्धन-वणिक्-सुता प्रभूतं वित्तं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुम् अपि न शशाक । अथवा साध्व् इदम् उच्यते—
श्वेतं पदं शिरसि यत् तु शिरोरुहाणां
स्थानं परं परिभवस्य तद् एव पुंसाम् ।
आरोपितास्थि-शकलं परिहृत्य यान्ति
चाण्डाल-कूपम् इव दूरतरं तरुण्यः ॥56॥
तथा च—
गात्रं सङ्कुचितं गति-विगलिता दन्ताश् च नाशं गताः
दृष्टिर् भ्राम्यति रूपम् एव ह्रसते वक्त्रं च लालायते ।
वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते
हा कष्टं जरयाभिभूत-पुरुषः पुत्रैर् अवज्ञायते ॥57॥
अथ कदाचित् सा तेन सहैक-शयने पराङ्-मुखी यावत् तिष्ठति तावत् तस्य गृहे चौरः प्रविष्टः । सापि तं चौरम् अवलोक्य भय-व्याकुला वृद्धम् अपि पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात् पुलकाङ्कित-सर्व-गात्रश् चिन्तयामास—अहो ! किम् एषा माम् अद्यावगूहते । अहो चित्रम् एतत् ! ततश् च यावन् निपुणतयावलोकयति तावत् चौरः प्रविष्टः कोणैक-देशे तिष्ठति । पुनर् अप्य् अचिन्तयत्—नूनम् एषा चौरस्य भयान् माम् आलिङ्गति । तज् ज्ञात्वा चौरम् आह—या ममोद्विजते नित्यं साद्य (55) इति । भूयोऽपि निर्गच्छन्तम् अवादीत्—भो चोर ! नित्यम् एव त्वया रात्राव् आगन्तव्यं मदीयोऽयं विभवस् त्वदीय इति ।
--o)0(o--
अतोऽहं ब्रवीमि—या ममोद्विजते इत्य् आदि । किं बहुना, तेन च स्त्री-लुब्धेन स्वं सर्वं चौरस्य समर्पितम् । त्वयापि तथानुष्ठितम् ।
अथैव तेन सह वदतो मकरस्य जलचरेणैकेनागत्याभिहितम्—भो मकर ! त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद् विपन्ना । एवं तद्-वज्र-पात-सदृश-वचनम् आकर्ण्यातीव्र-व्याकुलित-हृदयः प्रलपितम् एवं चकार—अहो किम् इदं सञ्जातं मे मन्द-भागस्य । उक्तं च—
न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते ।
गृहं तु गृहिणी-हीनं कान्तारान् नातिरिच्यते ॥58॥
अन्यच् च—
वृक्ष-मूलेऽपि दयिता यत्र तिष्ठति तद् गृहम् ।
प्रासादोऽपि तया हीनोऽरण्य-सदृशः स्मृतः ॥59॥
माता यस्य गृहे नास्ति भार्या च प्रिय-वादिनी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥60॥
तन् मित्र ! क्षम्यताम् । मया तेऽपराधः कृतः । सम्प्रत्य् अहं तु स्त्री-वियोगाद् वैश्वानर-प्रवेशं करिष्यामि । तन् मूढ ! आनन्देऽपि जाते त्वं विषादं गतः । तादृग्-भार्यायां मृतायाम् उत्सवः कर्तुं युज्यते । उक्तं च यतः—
या भार्या दुष्ट-चरित्रा सततं कलह-प्रिया ।
भार्या-रूपेण सा ज्ञेया विदग्धैर् दारुणा जरा ॥61॥
तस्मात् सर्व-प्रयत्नेन नामापि परिवर्जयेत् ।
स्त्रीणाम् इह हि सर्वासां य इच्छेत् सुखम् आत्मनः ॥62॥
यद्-अन्तस् तन् न जिह्वायां यज् जिह्वायां न तद्-बहिः ।
यद्-बहिस् तन् न कुर्वन्ति विचित्र-चरिताः स्त्रियः ॥63॥
के नाम न विनश्यन्ति मिथ्या-ज्ञानान् नितम्बिनीम् ।
रम्यां ते उपसर्पन्ति दीपाभां शलभा यथा ॥64॥
अन्तर्-विष-मया ह्य् एता बहिश् चैव मनोरमाः ।
गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥65॥
ताडिता अपि दण्डेन शस्त्रैर् अपि विखण्डिताः ।
न वशं योषितो यान्ति न दानैर् न च संस्तवैः ॥66॥
आस्तां तावत् किम् अन्येन दौरात्म्येनेह योषिताम् ।
विधृतं स्वोदरेणापि घ्नन्ति पुत्रम् अपि स्वकम् ॥67॥
रूक्षायां स्नेह-सद्-भावं कठोरायां सुमार्दवम् ।
नीरसायां रसं बालो बालिकायां विकल्पयेत् ॥68॥
मकर आह—भो मित्र ! अस्त्व् एतत् । परं किं करोमि ? ममानर्थ-द्वयम् एतत् सञ्जातम् । एकस् तावद् गृह-भङ्गः । अपरस् त्वद्-विधेन मित्रेण सह चित्त-विश्लेषः । अथवा भवत्य् एवं दैव-योगात् । उक्तं च यतः—
यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव ।
नाभूज् जारो न भर्ता च किं निरीक्षसि नग्निके ॥69॥
वानर आह—कथम् एतत् ?
मकरोऽब्रवीत्—
कथा 12
हालिक-दम्पती-कथा
कस्मिंश्चिद् अधिष्ठाने हालिक-दम्पती प्रतिवसतः स्म । सा च हालिक-भार्या पत्युर् वृद्ध-भावात् सदैवान्य-चित्ता न कथञ्चिद् गृहे स्थैर्यम् आलम्बते । केवलं पर-पुरुषान् अन्वेषमाणा परिभ्रमति । अथ केनचित् पर-वित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च—सुभगे ! मृत-भार्योऽहम् । त्वद्-दर्शनेन स्मर-पीडितश् च । तद् दीयतां मे रति-दक्षिणा ।
ततस् तयाभिहितम्—भोः सुभग ! यद्य् एवं तद् अस्ति मे पत्युः प्रभूतं धनम् । स च वृद्धत्वात् प्रचलितुम् अप्य् असमर्थः । ततस् तद्-धनम् आदायाहम् आगच्छामि । येन त्वया सहान्यत्र गत्वा यथेच्छया रति-सुखम् अनुभविष्यामि ।
सोऽब्रवीत्—रोचते मह्यम् अप्य् एतत् । तत् प्रत्यूषेऽत्र स्थाने शीघ्रम् एव समागन्तव्यम्, येन शुभतरं किञ्चिन् नगरं गत्वा त्वया सह जीव-लोकः सफलीक्रियते ।
सापि तथेति प्रतिज्ञाय प्रहसित-वदना स्व-गृहं गत्वा रात्रौ प्रसुप्ते भर्तरि सर्वं वित्तम् आदाय प्रत्यूष-समये तत्-कथित-स्थानम् उपाद्रवत् । धूर्तोऽपि ताम् अग्रे विधाय दक्षिणां दिशम् आश्रित्य सत्वर-गतिः प्रस्थितः ।
एवं तयोर् व्रजतोर् योजन-द्वय-मात्रेणाग्रतः काचिन् नदी समुपस्थिता । तां दृष्ट्वा धूर्तश् चिन्तयामास—किम् अहम् अनया यौवन-प्रान्ते वर्तमानया करिष्यामि । किं च कदाप्य् अस्याः पृष्ठतः कोऽपि समेष्यति । तन् मे महान् अनर्थः स्यात् । तत् केवलम् अस्या वित्तम् आदाय गच्छामि ।
इति निश्चित्य ताम् उवाच—प्रिये ! सुदुस्तरेयं महानदा । तद् अहं द्रव्य-मात्रां पारे धृत्वा समागच्छामि । ततस् त्वाम् एकाकिनीं स्व-पृष्ठम् आरोप्य सुखेनोत्तारयिष्यामि ।
सा प्राह—सुभग ! एवं क्रियताम् । इत्य् उक्त्वाशिषं वित्तं तस्मै समर्पयामास ।
अथ तेनाभिहितं—भद्रे ! परिधानाच्छादन-वस्त्रम् अपि समर्पय । येन जल-मध्ये निःशङ्कं व्रजसि । तथानुष्ठिते धूर्तो वित्तं वस्त्र-युगलं चादाय यथाचिन्तित-विषयं गतः ।
सापि कण्ठ-निवेशित-हस्त-युगला सोद्वेगा नदी-पुलिन-देश उपविष्टा यावत् तिष्ठति तावद् एतस्मिन्न् अन्तरे काचिच् छृगालिका मांस-पिण्ड-गृहीत-वदना तत्राजगाम । आगत्य च यावत् पश्यति, तावन् नदी महान् मत्स्यः सलिलान् निष्क्रम्य बहिः स्थित आस्ते । एवं च दृष्ट्वा सा मांस-पिण्डं समुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत् । अत्रान्तरं आकाशाद् आवतीर्थं कोऽपि प्रत्युपाद्रवत् । अत्रान्तरम् आकाशाद् अवतीर्य कोऽपि गृध्रस् तं मांस-पिण्डम् आदाय पुनः
खम् उत्पतात । मत्स्योऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिका व्यर्थ-श्रमा गृध्रम् अवलोकयन्ती तया नग्निकया स-स्मितम् अभिहिता—
गृध्रेणापहृतं मांसं मत्स्योऽपि सलिलं गतः ।
मत्स्य-मांस-परिभ्रष्टे किं निरीक्ष्यसि जम्बुके ॥70॥
मित्रं ह्य् अमित्रतां यातम् अपरं मे प्रिया मित्रा ।
गृहम् अन्येन च व्याप्तं किम् अद्यापि भविष्यति ॥71॥
अथवा युक्तम् इदम् उच्यते—
क्षते प्रहारा निपतन्त्य् अभीक्ष्णम् अन्न-क्षये वर्धति जाठराग्निः ।
आपत्सु वैराणि समुद्भवन्ति वामे विधौ सर्वम् इदं नराणाम् ॥72॥
तत् किं करोमि ? किम् अनेन सह युद्धं करोमि ? किं वा साम्नैव सम्बोध्य गृहान् निःसारयामि ? किं वा भेदं दानं वा करोमि ? अथवामुम् एव वानर-मित्रं पृच्छामि ? उक्तं च—
यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान् स्व-हितान् गुरून् ।
न तस्य जायते विघ्नः कस्मिंश्चिद् अपि कर्मणि ॥73॥
एवं सम्प्रधार्य भूयोऽपि तम् एव जम्बू-वृक्षम् आरूढं कपिम् अपृच्छत्—भो मित्र ! पश्य मे मन्द-भाग्यताम् । तत् सम्प्रति गृहम् अपि मे बलवत्तरेण मकरेण रुद्धम् । तद् अहं त्वां प्रष्टुम् अभ्यागतः । कथय किं करोमि ? सामादीनाम् उपायानां मध्ये कस्यात्र विषयः ?
स आह—भोः कृतघ्न पाप-चारिन् ! मया निषिद्धोऽपि किं भूयो माम् अनुसरसि । नाहं तव मूर्खस्योपदेशम् अपि दास्यामि ।
तच् छ्रुत्वा मकरः प्राह—भो मित्र ! सापराधस्य मे पूर्व-स्नेहम् अनुस्मृत्य हितोपदेशं देहि ।
वानर आह—नाहं ते कथयिष्यामि । यद् भार्या-वाक्येन भवताहं समुद्रे प्रक्षिप्तुं नीतः । तद् एवं न युक्तम् । यद्यपि भार्या सर्व-लोकाद् अपि वल्लभा भवति, तथापि न मित्राणि बान्धवाश् च भार्या-वाक्येन समुद्रे प्रक्षिप्यन्ते । तन् मूर्ख ! मूढत्वेन नाशस् तव मया प्राग् एव निवेदित आसीत्, यतः—
सतां वचनम् आदिष्टं मदेन न करोति यः ।
स विनाशम् अवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥74॥
मकर आह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 13
उज्ज्वलक-रथकार-कथा
कस्मिंश्चिद् अधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म । स चातीव दारिद्र्योपहतश् चिन्तितवान्—अहो ! धिग् इयं दरिद्रतास्मद्-गृहे । यतः सर्वोऽपि जनः स्व-कर्मणैव रतस् तिष्ठति । अस्मदीयः पुनर् व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्व-लोकानां चिरन्तनाश् चतुर्भूमिका गृहाः सन्ति । मम च नात्र । तत् किं मदीयेन रथकारत्वेन प्रयोजनम् ? इति चिन्तयित्वा देशान् निष्क्रान्तः ।
यावत् किञ्चिद् वनं गच्छति तावद् गह्वराकार-वन-गहन-मध्ये सूर्यास्तम् अनवेलायां स्व-यूथाद् भ्रष्टां प्रसव-वेदनया पीड्यमानाम् उष्ट्रीम् अपश्यत् । स च दासेरक-युक्ताम् उष्ट्रीं गृहीत्वा स्व-स्थानाभिमुखः प्रस्थितः । गृहम् आसाद्य रज्जुं गृहीत्वा ताम् उष्ट्रिकां बबन्ध । ततश् च तीक्ष्णं परशुम् आदाय तस्याः पल्लवानयनार्थं पर्वतैक-देशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि च्छित्त्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप । तया च तानि शनैः शनैर् भक्षितानि । पश्चात् पल्लव-भक्षण-प्रभावाद् अहर्निशं पीवर-तनुर् उष्ट्री सञ्जाता । सोऽपि दासेरको महान् उष्ट्रः सञ्जातः । ततः स नित्यम् एव दुग्धं गृहीत्वा स्व-कुटुम्बं परिपालयति ।
अथ रथकारेण वल्लभत्वाद् दासेरक-ग्रीवायां महती घण्टा प्रतिबद्धा । पश्चाद् रथकारो व्यचिन्तयत्—अहो ! किम् अन्यैर् दुष्कृत-कर्मभिः । यावन् ममैतस्माद् एवोष्ट्रापरिपालनाद् अस्य कुटुम्बस्य भव्यं सञ्जातम् । तत् किम् अन्येन व्यापारेण ?
एवं विचिन्त्य गृहम् आगत्य प्रियाम् आह—भद्रे ! समीचीनोऽयं व्यापारः । तव सम्मतिश् चेत् कुतोऽपि धनिकात् किञ्चिद् द्रव्यम् आदाय मया गुर्जर-देशे गन्तव्यं कलभ-ग्रहणाय । तावत् त्वयैतौ यत्नेन रक्षणीयौ । यावद् अहम् अपराम् उष्ट्रीं नीत्वा समागच्छामि ।
ततश् च गुर्जर-देशं गत्वोष्ट्रीं गृहीत्वा स्व-गृहम् आगतः । किं बहुना ? तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश् च सम्मिलिताः । ततस् तेन महद् उष्ट्र-यूथं कृत्वा रक्षा-पुरुषो धृतः । तस्य प्रतिवर्षं वृत्त्या करभम् एकं प्रयच्छति । प्रतिवर्षम् अन्यच् चाहर्निशं दुग्ध-पानं तस्य निरूपितम् । एवं रथकारोऽपि नित्यम् एवोष्ट्री-करभ-व्यापारं कुर्वन् सुखेन तिष्ठति ।
अथ ते दासेरका अधिष्ठानोपवनाहार्थं गच्छन्ति । कोमल-वल्लीर् यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तन-समये मन्दं मन्दं लीलया गृहम् आगच्छन्ति । स च पूर्व-दासेरको मदातिरेकात् पृष्ठ आगत्य मिलति । ततस् तैः कलभैर् अभिहितम्—अहो ! मन्द-मतिर् अयं दासेरको यथा यूथाद् भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्न् आगच्छति । यदि कस्यापि दुष्ट-सत्त्वस्य मुखे पतिष्यति, तन् नूनं मृत्युम् अवाप्स्यति ।
अथ तस्य तद्-वनं गाहमानस्य कश्चित् सिंहो घण्टा-रवम् आकर्ण्य समायातः । यावद् अवलोकयति, तावद् उष्ट्री-दासेरकाणां यूथं गच्छति । एकस् तु पुनः पृष्ठे क्रीडां कुर्वन् वल्लरीश् चरन् यावत् तिष्ठति, तावद् अन्ये दासेरकाः पानीयं पीत्वा स्व-गृहे गताः । सोऽपि वनान् निष्क्रम्य यावद् दिशोऽवलोकयति, तावन् न कञ्चिन् मार्गं पश्यति वेत्ति च । यूथाद् भ्रष्टो मन्दं मन्दं बृहच्-छब्दं कुर्वन् यावत् कियद्-दूरं गच्छति, तावत् तच्-छब्दानुसारी
सिंहोऽपि क्रमं कृत्वा निभृतोऽयं व्यवस्थितः । ततो यावद् उष्ट्रः समीपम् आगतः, तावत् सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश् च ।
--o)0(o--
अतोऽहं ब्रवीमि—सतां वचनम् आदिष्टम् (74) इति ।
अथ तच् छ्रुत्वा मकरः प्राह—
उपदेश-प्रदातॄणां नराणां हितम् इच्छताम् ।
परस्मिन्न् इह लोके च व्यसनं नोपपद्यते ॥75॥
तत सर्वथा कृतघ्नस्यापि मे कुरु प्रसादम् उपदेश-प्रदानेन । उक्तं च—
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिर् उच्यते ॥76॥
तद् आकर्ण्य वानरः प्राह—भद्र ! यद्य् एवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु । उक्तं च—
हतस् त्वं प्राप्स्यसि स्वर्गं जीवन् गृहम् अथो यशः ।
युध्यमानस्य ते भावि गुण-द्वयम् अनुत्तमम् ॥77॥
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् ।
नीचम् अल्प-प्रदानेन सम-शक्तिं पराक्रमैः ॥78॥
मकर आह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 14
महाचतुरकाख्य-शृगाल-कथा
आसीत् कस्मिंश्चिद् देशे महा-चतुरको नाम शृगालः । तेन कदाचिद् अरण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात् परिभ्रमति, परं कठिनां त्वचं भेत्तुं न शक्नोति । अथात्रावसर इतश् चेतश् च विचरन् कश्चित् सिंहस् तत्रैव प्रदेशे समाययौ ।
अथ सिंहं समागतं दृष्ट्वा स क्षिति-तल-विन्यस्त-मौलि-मण्डलः संयोजित-कर-युगलः स-विनयम् उवाच—स्वामिन् ! त्वदीयोऽहं लागुडिकः स्थितस् त्वद्-अर्थे गजम् इमं रक्षामि । तद् एनं भक्षयतु स्वामी ।
तं प्रणतं दृष्ट्वा सिंहः प्राह—भोः ! नाहम् अन्येन हतं सत्त्वं कदाचिद् अपि भक्षयामि । तत् तवैव गजोऽयं मया प्रसादीकृतः ।
तच् छ्रुत्वा शृगालः सानन्दम् आह—युक्तम् इदं स्वामिनो निज-भृत्येषु । उक्तं च यतः—
अन्त्यावस्थोऽपि महान् स्वामि-गुणान् न जहाति शुद्धतया ।
न श्वेत-भावम् उज्झति शङ्खः शिखि-भुक्त-मुक्तोऽपि ॥79॥
अथ सिंहे गते कश्चिद् व्याघ्रः समाययौ । तम् अपि दृष्ट्वासौ व्यचिन्तयत्—अहो ! एकस् तावद् दुरात्मा प्रणिपातेनापवाहितः । तत् कथम् इदानीम् एनम् अपवाहयिष्यामि ? नूनं शूरोऽयम् । न खलु भेदं विना साध्यो भविष्यति । उक्तं च यतः—
न यत्र शक्यते कर्तुं साम दानम् अथापि वा ।
भेदस् तत्र प्रयोक्तव्यो यतः स वश-कारकः ॥80॥
किं च सर्व-गुण-सम्पन्नोऽपि भेदेन बध्यते । उक्तं च यतः—
अन्तः-स्थेनाविरुद्धेन सुवृत्तेनातिचारुणा ।
अन्तर्-भिन्नेन सम्प्राप्तं मौक्तिकेनापि बन्धनम् ॥81॥
एवं सम्प्रधार्य तस्याभिमुखो भूत्वा गर्वाद् उन्नत-कन्धरः स-सम्भ्रमम् उवाच—माम ! कथम् अत्र भवान् मृत्यु-मुखे प्रविष्टः । येनैष गजः सिंहेन व्यापादितः । स च माम् एतद् रक्षणं नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम्—यदि कश्चिद् इह व्याघ्रः समायाति, त्वया सुगुप्तं माम् आवेदनीयम् । येन वनम् इदं मया निर्व्याघ्रं कर्तव्यम् । यतः पूर्वं व्याघ्रेणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः । तद्-दिनाद् आरभ्य व्याघ्रान् प्रति प्रकुपितोऽस्मि ।
तच् छ्रुत्वा व्याघ्रः सन्त्रस्तम् आह—भो भागिनेय ! देहि मे प्राण-दक्षिणाम् । त्वया तस्यात्र चिरायायातस्यापि मदीया कापि वार्ता नाख्येया । एवम् अभिधाय सत्वरं पलायाञ्चक्रे ।
अथ गते व्याघ्रे तत्र कश्चिद् द्वीपी समायातः । तम् अपि दृष्ट्वासौ व्यचिन्तयत्—दृढ-दंष्ट्रोऽयं चित्रकः । तद् अस्य पार्श्वाद् अस्य गजस्य यथा चर्म-च्छेदो भवति तथा करोमि । एवं निश्चित्य तम् अप्य् उवाच—भो भगिनी-सुत ! किम् इति चिराद् दृष्टोऽसि । कथं च बुभुक्षित इव लक्ष्यसे ? तद् अतिथिर् असि मे । एष गजः सिंहेन हतस् तिष्ठति । अहं चास्य तद्-आदिष्टो रक्षा-पालः । परं तथापि यावत् सिंहो न समायाति, तावद् अस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं व्रज ।
स आह—माम, तद् एवं तन् न कार्यं मे मांसाशनेन, यतो जीवन् नरो भद्र-शतानि पश्यति । उक्तं च—यच् छक्यं ग्रसितं यस्य ग्रस्तं परिणमेच् च यत् (23) इत्य् आदि । तत् सर्वथा तद् एव भुज्यते यद् एव परिणमति । तद् अहम् इतोऽपयास्यामि ।
शृगाल आह—भो अधीर ! विश्रब्धो भूत्वा भक्षय त्वम् । तस्यागमनं दूरतोऽपि तवाहं निवेदयिष्यामि । तथानुष्ठिते द्वीपिना भिन्नां त्वचं विज्ञाय जम्बूकेनाभिहितम्—भो भगिनी-सुत ! गम्यताम् । एष सिंहः समायाति ।
तच् छ्रुत्वा चित्रको दूरं प्रणष्टः । अथ यावद् असौ तद्-भेद-कृत-द्वारेण किञ्चिन् मांसं भक्षयति, तावद् अतिसङ्क्रुद्धोऽपरः शृगालः समाययौ । अथ तम् आत्म-तुल्य-पराक्रमं दृष्ट्वा—उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् (78) इति श्लोकं पठन्
तद्-अभिमुख-कृत-प्रयाणः स्व-दंष्ट्राभिस् तं विदार्य दिशो भागं कृत्वा स्वयं सुखेन चिर-कालं हस्ति-मांसं बुभुजे ।
एवं त्वम् अपि तं रिपुं स्व-जातीयं युद्धेन परिभूय दिशो-भागं कुरु । नो चेत् पश्चाद् बद्ध-मूलाद् अस्मात् त्वम् अपि विनाशम् अवाप्स्यसि । उक्तं च यतः—
सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः ।
सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं जातितो भयम् ॥82॥
अन्यच् च—
सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः ।
एको दोषो विदेशस्य स्वजातिर् यद् विरुध्यते ॥83॥
मकर आह—कथम् एतत् ?
वानरोऽब्रवीत्—
कथा 15
चित्राङ्ग-नाम-सारमेय-कथा
अस्ति कस्मिंश्चिद् अधिष्ठाने चित्राङ्गो नाम सारमेयः । तत्र च चिर-कालं दुर्भिक्षं पतितम् । अन्नाभावात् सारमेयादयो निष्कुलतां गन्तुम् आरब्धाः । अथ चित्राङ्गः क्षुत्क्षाम-कण्ठस् तद्-भयाद् देशान्तरं गतः । तत्र च कस्मिंश्चित् पुरे कस्यचिद् गृह-मेधिनो गृहिण्याः प्रसादेन प्रतिदिनं गृहं प्रविश्य विविधान्नानि भक्षयन् परां तृप्तिं गच्छति । परं तद्-गृहाद् बहिर् निष्क्रान्तोऽन्यैर् मदोद्धत-सारमेयैः सर्व-दिक्षु परिवृत्य सर्वाङ्गं दंष्ट्राभिर् विदार्यते । ततस् तेन विचिन्तितवान्—अहो ! वरं स्व-देशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते । न च कोऽपि युद्धं करोति । तद् एवं स्व-नगरं व्रजामि इत्य् अवधार्य स्व-स्थानं प्रति जगाम ।
अथासौ देशान्तरात् समायातः सर्वैर् अपि स्वजनैः पृष्टः—भोश् चित्राङ्ग ! कथयास्माकं देशान्तर-वार्ताम् । कीदृग् देशः ? किं चेष्टितं लोकस्य ? क आहारः ? कश् च व्यवहारस् तत्र इति ।
स आह—किं कथ्यते विदेशस्य स्वरूप-विषयः ? सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः (83) इति पठति ।
सोऽपि मकरस् तद्-उपदेशं श्रुत्वा कृत-मरण-निश्चयो वानरम् अनुज्ञाप्य स्वाश्रयं गतः । तत्र च तेन स्व-गृह-प्रविष्टेनाततायिना सह विग्रहं कृत्वा दृढ-सत्त्वावष्टम्भनाच् च तं व्यापाद्य स्वाश्रयं च लब्ध्वा सुखेन चिर-कालम् अतिष्ठत् । साध्व् इदम् उच्यते—
अकृत्वा पौरुषं या श्रीः किं तयालस-भाग्यया ।
कुरङ्गोऽपि समश्नाति दैवाद् उपनतं तृणम् ॥84॥
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे लब्ध-प्रणाशं नाम
चतुर्थं तन्त्रं समाप्तम्
||4||
v.
पञ्चमं तन्त्रम्
अपरीक्षित-कारकम्
क्षपणक-कथा
अथेदम् आरभ्यतेऽपरीक्षित-कारकं नाम पञ्चमं तन्त्रम् । तस्यायम् आदिमः श्लोकः—
कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् ।
तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम् ॥1॥
तद् यथानुश्रूयते—अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम् । तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म । तस्य च धर्मार्थ-काम-मोक्ष-कर्माणि कुर्वतो विधि-वशाद् धन-क्षयः सञ्जातः । ततो विभव-क्षयाद् अपमान-परम्परया परं विषादं गतः । अथान्यदा रात्रौ सुप्तिश् चिन्तितवान्—अहो धिग् इयं दरिद्रता । उक्तं च—
शीलं शौचं क्षान्तिर् दाक्षिण्यं मधुरता कुले जन्म ।
न विराजन्ति हि सर्वे वित्त-विहीनस्य पुसुषस्य ॥2॥
मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर् वा ।
सर्वं प्रणश्यति समं वित्त-विहीनो यदा पुरुषः ॥3॥
प्रतिदिवसं याति लयं वसन्त-वाताहतेव शिशिर-श्रीः ।
बुद्धिर् बुद्धिमताम् अपि कुटुम्ब-भर-चिन्तया सततम् ॥4॥
नश्यति विपुलमतेर् अपि बुद्धिः पुरुषस्य मन्द-विभवस्य ।
घृत-लवण-तैल-तण्डुल-वस्त्रेन्धन-चिन्तया सततम् ॥5॥
गणनम् इव नष्ट-तारकं
सुष्कम् इव सरः श्मशानम् इव रौद्रम् ।
प्रिय-दर्शनम् अपि रूक्षं
भवति गृहं धन-विहीनस्य ॥6॥
न विभाव्यन्ते लघवो वित्त-विहीनाः पुरोऽपि निवसन्तः ।
सततं जात-विनष्टाः पयसाम् इव बुद्बुदाः पयसि ॥7॥
सुकुलं कुशलं सुजनं विहाय कुल-कुशल-शील-विकलेऽपि ।
आढ्ये कल्प-तराव् इव नित्यं रज्यन्ति जन-निवहाः ॥8॥
विफलम् इह पूर्व-सुकृतं विद्यावन्तोऽपि कुल-समुद्भूताः ।
यस्य यदा विभवः स्यात् तस्य तदा दासतां यान्ति ॥9॥
लघुर् अयम् आह न लोकः कामं गर्जन्तम् अपि पतिं पयसाम् ।
सर्वम् अलज्जाकरम् इह यद् यत् कुर्वन्ति परिपूर्णाः ॥10॥
एवं सम्प्रधार्य भूयोऽप्य् अचिन्तयत्—तद् अहम् अनशनं कृत्वा प्राणान् उत्सृजामि । किम् अनेन व्यर्थ-जीवित-व्यसनेन ? एवं निश्चयं कृत्वा सुप्तः । अथ तस्य स्वप्ने पद्मनिधिः क्षपणक-रूपो दर्शनं दत्त्वा प्रोवाच—भोः श्रेष्ठिन् ! मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस् तव पूर्व-पुरुषोपार्जितः । तद् अनेनैव रूपेण प्रातस् त्वद्-गृहम् आगमिष्यामि । तत् त्वयाहं लगुड-प्रहारेण शिरसि ताडनीयः, येन कनक-मयो भूत्वाक्षयो भवामि ।
अथ प्रातः प्रबुद्धः सन् स्वप्नं स्मरंश् चिन्ता-चक्रम् आरूढस् तिष्ठति—अहो सत्योऽयं स्वप्नः किं वा असत्यो भविष्यति, न ज्ञायते । अथवा नूनं मिथ्यानेन भाव्यम् । यतोऽहम् अहर्-निशं केवलं वित्तम् एव चिन्तयामि । उक्तं च—
व्याधितेन स-शोकेन चिन्ता-ग्रस्तेन जन्तुना ।
कामार्तेनाथ मत्तेन दृष्टः स्वप्नो निरर्थकः ॥11॥
एतस्मिन्न् अन्तरे तस्य भार्यया कश्चिन् नापितः पाद-प्रक्षालनायाहूतः अत्रान्तरे च यथा-निर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव । अथ स तम् आलोक्य प्रहृष्ट-मना यथासन्न-काष्ठ-दण्डेन तं शिरस्य् अताडयत् । सोऽपि सुवर्ण-मयो भूत्वा तत्-क्षणात् भूमौ निपतितः । अथ तं स श्रेष्ठी निभृतं स्व-गृह-मध्ये कृत्वा नापितं सन्तोष्य प्रोवाच—तद् एतद् धनं वस्त्राणि च मया दत्तानि गृहाण । भद्र ! पुनः कस्यचिन् नाख्येयोऽयं वृत्तान्तः ।
नापितोऽपि स्व-गृहं गत्वा व्यचिन्तयत्—नूनम् एते सर्वेऽपि नग्नकाः शिरसि ताडिताः काञ्चन-मया भवन्ति । तद् अहम् अपि प्रातः प्रभूतान् आहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति । एवं चिन्तयतो महता कष्टेन निशातिचक्राम ।
अथ प्रभातेऽभ्युत्थाय बृहल् लगुडम् एकं प्रगुणीकृत्य, क्षपणक-विहारं गत्वा जिनेन्द्रस्य प्रदक्षिण-त्रयं विधाय, जानुभ्याम् अवनिं गत्वा वक्त्र-द्वार-न्यस्तोत्तरीयाञ्चलस् तार-स्वरेणेमं श्लोकम् अपठत्—
जयन्ति ते जिना येषां केवल-ज्ञान-शालिनाम् ।
ä जन्मनः स्मरोत्पत्तौ मानसेनोषरायितम् ॥12॥
अन्यच् च—
सा जिह्वा या जिनं स्तौति तच्-चित्तं यज् जिने रतम् ।
तौ एव तु करौ श्लाघ्यौ यौ तत्-पूजा-करौ करौ ॥13॥
तथा च—
ध्यान-व्याजम् उपेत्य चिन्तयसि काम् उन्मील्य चक्षुः क्षणं
पश्यानङ्ग-शरातुरं जनम् इमं त्रातापि नो रक्षसि ।
मिथ्या-कारुणिकोऽसि निर्घृणतरस् त्वत्तः कुतोऽन्यः पुमान्
सेर्ष्यं मार-वधूभिर् इत्य् अभिहितो बौद्धो जिनः पातु वः ॥14॥
एवं संस्तूय, ततः प्रधान-क्षपणकणम् आसाद्य क्षिति-निहित-जानु-चरणः—नमोऽस्तु वन्दे इत्य् उच्चार्य, लब्ध-धर्म-वृद्ध्य्-आशीर्वादः सुख-मालिकानुग्रह-लब्ध-व्रतादेश
उत्तरीय-निबद्ध-ग्रन्थिः सप्रश्रयम् इदम् आह—भगवन् अद्य विहरण-क्रिया समस्त-मुनि-समेतेनास्मद्-गृहे कर्तव्या ।
तच् छ्रुत्वा नापित आह—भगवन् ! वेद्म्य् अहं युष्मद्-धर्मम् । परं भवतो बहु-श्रावका आह्वयन्ति । साम्प्रतं पुनः पुस्तकाच्छादन-योग्यानि कर्पटानि बहु-मूल्यानि प्रगुणीकृतानि । तथा पुस्तकानां लेखनार्थं लेखकानां च वित्तं सञ्चितम् आस्ते तत् सर्वथा कालोचितं कार्यम् ।
ततो नापितोऽपि स्व-गृहं गतः । तत्र च गत्वा खदिर-मयं लगुडं सज्जीकृत्य कपाटयुगलं
द्वारि समाधाय सार्ध-प्रहरैक-समये भूयोऽपि विहार-द्वारम् आश्रित्य सर्वान्
भक्ति-युक्तान् अपि परिचित-श्रावकान् परित्यज्य प्रहृष्ट-मनसस् तस्य पृष्ठतो ययुः । अथवा
साध्व् इदम् उच्यते—
एकाकी गृह-सन्त्यक्तः पाणि-पात्रो दिगम्बरः ।
सोऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ॥15॥
जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका तरुणायते ॥16॥
ततः परं गृह-मध्ये तान् प्रवेश्य द्वारं निभृतं पिधाय, लगुड-प्रहारैः शिरस्य् अताडयत् । तेऽपि ताड्यमाना एके मृताः, अन्ये भिन्न-मस्तका फूत्कर्तुम् उपचक्रमिरे । अत्रान्तरे तम् आक्रन्दम् आकर्ण्य कोटर-क्षपालेनाभिहितम्—भो भोः किम् अयं कोलाहलो नगर-मध्ये ? तद् गम्यताम् ।
ते स सर्वे तदादेशकारिणस् तत्-सहिता वेगात् तद्-गृहं गता यावत् पश्यन्ति तावद् रुधिर-प्लावित-देहाः पलायमाना नग्नका दृष्टाः पृष्टाश् च—भोः kim etat ? te procur yathävasthitaà näpita-våttam |
तैर् अपि स नापितो बद्धो हत-शेषैः सह धर्माधिष्ठानं नीतः । तैर् नापितः पृष्टः—भोः ! किम् एतत् भवता कुकृत्यम् अनुष्ठितम् ?
स आह—किं करोमि ? मया श्रेष्ठि-मणिभद्र-गृहे दृष्ट एवंविधो व्यतिकरः । सोऽपि सर्वं मणिप्रभ-वृत्तान्तं यथा-दृष्टम् अकथयत् ।
ततः श्रेष्ठिनम् आहूय ते भणितवन्तः—भोः श्रेष्ठिन् ! किं त्वया कश्चित् क्षपणको व्यापादितः ?
ततः तेनापि सर्वः क्षपणक-वृत्तान्तस् तेषां निवेदितः । अथ तैर् अभिहितम्—अहो शूलम् आरोप्यताम् असौ दुष्टात्मा कुपरिक्षितकारी नापितः । तथानुष्ठिते तैर् अभिहितम्—
कुक्कुटं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् ।
तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम् ॥16॥
अथवा साध्व् इदम् उच्यते—
अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
पश्चाद् भवति सन्तापो ब्राह्मणी नकुलं यथा ॥17॥
मणिभद्र आह—कथम् एतत् ?
ते धर्माधिकारिणः प्रोचुः—
कथा 1
ब्राह्मणी-नकुल-कथा
कस्मिंश्चिद् अधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्या प्रसूता सुतम् अजनयत् । तस्मिन्न् एव दिने नकुली नकुलं प्रसूय सृता । अथ सा सुत-वत्सला दारकवत्तम् अपि नकुलं स्तन्य-दानाभ्यङ्ग-मर्दनादिभिः पुपोष, परं तस्य न विश्वसिति । अपत्य-स्नेहस्य सर्व-स्नेहातिरिक्ततया सततम् एवम् आशङ्कते यत् कदाचिद् एष स्व-जाति-दोष-वशाद् अस्य दारकस्य विरुद्धम् आचरिष्यति इति । उक्तं च—
कुपुत्रोऽपि भवेत् पुंसां हृदयानन्द-कारकः ।
दुर्विनीतः कुरूपोऽपि मूर्खोऽपि व्यसनी खलः ॥18॥
एवं च भाषते लोकश् चन्दनं किल शीतलम् ।
पुत्र-गात्रस्य संस्पर्शश् चन्दनाद् अतिरिच्यते ॥19॥
सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च ।
लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम् ॥20॥
अथ सा कदाचिच् छय्यायां पुत्रं शाययित्वा जल-कुम्भम् आदाय पतिम् उवाच—ब्राह्मण,
जलार्थम् अहं तडागे यास्यामि । त्वया पुत्रोऽयं नकुलाद् रक्षणीयः ।
अथ तस्यां गतायां, पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन् निर्गतः । मातापि तं रुधिर-क्लिन्न-मुखम् आलोक्य शङ्कित-चित्ता नूनम् अनेन दुरात्मना दारको भक्षितः इति निश्चिन्त्य कोपात् तस्योपरि तं जल-कुम्भं चिक्षेप ।
एवं सा नकुलं व्यापाद्य यावत् प्रलपन्ती गृहे आगच्छति, तावत् सुतस् तथैव सुप्तस् तिष्ठति । समीपे कृष्ण-सर्पं खण्डशः कृतम् अवलोक्य पुत्र-वध-शोकेनात्म-शिरो वक्षः-स्थलं च ताडितुम् आरब्धा ।
अत्रान्तरे ब्राह्मणो गृहीत-निर्वापः समायातो यावत् पश्यति तावत् पुत्र-शोकोऽभितप्ता ब्राह्मणी प्रलपति—भो भो लोभात्मन् ! लोभाभिभूतेन त्वया न कृतं मद्-वचः । तद् अनुभव साम्प्रतं पुत्र-मृत्यु-दुःख-वृक्ष-फलम् । अथवा साध्व् इदम् उच्यते—
अतिलोभो न कर्तव्यः कर्तव्यस् तु प्रमाणतः ।
अतिलोभज-दोषेण जम्बुको निधनं गतः ॥21॥
ब्राह्मण आह—किम् एतत् ?
सा प्राह—
कथा 2
लोभाविष्ट-चक्र-धर-कथा
भार्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च
सा बुद्धिर् अप्रतिहता वचनं तद् एव ।
कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परस्परं मित्रतां गता वसन्ति स्म । ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुः—अहो धिग् इयं दरिद्रता ! उक्तं च—
वरं वनं व्याघ्र-गजादि-सेवितं
जनेन हीनं बहु-कण्टकावृतम् ।
तृणानि शय्या परिधान-वल्कलः
न बन्धु-मध्ये धन-हीन-जीवितम् ॥22॥
तथा च—
स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्-बान्धवाः
राजन्ते न गुणास् त्यजन्ति तनुजाः स्फारीभवन्त्य् आपदः ।
न्यायारोपित-विक्रमाण्य् अपि नृणां येषां न हि स्याद् धनम् ॥23॥
शूरः सुरूपः सुभगश् च वाग्मी
शस्त्राणि शास्त्राणि विदांकरोतु ।
अर्थं विना नैव यशश् च मानं
प्राप्नोति मर्त्योऽत्र मनुष्य-लोके ॥24॥
तानीन्द्रियाण्य् अविकलानि तद् एव नाम
अर्थोष्मणा विरहितः पुरुषः स एव
बाह्यः क्षणेन भवतीति विचित्रम् एतत् ॥25॥
तद् गच्छामः कुत्रचिद् अर्थाय इति सम्मन्त्र्य स्व-देशं पुरं च स्व-सुहृत्-सहितं गृहं च परित्यज्य प्रस्थिताः । अथवा साध्व् इदम् उच्यते—
सत्यं परित्यजति मुञ्चति बन्धु-वर्गं
शीघ्रं विहाय जननीम् अपि जन्म-भूमिम् ।
सन्त्यज्य गच्छति विदेशम् अभीष्ट-लोकं
चिन्ताकुलीकृत-मतिः पुरुषोऽत्र लोके ॥26॥
एवं क्रमेण गच्छन्तोऽवन्तीं प्राप्ताः । तत्र सिप्राजले कृत-स्नानाः महा-कालं प्रणम्य यावन् निर्गच्छन्ति तावत् भैरवानन्दो नाम योगी संमुखो बभूव । ततस् तं ब्राह्मणोचित-विधिना सम्भाव्य तेनैव सह तस्य मठं जग्मुः । अथ तेन पृष्टाः—कुतो भवन्तः समायाताः ? क्व यास्यथ ? किं प्रयोजनम् ?
ततस् तैर् अभिहितम्—वयं सिद्धि-यात्रिकाः । तत्र यास्यामो यत्र धनाप्तिर् मृत्युर् वा भविष्यतीत्य् एष निश्चयः । उक्तं च—
दुष्प्राप्याणि बहूनि च लभ्यन्ते वाञ्छितानि द्रविणानि ।
तथा च—
अवसर-तुलिताभिर् अलं तनुभिः साहसिक-पुरुषाणाम् ॥27॥
पतति कदाचिन् नभसः खाते पातालतोऽपि जलम् एति ।
दैवम् अचिन्त्यं बलवद् बलवान् ननु पुरुषकारोऽपि ॥28॥
अभिमत-सिद्धिर् अशेषा भवति हि पुरुषस्य पुरुषकारेण ।
दैवम् इति यदपि कथयसि पुरुष-गुणः सोऽप्य् अदृष्टाख्यः ॥29॥
भयम् अतुलं गुरु-लोकात् तृणम् इव तुलयन्ति साधु साहसिकाः ।
प्राणान् अद्भुतम् एतच् चार्तिं चरितं ह्य् उदाराणाम् ॥30॥
क्लेशस्याङ्गम् अदत्त्वा सुखम् एव सुखानि नेह लभ्यन्ते ।
मधुभिन् मथनायस् तैर् आश्लिष्यति बाहुभिर् लक्ष्मीम् ॥31॥
तस्य कथं न चला स्यात् पत्नी विष्णोर् नृसिंहकस्यापि
मासांश् चतुरो निद्रां यः सेवति जल-गतः सततम् ॥32॥
दुरधिगमः पर-भागो यावत् पुरुषेण साहसं न कृतम् ।
जयति तुलाम् अधिरूढो भास्वान् इह जलद-पटलानि ॥33॥
तत् कथ्यताम् अस्माकं कश्चित् धनोपायो विवर-प्रवेश-शाकिनी-साधन-श्मशान-सेवन-महा-मांस-विक्रय-साधक-वर्जित-प्रभृतीनाम् एकतम इति । अद्भुत-शक्तिर् भवान् श्रूयते । वयम् अप्य् अतिसाहसिकाः । उक्तं च—
महान्त एव महताम् अर्थं साधयितुं क्षमाः ।
ऋते समुद्राद् अन्यः को बिभर्ति बडवानलम् ॥34॥
भैरवानन्दोऽपि तेषां सिद्ध्य्-अर्थं बहूपायं सिद्ध-वर्ति-चतुष्टयं कृत्वार्पयत् । आह च—गम्यतां हिमालय-दिशि । तत्र सम्प्राप्तानां यत्र वर्तिः पतिष्यति, तत्र निधानम् असन्दिग्धं प्राप्यस्व । तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुट्यताम् ।
तथानुष्ठिते तेषां गच्छताम् एकतमस्य हस्ताद् वरित्र् निपपात । अथासौ यावत् तं प्रवेशं खनति तावत् ताम्रमयी भूमिः । ततस् तेनाभिहितम्—अहो, गृह्यतां स्वेच्छया ताम्रम् ।
अन्ये प्रोचुः—भो मूढ ! किम् अनेन क्रियते यत् प्रभूतम् अपि दारिद्र्यं न नाशयति । तद् उत्तिष्ठ अग्रतो गच्छामः ।
सोऽब्रवीत्—यान्तु भवन्तः । नाहम् अग्र यास्यामि । एवम् अभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः ।
ते त्रयोऽपि अग्रे प्रस्थिताः । अथ किञ्चिन्-मात्रं गतस्याग्रेसरस्य वर्तिर् निपपात । सोऽपि यावत् खनितुम् आरब्धस् तावद् रूप्य-मयी क्षितिः । ततः प्रहर्षितः प्राह, यत्—भो भो, गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम् ।
ताव् ऊचतुः—भोः पृष्ठतस् ताम्रमयी भूमिः । अग्रतो रूप्य-मयी । तन् नूनम् अग्रे सुवर्ण-मयी भविष्यति । किं चानेन प्रभूतेनापि दारिद्र्य-नाशो न भवति । तद् आवाम् अग्रे यास्यावः ।
एवम् उक्त्वा द्वाव् अप्य् अग्रे प्रस्थितौ । सोऽपि स्व-शक्त्या रूप्यम् आदाय निवृत्तः । अथ तयोर् अपि गच्छतोर् एकस्याग्रे वर्तिः पपात । सोऽपि प्रहृष्टो यावत् खनति, तावत् सुवर्ण-भूमिं दृष्ट्वा द्वितीयं प्राह—भो, गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णाद् अन्यन् न किञ्चिद् उत्तमं भविष्यति ।
स प्राह—मूढ ! न किञ्चिद् वेत्सि । प्राक् ताम्रं, ततो रूप्यं, ततः सुवर्णम् । तन् नूनम् अतः परं रत्नानि भविष्यन्ति । येषाम् एकतमेनापि दारिद्र्य-नाशो भवति । तद् उत्तिष्ठ, अग्रे गच्छावः । किम् अनेन भार-भूतेनापि प्रभूतेन ?
स आह—कियान् कालस् तवैवं स्थितस्य ?
स आह—साम्प्रतं को राजा धरणी-तले ?
स आह—गच्छतु भवान् । अहम् अत्र स्थितस् त्वां प्रतिपालयिष्यामि । तथानुष्ठिते सोऽपि गच्छन्न् एकाकी, ग्रीष्मार्क-प्रताप-सन्तप्त-तनुः पिपासाकुलितः सिद्धि-मार्ग-च्युत इतश् चेतश् च बभ्राम ।
अथ भ्राम्यन्, स्थलोपरि पुरुषम् एकं रुधिर-प्लावित-गात्रं भ्रमच्-चक्र-मस्तकम् अपश्यत् । ततो द्रुततरं गत्वा तम् अवोचत्—भोः ! को भवान् ? किम् एवं चक्रेण शिरसि तिष्ठसि ? तत् कथय मे यदि कुत्रचिज् जलम् अस्ति ।
एवं तस्य प्रवदतस् तच् चक्रं तत्-क्षणात् तस्य शिरसो ब्राह्मण-मस्तके चटितम् ।
स आह—भद्र, किम् एतत् ?
स आह—ममाप्य् एवम् एतच् छिरसि चटितम् ?
स आह—तत् कथय, कदैतद् उत्तरिष्यति ? महती मे वेदना वर्तते ।
स आह—यदा त्वम् इव कश्चिद् अधृत-सिद्ध-वर्तिर् एवम् आगत्य, त्वाम् आलापयिष्यति तदा तस्य मस्तकं चटिष्यति ।
स आह—वीणा-वादन-पटुः वत्स-राजः ।
स आह—अहं तावत्-काल-सङ्ख्यां न जानामि । परं यदा रामो राजासीत् तवाहं दारिद्र्योपहतः सिद्ध-वर्तिम् आदायानेन पथा समायातः । ततो मयान्यो नरो मस्तक-श्रुत-चक्रो दृष्टः, पृष्टश् च । ततश् चैतज् जातम् ।
स आह—भद्र ! कथं तदैवं स्थितस्य भोजन-जल-प्राप्तिर् आसीत् ?
स आह—भद्र ! धनदेन निधान-हरण-भयात् सिद्धानाम् एतच्-चक्र-पतन-रूपं भयं दर्शितम् । तेन कश्चिद् अपि नागच्छति । यदि कश्चिद् आयाति, स क्षुत्-पिपासा-निद्रा-रहितो जरा-मरण-वर्जितः केवलम् एवं वेदनाम् अनुभवति इति । तद् आज्ञापय मां स्व-गृहाय । इत्य् उक्त्वा गतः ।
तस्मिंश् चिरयति स सुवर्ण-सिद्धिस् तस्यान्वेषण-परस् तत्-पद-पङ्क्त्या यावत् किञ्चिद् वनान्तरम् आगच्छति तावद् रुधिर-प्लावित-शरीरस् तीक्ष्ण-चक्रेण मस्तके भ्रमता स-वेदनः क्वणन्न् उपविष्ठस् तिष्ठतीति ददर्श । ततः समीपवर्तिना भूवा सर्वार्थं पृष्टः—भद्र ! किम् एतत् ?
स आह—विधि-नियोगः ।
स आह—कथं तत् ? कथय कारणम् एतस्य ।
सोऽपि तेन पृष्टः । सर्वं चक्र-वृत्तान्तम् अकथयत् ।
तच् छ्रुत्वासौ तं विगर्हयन्न् इदम् आह—भोः ! निषिद्धस् त्वं मयानेकशो न शृणोषि मे वाक्यम् । तत् किं क्रियते ? विद्यावान् अपि कुलीनोऽपि वस्तुतो बुद्धि-रहितोऽसि । अथवा साध्व् इदम् उच्यते—
बुद्धि-हीनो विनश्यन्ति यथा ते सिंह-कारकाः ॥35॥
वरं बुद्धिर् न सा विद्या विद्याया बुद्धिर् उत्तमा ।
चक्रधर आह—कथम् एतत् ?
सुवर्णसिद्धिर् आह—
कथा 3
सिंह-कारक-मूर्ख-ब्राह्मण-कथा
कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परं मित्र-भावम् उपगता वसन्ति स्म । तेषां त्रयः शास्त्र-पारङ्गताः परन्तु बुद्धि-रहिताः । एकस् तु बुद्धिमान् केवलं शास्त्र-पराङ्मुखः । अथ तैः कदाचिन् मित्रैर् मन्त्रितम्—को गुणो विद्यायाः, येन देशान्तरं गत्वा, भूपतीन् परितोष्यार्थोपार्जनं न क्रियते । तत् पूर्व-देशं गच्छावः ।
तथानुष्ठिते किञ्चिन् मार्गं गत्वा तेषां ज्येष्ठतरः प्राह—अहो ! अस्माकम् एकश् चतुर्थो मूढः । केवलं बुद्धिमान् । न च राज-प्रतिग्रहो बुद्ध्या लभ्यते, विद्यां विना । तन् नास्मै स्वोपार्जितं दास्यामः । तद् गच्छतु गृहम् ।
ततो द्वितीयेनाभिहितम्—भोः सुबुद्धे ! गच्छ त्वं स्व-गृहं, यतस् ते विद्या नास्ति ।
ततस् तृतीयेनाभिहितम्—अहो, न युज्यते एवं कर्तुम् । यतो वयं बाल्यात् प्रभृत्य् एकत्र क्रीडिताः । तद् आगच्छतु महानुभावोऽस्मद्-उपार्जित-वित्तस्य सम-भागी भविष्यतीति । उक्तं च—
किं तया क्रियते लक्ष्म्या या वधूर् इव केवला ।
या न वेश्येव सामान्या पथिकैर् उपभुज्यते ॥36॥
तथा च—
अयं निजः परो वेति गणना लघु-चेतसाम् ।
उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥37॥
तद् आगच्छत्व् एषोऽपीति ।
तथानुष्ठिते तैर् मार्गाश्रितैर् अटव्यां मृत-सिंहस्यास्थीनि दृष्टानि । ततश् चैकेनाभिहितं—अहो ! अद्य विद्या-प्रत्ययः क्रियते । किञ्चिद् एतत् सत्त्वं मृतं तिष्ठति । तद् विद्या-प्रभावेण जीवन-सहितं कुर्मः । अहम् अस्थि-सञ्चयं करोमि ।
ततश् च तेनौत्सुक्याद् अस्थि-सञ्चयः कृतः । द्वितीयेन चर्म-मांस-रुधिरं संयोजितम् । तृतीयोऽपि यावज् जीवनं सञ्चारयति, तावत् सुबुद्धिना निषिद्धः—भोः तिष्ठतु भवान् । एष सिंहो निष्पाद्यते । यद्य् एनं सजीवं करिष्यसि ततः सर्वान् अपि व्यापादयिष्यति ।
सर्वे ते हास्यतां यान्ति यथा ते मूर्ख-पण्डिताः ॥38॥
सोऽब्रवीत्—
मूर्ख-पण्डित-कथा
इति तेनाभिहितः स आह—धिङ् मूर्ख ! नाहं विद्याया विफलतां करोमि ।
ततस् तेनाभिहितं—तर्हि प्रतीक्षस्व क्षणं यावद् अहं वृक्षम् आरोहामि ।
तथानुष्ठिते, यावत् सजीवः कृतस् तावत् ते त्रयोऽपि सिंहेनोत्थाय व्यापादिताः । स च पुनर् वृक्षाद् अवतीर्य गृहं गतः । अतोऽहं ब्रवीमि—वरं बुद्धिर् न सा विद्या इति ।
—o)0(o—
अतः परम् उक्तं स सुवर्णसिद्धिना—
अपि शास्त्रेषु कुशला लोकाचार-विवर्जिताः ।
चक्रधर आह—कथम् एतत् ?
कथा 4
कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वम् आपन्ना वसन्ति स्म । बाल-भावे तेषां मतिर् अजायत—भोः वेशान्तरं गत्वा विद्याया उपार्जनं क्रियते ।
अथ्:अन्यस्मिन् दिवसे ते ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः । तत्र च विद्या-मठे गत्वा पठन्ति । एवं द्वादशाब्दानि यावद् एकचित्ततया पठित्वा, विद्या-कुशलास् ते सर्वे सञ्जाताः ।
ततस् तैश् चतुर्भिर् मिलित्वोक्तम्—वयं सर्व-विद्या-पारङ्गताः । तद्-उपाध्यायम् उत्कलापयित्वा स्व-देशं गच्छामः । तथैवानुष्ठीयताम् इत्य् उक्त्वा ब्राह्मणाः उपाध्यायम् उकलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः । यावत् किञ्चिन्-मार्गं यान्ति, तावद् द्वौ पन्थानौ समायातौ उपविष्टाः सर्वे ।
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे ।
तत्रैकः प्रोवाच—केन मार्गेण गच्छामः ?
एतस्मिन् समये तस्मिन् पत्तने कश्चित् वणिक्-पुत्रो मृतः । तस्य दाहाय महाजनो गतोऽभूत् । ततश् चतूर्णां मध्याद् एकेन पुस्तकम् अवलोकितम्—महाजनो येन गतः स पन्थः इति । तन् महा-जन-मार्गेण गच्छामः ।
अथ ते पण्डिता यावन् महाजनम् एलापकेन सह यान्ति, तावद् रासभः कश्चित् तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकम् उद्घाट्यावलोकितम् ।
राज-द्वारे श्मशाने च यस् तिष्ठति स बान्धवः ॥39॥
तद् अहो ! अयम् अस्मदीयो बान्धवः । ततः कश्चित् तस्य ग्रीवायां लगति । कश्चित् पादौ प्रक्षालयति । अथ यावत् ते पण्डिताः दिशाम् अवलोकनं कुर्वन्ति तावत् कश्चिद् दुष्टो दृष्टः । तैश् चोक्तम्—एतत् किम् ?
तावत् तृतीयेन पुस्तकम् उद्घाट्योक्तम्—धर्मस्य त्वरिता गतिः । तन् नूनम् एष धर्मस् तावत् ।
चतुर्थेनोक्तम्—इष्टं धर्मेण योजयेत् ।
अथ तैश् च रासभ उष्ट्र-ग्रीवायां बद्धः । तत् तु केनचित् तत्-स्वामिनो रजकस्याग्रे कथितम् । यावद् रजकस् तेषां मूर्ख-पण्डितानां प्रहार-करणाय समायातस् तावत् ते प्रणष्टाः ।
ततो तावद् अग्रे किञ्चित् स्तोकं मार्गं यान्ति तावत् काचिन् नदी समासादिता । तस्य जल-मध्ये पलाश-पत्रम् आयातं दृष्ट्वा पण्डितेनैकेनोक्तम्—आगमिष्यति यत् पत्रं तस् अस्मांस् तारयिष्यति । एतत् कथयित्वा तत्-पत्रस्योपरि पतितो यावन् नद्या नीयते तावत् तं नीयमानम् अलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम्—
सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः ।
अर्धेन कुरुते कार्यं सर्व-नाशो हि दुःसहः ॥40॥
अथ तैश् च पश्चात् गत्वा कश्चित् ग्राम आसादितः । तेऽपि ग्रामीणैर् निमन्त्रितः पृथग् गृहेषु नीताः । तत एकस्य सूत्रिका घृतमण्ड-संयुता भोजने दत्ता । ततो विचिन्त्य पण्डितेनोक्तं यत्—दीर्घ-सूत्री विनश्यति इति । एवम् उक्त्वा भोजनं परित्यज्य गतः । तथा द्वितीयस्य भण्डका दत्ताः । तेनायुक्तं—अतिविस्तार-विस्तीर्णं तद् भवेन् न चिरायुषम् । स भोजनं त्यक्त्वा गतः ।
अथ तृतीयस्य वाटिका भोजने दत्ता । तत्रापि तेन पण्डितेनोक्तम्—छिद्रेष्व् अनर्था बहुलीभवन्ति । एवं ते त्रयोऽपि पण्डिताः क्षुत्क्षाम-कण्ठालोके हास्यमानास् ततः स्थानात् स्व-देशं गताः ।
अथ सुवर्ण-सिद्धिर् आह—यत् त्वं लोक-व्यवहारम् अजानन् मया वार्यमाणोऽपि न स्थितः तत ईदृशीम् अवस्थातुम् उपगतः । अतोऽहं ब्रवीमि—अपि शास्त्रेषु कुशलाः इति ।
तच् छ्रुत्वा चक्रधर आह—अहो अकारणम् एतत् । यतो हि—
सुबुद्धयो विनश्यन्ति दुष्ट-दैवेन नाशिताः ।
स्वल्प-धीर् अपि तस्मिंस् तु कुले नन्दति सन्ततम् ॥41॥
उक्तं च—
अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति ।
जीवत्य् अनाथोऽपि वने विसर्जितः कृत-प्रयत्नोऽपि गृहे न जीवति ॥42॥
तथा च—
शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्र-धीः ।
एक-बुद्धिर् अहं भद्रे क्रीडामि विमले जले ॥43॥
सुवर्णसिद्धिर् आह—कथम् एतत् ?
स आह—
कथा 5
मत्स्य-मण्डूक-कथा
कस्मिंश्चिज् जलाशये शतबुद्धिः सहस्रबुद्धिश् च द्वौ मत्स्यौ निवसतः स्म । अथ तयोर् एकबुद्धिर् नाम मण्डूको मित्रतां गतः । एवं ते त्रयोऽपि जल-तीरे वेलायां सुभाषित-गोष्ठी-सुखम् अनुभूय, भूयोऽपि सलिलं प्रविशन्ति ।
अथ कदाचित् तेषां गोष्ठी-गतानां तस्मिन् जलाशये समायाताः । ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः—अहो बहु-मत्स्योऽयं ह्रदो दृश्यते, स्वल्प-सलिलश् च। तत् प्रभातेऽत्रागमिष्यामः । एवम् उक्त्वा स्व-गृहं गताः ।
मत्स्याश् च विषण्ण-वदना मिथो मन्त्रं चक्रुः । ततो मण्डूक आह—भोः शतबुद्धे ! श्रुतं धीवरोक्तं भवता ? तत् किम् अत्र युज्यते कर्तुम् ? पलायनम् अवष्टम्भो वा ? यत् कर्तुं युक्तं भवति तद् आदिश्यताम् अद्य ।
तच् छ्रुत्वा सहस्र-बुद्धिः प्रहस्य आह—भोः मित्र ! मा भैषीः । तयोः वचन-श्रवण-मात्राद् एव भयं न कार्यम् । न भेतव्यम् । उक्तं च—
सर्पाणां च खलानां च सर्वेषां दुष्ट-चेतसाम् ।
अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥44॥
तावत् तेषाम् आगमनम् अपि न सम्पत्स्यते । भविष्यति तर्हि त्वां बुद्धि-प्रभावेणात्म-सहितं रक्षयिष्यामि । यतोऽनेकांसलिल-चर्याम् अहं जानामि ।
तद् आकर्ण्य शतबुद्धिर् आह—भोः युक्तम् उक्तं भवता । सहस्रबुद्धिर् एव भवान् । अथवा साध्व् इदम् उच्यते ।
बुद्धेर् बुद्धिमतां लोके नास्त्य् अगम्यं हि किञ्चन ।
बुद्ध्या यतो हता नन्दाश् चाणक्येनासि-पाणयः ॥45॥
तथा—
न यत्रास्ति गतिर् वायो रश्मीनां च विवस्वतः ।
तत्रापि प्रविशत्य् आशु बुद्धिर् बुद्धिमतां सदा ॥46॥
ततो वचन-श्रवण-मात्राद् अपि पितृ-पर्यायागतं जन्म-स्थानं त्यक्तुं न शक्यते । उक्तं च—
न यत् स्वर्गेऽपि सौख्यं स्याद् दिव्य-स्पर्शेन शोभने ।
कुस्थानेऽपि भवेत् पुंसां जन्मनो यत्र सम्भवः ॥47॥
तन् न कदाचिद् अपि गन्तव्यम् । अहं त्वां बुद्धि-प्रभावेण रक्षयिष्यामि । मण्डूक आह—भद्रौ ! मम तावद् एकैव बुद्धिः पलायन-परा । तद् अहम् अन्य-जलाशयम् अद्यैव सभार्यो यास्यामि ।
एवम् उक्त्वा स मण्डूको रात्राव् एवान्य-जलाशयं गतः । धीवरैर् अपि प्रभाते आगत्य, जघन्य-मध्यमोत्तम-जलचराः मत्स्य-कूर्म-मण्डूक-कर्कटादयो गृहीताः । ताव् अपि शतबुद्धि-सहस्रबुद्धी सभार्यौ पलायमानौ चिरम् आत्मानं गति-विशेष-विज्ञानैः कुटिल-चारेण रक्षन्तौ जाले निपतितौ, व्यापादितौ च ।
अथापराह्न-समये प्रहृष्टास् ते धीवराः स्व-गृहं प्रति प्रस्थिताः । गुरुत्वाच् चैकेन शतबुद्धिः स्कन्धे कृतः सहस्रबुद्धिः प्रलम्बमानो नीयते । ततश् च वापीकण्ठोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी—प्रिये ! पश्य पश्य—
शतबुद्धिः शिरःस्थोऽयं लम्बते च सहस्रधीः ।
एकबुद्धिर् अहं भद्रे क्रीडामि विमले जले ॥48॥
अतश् च वरं बुद्धिर् न सा विद्या यद् भवतोक्तं तत्रेयं मे मतिर् यत् न एकान्तेन बुद्धिर् अपि प्रमाणम् ।
सुवर्णसिद्धिः प्राह—यद्यप्य् एतद् अस्ति, तथापि मित्र-वचनं न लङ्घनीयम् । परं किं क्रियते ? निवारितोऽपि मया न स्थितोऽसि, अतिलौल्यात् विद्याहङ्काराच् च । अथवा साध्व् इदम् उच्यते—
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः ।
अपूर्वोऽयं मणिर् बद्धः सम्प्राप्तं गीत-लक्षणम् ॥49॥
चक्रधर आह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 6
रासभ-शृगाल-कथा
कस्मिंश्चिद् अधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसति स्म । स सदैव रजक-गृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति । ततः प्रत्यूषे बन्धन-भयात् स्वयम् एव रजक-गृहम् आयाति । रजकोऽपि ततस् तं बन्धनेन नियुनक्ति ।
तच् छ्रुत्वा राभस आह—भोः वनाश्रयत्वात् त्वं गीत-रसं न वेत्सि, तेनैतद् ब्रवीषि ।
उक्तं च—
सप्त स्वरास् त्रयो ग्रामा मूर्च्छताश् चैकत्रिंशतिः ।
स्थान-त्रयं यतीनां च षड्-अस्यानि रसा नव ।
अथ तस्य रात्रौ क्षेत्राणि पर्यटतः कदाचिच् छृगालेन सह मैत्री सञ्जाता स च पीवरत्वाद् वृत्ति-भङ्गं कृत्वा कर्कटिका-क्षेत्रे शृगाल-सहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिका-भक्षणं कृत्वा, प्रत्यहं प्रत्यूषे स्व-स्थानं व्रजतः ।
अथ कदाचित् तेन मदोद्धतेन रासभेन क्षेत्र-मध्य-स्थितेन शृगालोऽभिहितः—भोः भगिनी-सूत ! पश्य पश्य । अतीव निर्मला रजनी । तद् अहं गीतं करिष्यामि । तत् कथय कतमेन रागेण करोमि ।
स आह—माम ! किम् अनेन वृथानर्थ-प्रचालनेन ? यतश् चौरकर्म-प्रवृत्ताव् आवाम् । निभृतैश् च चौर-जारैर् अत्र स्थातव्यम् । उक्तं च—
कांसी विवर्जयेच् चौर्यं निद्रालुश् चेत् स पुंश्चलीम् ।
जिह्वा-लौल्यं च रुजाक्रान्तो जीवितं योऽत्र वाञ्छति ॥49॥
अपरं त्वदीयं गीतं न मधुर-स्वरं, शङ्ख-शब्दानुकारं दूराद् अपि श्रूयते । तद् अत्र क्षेत्रे रक्षा-पुरुषाः सुसुप्ताः सन्ति । ते उत्थाय वधं बन्धनं वा करिष्यन्ति । तद् भक्षय तावद् अमृतमयीश् चर्भटीः । मा त्वम् अत्र गीत-व्यापार-परो भव ।
शरज्-ज्योत्स्नाहते दूरं तमसि प्रिय-सन्निधौ ।
धन्यानां विशति श्रोत्रे गीत-झङ्कार-जा सुधा ॥50॥
शृगाल आह—माम, अस्त्य् एतत् । परं न वेत्सि त्वं गीतम् । केवलम् उन्नदसि । तत् किं तेन स्वार्थ-भ्रंशकेन ?
रासभ आह—धिग् धिङ् मूर्ख ! किम् अहं न जानासि गीतम् ? तद् यथा तस्य भेदान् शृणु—
तानास् त्व् एकोनपऊचाशत् तिस्रो मात्रा लयास् त्रयः ॥51॥
रागा षट्-त्रिंशतिर् भावाश् चत्वारिंशत् ततः स्मृताः ॥52॥
पञ्चाशीत्य्-अधिकं ह्य् एतद् गीताङ्गानां शतं स्मृतम् ।
स्वयम् एव पुरा प्रोक्तं भरतेन श्रुतेः परम् ॥53॥
नान्यद् गीतात् प्रियं लोके देवानाम् अपि दृश्यते ।
शुष्क-स्नायु-स्वराह्लादात् त्र्य्-अक्षं जग्राह रावणः ॥54॥
तत् कथं भगिनी-सुत माम् अनभिज्ञं वदन् निवारयति ?
शृगाल आह—माम ! यद्य् एवं यावद् वृत्तेर् द्वार-स्थितः क्षेत्रपालम् अवलोकयामि, त्वं पुनः स्वेच्छया गीतं कुरु ।
तथानुष्ठिते रासभ-रटनम् आकर्ण्य क्षेत्रपः क्रोधात् दन्तान् धर्षयन् प्रधावितः । यावद् रासभो दृष्टस् तावल् लगुड-प्रहारैस् तथा हतो, यथा प्रताडितो भू-पृष्ठे पतितः । ततश् च सच्-छिद्रम् उलूखलं तस्य गले बद्ध्वा क्षेत्रपालः प्रसुप्तः । रासभोऽपि स्वजाति-स्वभावाद् गत-वेदनः क्षणेनाभ्युत्थितः । उक्तं च—
सारमेयस्य चाश्वस्य रासभस्य विशेषतः ।
मुहूर्तात् परतौ न स्यात् प्रहार-जनिता व्यथा ॥55॥
तत तम् एवोलूखलम् आदाय वृत्तिं चूर्णयित्वा पलायितुम् आरब्धः । अत्रान्तरे शृगालोऽपि दूराद् एव दृष्ट्वा स-स्मितम् आह—
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः ।
अपूर्वोऽपि मणिर् बद्धः साम्प्रतं गीत-लक्षणम् ॥56॥
तद् भवान् अपि मया वार्यमाणोऽपि न स्थितः ।
तच् छ्रुत्वा चक्रधर आह—भो मित्र ! सत्यम् एतत् । अथवा साध्व् इदम् उच्यते—
यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः ।
स एव निधनं याति यथा मन्थर-कोलिकः ॥57॥
सुवर्णसिद्धिर् आह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 7
मन्थर-कौलिक-कथा
कस्मिंश्चिद् अधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म । तस्य कदाचित् पट-कर्माणि कुर्वतः सर्व-पट-कर्म-काष्ठानि भग्नानि । ततः स कुठारम् आदाय वने काष्ठार्थं गतः । स च समुद्र-तटे यावद् भ्रमन् प्रयातः तावत् तत्र शिंशपा-पादपस् तेन दृष्टः । ततश् चिन्तितवान्—महान् अयं वृक्षो दृश्यते । तद् अनेनैव कर्तितेन प्रभूतानि पट-कर्मोपकरणानि भविष्यन्ति । इत्य् अवधार्य तस्योपरि कुठारम् उत्क्षिप्तवान् ।
अथ तत्र वृक्षे कश्चित् व्यन्तरः समाश्रित्य आसीत् । अथ तेनाभिहितम्—भोः ! मद्-आश्रयोऽयं पादपः सर्वथा रक्षणीयः । यतोऽहम् अत्र महा-सौख्येन तिष्ठामि । समुद्र-कल्लोल-स्पर्शनाच् छीत-वायुनाप्यायितः ।
कौलिक आह—भोः ! किम् अहं करोमि ? दारु-सामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते । तस्माद् अन्यत्र शीघ्रं गम्यताम् । अहम् एनं कर्तयिष्यामि ।
व्यन्तर आह—भोः ! तुष्टस् तवाहम् । तत् प्रार्थ्यताम् अभीष्टं किञ्चित् । रक्षैमं पादपम् इति ।
कौलिक आह—यद्य् एव तद् अहं स्व-गृहं गत्वा स्व-मित्रं स्व-भार्यां च पृष्ट्वा
आगमिष्यामि । ततस् त्वया देयम् ।
अथ तथेति व्यन्तरेण प्रतिज्ञाते स कौलिकः प्रहृष्टः स्व-गृहं प्रति निवृत्तो यावद् अग्रे
गच्छति, तावद् ग्राम-प्रवेशे निज-सुहृदं नापितम् अपश्यत् । ततः तस्य व्यन्तर-वाक्यं
निवेदयामास, यत्—अहो मित्र ! मम कश्चित् व्यन्तरः सिद्धः । तत् कथय, किं प्रार्थये ?
अहं त्वां प्रष्टुम् आगतः ।
नापित आह—भद्र ! यद्य् एवं तद् राज्यं प्रार्थयस्व, येन त्वं राजा भवसि अहं त्वन्-मन्त्री । द्वाव् अपीह सुखम् अनुभूय पर-लोक-सुखम् अनुभवावः । उक्तं च—
राजा दान-परो नित्यम् इह कीर्तिम् अवाप्य च ।
तत् प्रभावात् पुनः स्वर्गं स्पर्धते त्रिदशैः सह ॥58॥
कौलिक आह—अस्त्य् एतत् तथापि गृहिणीं पृच्छामि ।
स आह—भद्र ! शास्त्र-विरुद्धम् एतत् यत् स्त्रिया सह मन्त्रः । यतस् ताः स्वल्प-मतयो भवन्ति । उक्तं च—
भोजनाच्छादने दद्याद् ऋतु-काले च सङ्गमम् ।
भूषणाद्यं च नारीणां न ताभिर् मन्त्रयेत् सुधीः ॥59॥
यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता ।
तद् गृहं क्षयम् आयाति भार्गवो हीदम् अब्रवीत् ॥60॥
तावत् स्यात् सुप्रसन्नास्यस् तावद् गुरु-जने रतः ।
पुरुषो योषितां यावन् न शृणोति वचो रहः ॥61॥
एताः स्वार्थ-परा नार्यः केवलं स्व-सुखे रताः ।
न तासां वल्लभः कोऽपि सुतोऽपि स्व-सुखं विना ॥62॥
कौलिक आह—तथापि प्रष्टव्या सा मया । यतः पतिव्रता सा । अपरं ताम् अपृष्ट्वाहं न किञ्चित् करोमि ।
एवं तम् अभिधाय सत्वरं गत्वा ताम् उवाच—प्रिये ! अद्यास्माकं कश्चिद् व्यन्तरः सिद्धः । स वाञ्छितं प्रयच्छति । तद् अहं त्वां प्रष्टुम् आगतः । तत् कथय किं प्रार्थये ? एष तावन् मम मित्रं नापितो वतद्य् एवं यत्—राज्यं प्रार्थयस्व ।
साह—आर्यपुत्र ! का मतिर् नापितानाम् ? तन् न कार्यं तद् वचः । उक्तं च—
चारणैर् वन्दिभिर् नीचैर् नापितैर् बालकैर् अपि ।
न मन्त्रं मैत्मान् कुर्यात् सार्धं भिक्षुभिर् एव च ॥63॥
अपरं महती क्लेश-परम्परैषा राज्य-स्थितिः सन्धि-विग्रह-यानासन-संश्रय-द्वैधीभावादिभिः कदाचित् पुरुषस्य सुखं न प्रयच्छतीति । यतः—
यदैव राज्ये क्रियतेऽभिषेकस् तदैव याति व्यसनेषु बुद्धिः ।
घटा नृपाणाम् अभिषेक-काले सहाम्भसैवापदम् उद्गिरन्ति ॥64॥
तथा च—
रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् ।
सौदासं तद्-अवस्थम् अर्जुन-वधं सञ्चिन्त्य लङ्केश्वरं
दृष्ट्वा राज्य-कृते विडम्बन-गतं तस्मान् न तद् वाञ्छयेत् ॥65॥
यद्-अर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः ।
वधः राज्य-कृतां राज्ञां तद् राज्यं दूरतस् त्यजेत् ॥66॥
कौलिक आह—सत्यम् उक्तं भवत्या । तत् कथय किं प्रार्थये ?
साह—त्वं तावद् एकं पटं नित्यम् एव निष्पादयसि । तेन सर्वा व्यय-शुद्धिः सम्पद्यते । इदानीं त्वम् आत्मनोऽन्यद् बाहु-युगलं द्वितीयं शिरश् च याचस्व, येन पट-द्वयं सम्पादयसि पुरतः पृष्ठतश् च । एकस्य मूल्येन gåùe यथा-पूर्वं व्ययं सम्पादयिष्यसि, द्वितीयस्य मूल्येन विशेष-कृत्यानि करिष्यसि । एवं सौख्येन स्वजाति-मध्ये श्लाघ्यमानस्य कालो यास्यति, लोक-द्वयस्योपार्जना च भविष्यति ।
सोऽपि तद् आकर्ण्य प्रहृष्टः प्राह—साधु पतिव्रते ! साधु ! युक्तम् उक्तं भवत्या । तद् एवं करिष्यामि । एष मे निश्चयः ।
ततोऽसौ गत्वा व्यन्तरं प्रार्थयांचक्रे—भो, यदि ममेप्सितं प्रयच्छसि तत् देहि मे द्वितीयं बाहु-युगलं शिरश् च ।
एवम् अभिहिते तत्-क्षणाद् एव स द्विशिराश् चतुर्बाहुश् च सञ्जातः । ततो हृष्ट-मना यावद् गृहम् आगच्छति तावल्-लोकैः राक्षसोऽयम् इति मान्यमानैर् लगुड-पाषाण-प्रहारैस् ताडितो मृतश् च ।
अतोऽहं ब्रवीमि—यस्य नास्ति स्वयं प्रज्ञा इति ।
चक्रधर आह—भोः ! सत्यम् एतत् । सर्वोऽपि जनोऽश्रद्देयाम् आशापिशाचिकां प्राप्य हास्य-पदवीं याति । अथवा साध्व् इदम् उच्यते केनापि—
अनागतवतीं चिन्ताम् असम्भाव्यां करोति यः ।
स एव पाण्डुरः शेते सोम-शर्म-पिता यथा ॥67॥
सुवर्णसिद्धिर् आह—कथम् एतत् ?
कथा 8
विडम्बनाम् अवाप्नोति स यथा चन्द्र-भूपतिः ॥69॥
सोऽब्रवीत्—
सोम-शर्म-पितृ-कथा
कस्मिंश्चिन् नगरे कश्चित् स्वभाव-कृपणो नाम ब्राह्मणः प्रतिवसति स्म । तस्य भिक्षार्जितैः सक्तुभिर् भुक्त-शेषैः कलशः सम्पूरितः । तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात् खट्वां निधाय सततम् एक-दृष्ट्या तम् अवलोकयति ।
अथ कदाचिद् रात्रौ सुप्तश् चिन्तयामास—यत् परिपूर्णोऽयं घटस् तावत् सक्तुभिर् वर्तते । तद् यदि दुर्भिक्षं भवति, तद् अनेन रूप्यकाणां शतम् उत्पत्स्यते । ततस् तेन मयाजाद् वयं ग्रहीतव्यम् । ततः षां-मासिकम् आप्रसव-वशात् ताभ्यां यूथं भविष्यति । ततोऽजाभिः प्रभूता गा ग्रहीष्यामि । गोभिर् महिषीः । महिषीर् बडवाः । बडवा-प्रसवतः प्रभूता अश्वा भविष्यन्ति । तेषां विक्रयात् प्रभूतं सुवर्णं भविष्यति । सुवर्णेन चतुःशालं गृहं सम्पत्स्यते ।
ततः कश्चिद् ब्राह्मणो मम गृहम् आगत्य प्राप्त-वयस्कां रूपाढ्यां कन्यां मह्यं दास्यति । तत्-सकाशाट् पुत्रो मे भविष्यति । तस्याःअं सोमशर्मा इति नाम करिष्यामि । ततस् तस्मिन् जानु-चलन-योग्ये सञ्जातेऽहं पुस्तकं गृहीत्वाश्व-शालायाः पृष्ठ-देशे उपविष्टस् तद्-अवधारयिष्यामि । अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्य्-उत्सङ्गाज् जानु-चलन-परोऽश्व-खुरासन्न-वर्ती मत्-समीपम् आगमिष्यति । ततोऽहं ब्राह्मणीं कोपाविष्टोऽभिधास्यामि—गृहाण तावद् बालकम् । सापि गृह-कर्म-व्यग्रतयास्मद्-वचनं न श्रोष्यति । ततोऽहं समुत्थाय तां पाद-प्रहारेण ताडयिष्यामि ।
एवं तेन ध्यान-स्थितेन तथैव पाद-प्रहारो दत्तो यथा स घटो भग्नः, स्वयं च सक्तुभिः पाण्डुरतां गतः । अतोऽहं ब्रवीमि—अनागतवतीं चिन्ताम् इति ।
—o)0(o—
सुवर्णसिद्धिर् आह—एवम् एतत् । कस् ते दोषः, यतः सर्वोऽपि लोभेन विडम्बितो बाध्यते ? उक्तं च—
यो लौल्यात् कुरुते नैवोदर्कम् अवेक्षते ।
चक्रधर आह—कथम् एतत् ?
स आह—
कथा 9
चन्द्र-भूपति-कथा
कस्मिंश्चिन् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म । तस्य पुत्रा वानर-क्रीडा-रता वानर-यूथं नित्यम् एवानेक-भोजन-भक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानराधिपो यः स औशनस-बार्हस्पत्य-चाणक्य-मत-वित् तद्-अनुष्ठाता च तत्-सर्वान् अप्य् अध्यापयति स्म ।
अथ तस्मिन् राज-गृहे लघु-कुमार-वाहन-योग्यं मेष-यूथम् अस्ति । तन्-मध्याद् एको जिह्वा-लौल्याद् अहर्-निशं निःशङ्कं महानसे प्रविश्य यत् पश्यति तत् सर्वं भक्षयति । ते च सूपकर् यत् किञ्चित् काष्ठं मृण्-मयं भाजनं कांस्य-पात्रं ताम्र-पात्रं वा पश्यन्ति तेनाशु ताडयन्ति ।
सोऽपि वानर-यूथपस् तद् दृष्ट्वा व्यचिन्तयत्—अहो मेष-सूपकार-कलहोऽयं वानराणां क्षयाय भविष्यति । यतोऽन्न-रसास्वाद-लम्पटोऽयं मेषो, महा-कोपाश् च सूपकारा यथासन्न-वस्तुना प्रहरन्ति । तद् यदि वस्तुनोऽभावात् कदाचिद् उल्मुकेन ताडयिष्यन्ति, तदोर्णा-प्रचुरोऽयं मेषः स्वल्पेनापि वह्निना प्रज्वलयिष्यति । तद् दह्यमानः पुनर् अश्व-कुट्यां समीप-वर्तिन्यां प्रवेक्ष्यति । सापि तृण-प्राचुर्याज् ज्वलिष्यति । ततोऽश्वा वह्नि-दाहम् अवाप्स्यन्ति ।
तस्मात् स्यात् कलहो यत्र गृहे नित्यम् अकारणः ।
तन् न यावत् सर्वेषां सङ्क्षयो भवति, तावद् एवैतद् राज-गृहं सन्त्यज्य वनं
गच्छामः । अथ तत् तस्य वचनम् अश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य
प्रोचुः—भो भवतो वृद्ध-भावाद् बुद्धि-वैकल्यं सञ्जातं, येनैतद् ब्रवीषि । उक्तं
च—
वदनं दशनैर् हीनं लाला स्रवति नित्यशः ।
न वयं स्वर्ग-समानोपभोगान् नाना-विधान् भक्ष्य-विशेषान् राज-पुत्रैः स्व-दत्तान्
अमृत-कल्पान् परित्यज्य तत्राटव्यां कषाय-कटु-तिक्त-क्षार-रूक्ष-फलानि भक्षयिष्यामः ।
शालिहोत्रेण पुनर् एतद् उक्तं यत्—वानर-वसयाश्वानां वह्नि-दाह-दोषः प्रशाम्यति । तन् नूनम् एतेन भाव्यम् अत्र निश्चयः । एवं निश्चित्य सर्वान् वानरान् आहूय रहसि प्रोवाच, यत्—
मेषेण सूपकाराणां कलहो यत्र जायते ।
स भविष्यत्य् असन्दिग्धं वानराणां क्षयावहः ॥70॥
तद्-गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत् ॥71॥
कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् ।
कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥72॥
न मतिः स्फुरति क्वापि बाले वृद्धे विशेषतः ॥73॥
तच् छ्रुत्वाश्रु-कलुषां दृष्टिं कृत्वा स प्रोवाच—रे रे मूर्खाः ! यूयम् एतस्य सुखस्य परिणामं न जानीथ । किं पाक-रसास्वादन-प्रायम् एतत् सुखं परिणामे विषवद् भविष्यति । तद् अहं कुल-क्षयं स्वयं नावलोकयिष्यामि । साम्प्रतं वनं यास्यामि । उक्तं च—
मित्रं व्यसन-सम्प्राप्तं स्व-स्थानं पर-पीडनम् ।
अश्वानां नाशम् अभ्येति तमः सूर्योदये यथा ॥75॥
धन्यास् ते ये न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥74॥
एवम् अभिधाय सर्वांस् तान् परित्यज्य स यूथाधिपोऽटव्यां गतः । अथ तस्मिन् गतेऽन्यस्मिन् अहनि स मेषो महानसे प्रविष्टो, यावत् सूपकारेण नान्यत् किञ्चित् समासादितं तावद् अर्ध-ज्वलित-काष्ठेन ताड्यमानो जाज्वल्यमन-शरीरः शब्दायमानोऽश्व-कुट्यां प्रत्यासन्न-वर्तिन्यां प्रविष्टः ।
तत्र तृण-प्राचुर्य-युक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्नि-ज्वालास् तथा समुत्थिता यथा केचिद् अश्वाः स्फुटित-लोचनाः पञ्चत्वं गताः । केचिद् बन्धनानि त्रोटयित्वा अर्ध-दग्ध-शरीरा इतश् चेतश् च ह्रेषायमाणा धावमाना सर्वम् अपि जन-समूहम् आकुलीचक्रुः ।
अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यान् आहूय प्रोवाच—भोः ! प्रोच्यताम् एषाम् अश्वानां कश्चिद् दाहोपशमनोपायः ।
तेऽपि शास्त्राणि विलोक्य प्रोचुः—देव ! प्रोक्तम् अत्र विषये भगवता शालिहोत्रेण, यत्—
कपीनां मेदसा दोषो वह्नि-दाह-समुद्भवा ।
तत् क्रियताम् एतच् चिकित्सितां द्राक्, यावद् एते न दाह-दोषेण विनश्यन्ति ।
सोऽपि तद् आकर्ण्य समस्त-वानर-वधम् आदिष्टवान् । किं बहुना, सर्वेऽपि ते वानरा विविधायुध-लगुड-पाषाणादिभिर् व्यापादिताः इति ।
अथ सोऽपि वानर-यूथपस् तं पुत्र-पौत्र-भ्रातृ-सुत-भागिनेयादि-सङ्क्षयं ज्ञात्वा विषादम् उपगतः । सन्त्यक्ताहार-क्रियो वनाद् वनं पर्यटति । अचिन्तयच् च—कथम् अहं तस्य नृपापसदयानृणता-कृत्येनापकृत्यं करिष्यामि । उक्तं च—
मर्षयेद् धर्षणां योऽत्र वंशजां पर-निर्मिताम् ।
भयाद् वा यदि वा कामात् स ज्ञेयः पुरुषाधमः ॥76॥
अथ तेन वृद्ध-वानरेण कुत्रचित् पिपासाकुलेन भ्रमता पद्मिनी-खण्ड-मण्डितं सरः समासादितम् । तद् यावत् सूक्ष्मेक्षिकयावलोकयति तावद् वनचर-मनुष्याणां पद-पङ्क्ति-प्रदेशोऽस्ति न निष्क्रमणम् । ततश् चिन्तितम्—नूनम् अत्र आक्रान्ते दुष्ट-ग्राहेण भाव्यम् । तत्-पद्मिनी-नालम् आदाय दूरस्थोऽपि जलं पिबामि ।
तथानुष्ठिते तन्-मध्याद् राक्षसो निष्क्रम्य रत्न-माला-विभूषित-कण्ठस् तम् उवाच—भोः ! अत्र यः सलिले प्रवेशं करोति स मे भक्ष्यः इति । तन् नास्ति धूर्ततरस् त्वत्-समोऽन्यो यः पानीयम् अनेन विधिना पिबति । ततस् तुष्टोऽहं, प्रार्थयस्व हृदय-वाञ्छितम् ।
वानर आह—अस्ति मे केनचिद् भूपतिना सहात्यन्तं वैरम् । यद्य् एनां रत्न-मालां मे
प्रयच्छसि, तत् परिवारम् अपि तं भूपतिं वाक्य-प्रपञ्चेन लोभयित्वात्र सरसि
प्रवेशयामि ।
सोऽपि श्रद्धेयं वचस् तस्य श्रुत्वा रत्न-मालां दत्त्वा प्राह—भो मित्र ! यत् समुचितं
bhavati tat kartavyam iti |
तृष्णे देवि नमस् तुभ्यं यया वित्तान्विता अपि ।
कपिर् आह—भोः ! कियती मे भक्षण-शक्तिः ?
स आह—शत-सहस्रायुत-लक्षाण्य् अपि जल-प्रविष्टानि भक्षयामि । बाह्यतः शृगालोऽपि मां धर्षयति ।
वानरोऽपि रत्न-माला-विभूषित-कण्ठो वृक्ष-प्रासादेषु परिभ्रमन् जनैर् दृष्टः । पृष्टश् च—भो यूथप ! भवान् इयन्तं कालं कुत्र स्थितः ? भवता ईदृग् रत्न-माला कुत्र लब्धा ? दीप्त्या सूर्यम् अपि तिरस्करोति ।
वानरः प्राह—अस्ति कुत्रचिद् अरण्ये गुप्ततरं महत् सरो धनद-निर्मितम् । तत्र सूर्येऽर्धोदिते रवि-वारे यः कश्चिन् निमज्जति, स धनद-प्रसादाद् ईदृग्-रत्न-माला-विभूषित-कण्ठो निःसरति ।
अथ भूभुजा तद् आकर्ण्य, स वानरः समाहूतः । पृष्टश् च—भो यूथाधिप ! किं सत्यम् एतत् ? रत्न-माला-सनाथं सरोऽस्ति क्वापि ?
कपिर् आह—स्वामिन् ! एष प्रत्यक्षतया मत्-कण्ठ-स्थितया रत्न-मालया प्रत्ययस् ते । तद् यदि रत्न-मालया प्रयोजनं तन् मया सह कम् अपि प्रेषय, येन दर्शयामि ।
तच् छ्रुत्वा नृपतिर् आह—यद्य् एवं तद् अहं स-परिजनः स्वयम् एष्यामि, येन प्रभूता रत्न-माला उत्पद्यते ।
वानर आह—एवं क्रियताम् ।
तथानुष्ठिते भूपतिना सह रत्न-माला-लोभेन सर्वे कलत्र-भृत्याः प्रस्थिताः । वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्गे आरोपितः सुखेन प्रीति-पूर्वम् आनीयते । अथवा साध्व् इदम् उच्यते—
अकृत्येषु नियोज्यन्ते भ्रामन्ते दुर्गमेष्व् अपि ॥77॥
तथा च—
इच्छति शती सहस्रं सहस्री लक्षम् ईहते ।
लक्षाधिपस् तथा राज्यं राज्यस्थः स्वर्गम् ईहते ॥78॥
जीर्यन्ते जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः ।
जीर्यतश् चक्षुषी श्रोत्रे तृष्णैका तरुणायते ॥79॥
अथ तत्-सरः समासाद्य वानरः प्रत्यूष-समये राजानम् उवाच—देव ! अत्रार्धोदिते
सूर्येऽन्तः-प्रविष्टानां सिद्धिर् भवति तत् सर्वोऽपि जन एकदैव प्रविशतु । त्वया पुनर् मया
सह प्रवेष्टव्यं, येन पूर्व-दृष्ट-स्थानम् आसाद्य, प्रभूतास् ते रत्न-माला दर्शयामि ।
तच् छ्रुत्वा वानरः सत्वरं वृक्षम् आरुह्य राजानम् उवाच—भो दुष्ट-नरपते !
राक्षसेनान्तः-सलिल-स्थितेन भक्षितास् ते परिजनः । साधितं मया कुल-क्षयजं वैरम्,
तद् गम्यताम् । त्वं स्वामीति मत्वा नात्र प्रवेशितः । उक्तं च—
कृते प्रतिकृतं कुर्याद् धिंसिते प्रतिहिंसितम् ।
नालेन पिबता तोयं भवता साधु वानर ॥81॥
अतोऽहं ब्रवीमि—यो लौल्यात् कुरुते कर्म इति ।
अथ प्रविष्टास् ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु चिरमाणेषु राजा वानरम् आह—भो यूथाधिप किम् इति चिरायते मे परिजनः ?
न तत्र दोषं पश्यामि यो दुष्टे दुष्टम् आचरेत् ॥79॥
तत् त्वया मम कुल-क्षयः कृतः मया पुनस् तव इति ।
अथैतद् आकर्ण्य राजा कोपाविष्टः पदातिर् एकाकी यथायात-मार्गेण निष्क्रान्तः । अथ तस्मिन् भूपतौ गते राक्षस-स्पृष्टो जलान् निष्क्रम्य सानन्दम् इदम् आह—
हतः शत्रुः कृतं मित्रं रत्न-माला न हारिता ।
—o)0(o—
एवम् उक्त्वा भूयोऽपि स चक्रधरम् आह—भो मित्र ! प्रेषय मां, येन स्व-गृहं गच्छामि ।
चक्रधर आह—भद्र ! आपद्-अर्थे धन-मित्र-सङ्ग्रहः क्रियते । तन् माम् एवंविधं त्यक्त्वा क्व यास्यसि ? उक्तं च—
यस् त्यक्त्वा सापदं मित्रं याति निष्ठुरतां वहन् ।
कृतघ्नस् तेन पापेन नरके यात्य् असंशयम् ॥82॥
सुवर्णसिद्धिर् आह—भोः, सत्यम् एतद् यदि गम्य-स्थाने शक्तिर् भवति । एतत् पुनर् मनुष्याणाम् अगम्य-स्थानम् । नास्ति कस्यापि त्वाम् उन्मोचयितुं शक्तिः अपरं यथा यथा चक्र-भ्रम-वेदनया तव मुख-विकारं पश्यामि तथा तथाहम् एतज् जानामि यत् द्राग् गच्छामि मा कश्चिन् ममाप्य् अनर्थो भवेद् इति । यतः—
यादृशी वदन-च्छाया दृश्यते तव वानर ।
विकालेन गृहीतोऽसि यः परैति स जीवति ॥83॥
चक्रधर आह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 10
विकाल-वानर-कथा
कस्मिंश्चिन् नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्व-लक्षण-सम्पन्ना रत्नवती नाम कन्यास्ति । तां कश्चिद् राक्षसो जिहीर्षति । रात्राव् आगत्योपभुङ्क्ते, परं कृत-रक्षोपधानां तां हर्तुं न शक्नोति । सापि तत्-समये रक्षः-सान्निध्यजाम् अवस्थाम् अनुभवति कम्पादिभिः ।
एकम् अतिक्रामति काले कदाचित् स राक्षसो मध्य-निशायां गृह-कोणे स्थितः । सापि राज-कन्या स्व-सखीम् उवाच—सखि ! पश्यैष विकालः समये नित्यम् एव मां कदर्थयति । अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित् ?
तच् छ्रुत्वा राक्षसोऽपि व्यचिन्तयत्—नूनं यथाहं तथान्योऽपि कश्चिद् विकाल-नामास्या हरणाय नित्यम् एवागच्छति । परं सोऽप्य् एनां हर्तुं न शक्नोति । तत् तावद् अश्व-रूपं कृत्वाश्व-मध्य-गतो निरीक्षयामि । किं-रूपः स किं-प्रभावश् चेति ? एवं राक्षसोऽश्व-रूपं कृत्वाश्वानां मध्ये तिष्ठति ।
तथानुष्ठिते निशीथ-समये राज-गृहे कश्चिद् अश्व-चौरः प्रविष्टः । स च सर्वान् अश्वान् अवलोक्य तं राक्षसम् अश्वतमं विज्ञायाधिरूढः ।
अत्रान्तरे राक्षसश् चिन्तयामास—नूनम् एष विकाल-नामा मां चौरं मत्वा कोपान् निहन्तुम् आगतः । तत् किं करोमि ? एवं चिन्तयन् सोऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः । अथासौ भय-त्रस्त-मनाः प्रधावितुम् आरब्धः ।
चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुम् आरब्धवान् । स तु वेगाद् वेगतरं गच्छति । अथ तं तथागणित-खलीनाकर्षणं मत्वा चौरश् चिन्तयामास—अहो नैवं-विधा वाजिनो भवन्त्य् अगणित-खलीनाः । तन् नूनम् अनेनाश्व-रूपेण राक्षसेन भवितव्यम् । यद्यपि कञ्चित् पांसुलं भूमि-देशम् अवलोकयामि तद् आत्मानं तत्र पातयामि । नान्यथा मे जीवितव्यम् अस्ति ।
एवं चिन्तयत इष्ट-देवतां स्मरतस् तस्य सोऽश्वो बट-वृक्षस्य तले निष्क्रान्तः । चौरोऽपि बट-प्ररोहम् आसाद्य तत्रैव विलग्नः । ततो द्वाव् अपि तौ पृथग्-भूतौ परमानन्द-भाजौ जीवित-विषये लब्ध-प्रत्याशौ सम्पन्नौ ।
अथ तत्र बटे कश्चिद् राक्षस-सुहृद् वानरः स्थित आसीत् । तेन राक्षसं त्रस्तम् आलोक्य व्याहृतम्—भो मित्र ! किम् एव अलाय्यतेऽलीक-भयेन ? तद् भक्ष्योऽयं मानुषः भक्ष्यताम् ।
सोऽपि वानर-वचो निशम्य, स्वरूपम् आधाय शङ्कित-मनाः स्खलित-गतिर् निवृत्तः । चौरोऽपि तं वानराहूतं ज्ञात्वा कोपात् तस्य लाङ्गुलं लम्बमानं मुखे निधाय चर्वितवान् ।
वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान् न किञ्चिद् उक्तवान् । केवलं व्यथार्तो निमीलित-नयनस् तिष्ठति । राक्षसोऽपि तं तथा-भूतम् अवलोक्य श्लोकम् एनम् अपठत्—
यादृशी वचन-च्छाया दृश्यते तव वानर ।
विकालेन गृहीतोऽसि यः परैति स जीवति ॥84॥
इत्य् उक्त्वा प्रणष्टश् च । तत् प्रेषय मां येन गृहं गच्छामि । त्वं पुनर् अनुभुङ्क्ष्वात्र स्थित एव लोभ-वृक्ष-फलम् ।
चक्रधर आह—भोः अकारणम् एतत् । दैव-वशात् सम्पद्यते नृणां शुभाशुभम् । उक्तं च—
दुर्गस् त्रिकूटः परिखा समुद्रो
रक्षांसि योधा धनदाच् च वित्तम् ।
शास्त्रं च यस्योशनसा प्रणीतं
स रावणो दैव-वशाद् विपन्नः ॥85॥
तथा च—
अन्धकः कुब्जकश् चैव त्रिस्तनी राज-कन्यका ।
त्रयोऽप्य् अन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ॥86॥
सुवर्ण-सिद्धिः प्राह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 11
अन्धक-कुब्जक-त्रिस्तनी-कथा
अस्त्य् अत्र धरा-तल उत्तरा-पथे मधु-पुरं नाम नगरम् । तत्र मधुसेना नाम राजा
बभूव । तस्य कदाचिद् विषय-सुखम् अनुभवतस् त्रिस्तनी कन्या बभूव । अथ तां
त्रस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच, यद्—भोस् त्यज्यताम् इयं त्रस्तनी गत्वा
दूरेऽरण्ये यथा कश्चिन् न जानाति ।
तच् छ्रुत्वा कञ्चुकिनः प्रोचुः—महाराज ज्ञायते यद् अनिष्ट-कारिणी त्रिस्तनी कन्या भवति ।
तथापि ब्राह्मणम् आहूय प्रष्टव्याः, येन लोक-द्वयं न विरुध्यते, यतः—
यः सततं परिपृच्छति शृणोति सन्धारयत्य् अनिशम् ।
तस्य दिवाकर-किरणैर् नलिनीव विवर्धते बुद्धिः ॥85॥
तथा च—
पृच्छकेन सदा भाव्यं पुरुषेण विजानता ।
राक्षसेन्द्र-गृहीतोऽपि प्रश्नान् मुक्तो द्विजः पुरा ॥86॥
राजा आह--कथम् एतत् ?
ते प्रोचुः—
कथा 12
चण्डकर्म-नाम-राक्षस-कथा
देव ! कस्मिंश्चिद् वनोद्देशे चण्डकर्मा नाम राक्षसः प्रतिवसति स्म । एकदा तेन भ्रमताटव्यां कश्चिद् ब्राह्मणः समासादितः । ततस् तस्य स्कन्धम् आरुह्य प्रोवाच—भो अग्रेसरो गम्यताम् ।
ब्राह्मणोऽपि भय-त्रस्त-मनास् तम् आदाय प्रस्थितः । अथ तस्य कमलोदर-कोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसम् अपृच्छत्—भोः ! किम् एवं-विधौ ते पादाव् अतिकोमलौ ?
राक्षस आह—भोः ! व्रतम् अस्ति, नाहम् आर्द्र-पादो भूमिं स्पृशामि ।
ततस् तच् छ्रुत्वात्मनो मोक्षोपायं चिन्तयंस् तत्-सरः प्राप्तः । ततो राक्षसेनाभिहितं—भोः ! यावद् अहं स्नानं कृत्वा देवतार्चन-विधिं विधायागच्छामि तावत् त्वयातः स्थानाद् अन्यत्र न गन्तव्यम् ।
तथानुष्ठिते द्विजश् चिन्तयामास—नूनं देवतार्चन-विधेर् ऊर्ध्वं माम् एष भक्षयिष्यति । तद् द्रुततरं गच्छामि, येनैष आर्द्र-पादो न मम पृष्ठम् एष्यति ।
तथानुष्ठिते राक्षसो व्रत-भङ्ग-भयात् तस्य पृष्ठं न गतः । अतोऽहं ब्रवीमि—पृच्छकेन सदा भाव्यम् इति ।
अथ तेभ्यस् तच् छ्रुत्वा—राजा द्विजान् आहूय प्रोवाच—भो ब्राह्मणाः ! त्रिस्तनी मे कन्या समुत्पन्ना, तत् किं तस्याः प्रतिविधानम् अस्ति, न वा ?
हीनाङ्गी वाधिकाङ्गी वा या भवेत् कन्यका नृणाम् ।
भर्तुः स्यात् सा विनाशाय स्व-शील-निधनाय च ॥87॥
या पुनस् त्रिस्तनी कन्या याति लोचन-गोचरम् ।
पितरं नाशत्य् एव सा द्रुतं नात्र संशयः ॥88॥
तस्माद् अस्या दर्शनं परिहरतु देवः । तथा यदि कश्चिद् उद्वाहयति, तद् एनां तस्मै दत्त्वा, देश-त्यागेन स नियोजयितव्यः इति । एवं-कृते लोक-द्वयाविरुद्धता भवति ।
अथ तेषां तद्-वचनम् आकर्ण्य स राजा पटह-शब्देन सर्वत्र घोषणाम् आज्ञापयामास—अहो ! त्रिस्तनीं राजकन्यां यः कश्चिद् उद्वाहयति स सुवर्ण-लक्षम् आप्नोति देश-त्यागं च ।
एवं तस्याम् आघोषणायां क्रियमाणायां महान् कालो व्यतीतः । न कश्चित् तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्त-स्थान-स्थिता यत्नेन रक्ष्यमाणा तिष्ठति ।
अत्र तत्रैव नगरे कश्चिद् अन्धस् तिष्ठति । तस्य च मन्थरक-नामा कुब्जोऽग्रेसरो यष्टि-ग्राही । ताभ्यां तं पटह-शब्दम् आकर्ण्य, मिथो मन्त्रितं—स्पृश्यतेऽयं पटहः । यदि
कथम् अपि दैवात् कन्या लभ्यते । सुवर्ण-प्राप्तिश् च भवति, तथा सुखेन सुवर्ण-प्राप्त्या कालो व्रजति । अथ यदि तस्य दोषतो मृत्युर् भवति । तदा दारिद्र्योपात्तस्यास्य क्लेशस्य पर्यन्तो भवति । उक्तं च—
लज्जा स्नेहः स्वर-मधुरता बुद्धयो यौवन-श्रीः
कान्तासङ्गः स्वजन-ममता दुःख-हानिर् विलासः ।
धर्मः शास्त्रं सुर-गुरु-मतिः शौचम् आचार-चिन्ता
पूर्णे सर्वे जठर-पिठरे प्राणिनां सम्भवन्ति ॥89॥
एवम् उक्त्वान्धेन गत्वा, स पटहः स्पृष्टः । उक्तं च—भोः ! अहं तां कन्याम् उद्वाहयामि, यदि राजा मे प्रयच्छति ।
ततस् तै राज-पुरुषैर् गत्वा राज्ञे निवेदितम्—देव ! अन्धेन केनचित् पटहः स्पृष्टः । तद् अत्र विषये देवः प्रमाणम् ।
राजा प्राह—
अन्धो वा वधिरो वाथ कुष्टी वाप्य् अन्त्यजोऽपि वा ।
तथानुष्ठिते विदेशम् आसाद्य कस्मिंश्चिद् अधिष्ठाने कैवर्त-दर्शिते त्रयोऽपि मूल्येन गृहं
प्राप्ताः सुखेन कालं नयन्ति स्म । केवलम् अन्धः पर्यङ्के सुप्तस् तिष्ठति, गृहव्यापारं
मन्थरकः करोति । एवं गच्छता कालेन त्रिस्तन्या कुब्जकेन सह विकृतिः
समपद्यत । अथवा साध्व् इदम् उच्यते—
यदि स्याच् छ्री-तलो वह्निश् चन्द्रमा दहनात्मकः ।
परिगृह्णातु तां कन्यां स-लक्षां स्याद् विदेशगः ॥90॥
अथ राजादेशात् तै राज-पुरुषैस् तं नदी-तीरे नीत्वा सुवर्ण-लक्षेण समं विवाह-विधिना त्रिस्तनीं तस्मै दत्त्वा, जल-याने निधाय कैवर्ताः प्रोक्ताः—भो ! देशान्तरं नीत्वा कस्मिंश्चिद् अधिष्ठानेऽन्धः सपत्नीकः । कुब्जकेन सह मोचनीयः ।
सुस्वादः सागरः स्त्रीणां तत्-सतीस् त्वं प्रजायते ॥91॥
अथान्येद्युस् त्रिस्तन्या मन्थरकोऽभिहितः—भोः सुभग ! यद्य् एषोऽन्धः कथञ्चित् व्यापाद्यते, तद् आवयोः सुखेन कालो याति । तद् अन्विष्यतां कुत्रचिद् विषम्, येनास्मै तत् प्रदाय सुखिनी भवामि ।
अन्यदा कुब्जकेन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः । तं गृहीत्वा प्रहृष्ट-मना गृहम् अभ्येत्य ताम् आह—सुभगे ! लब्धोऽयं कृष्ण-सर्पः । तद् एनं खण्डशः कृत्वा प्रभूत-शुण्ठ्य्-आदिभिः संस्कार्यास्मै विकल-नेत्राय मत्स्यामिषं भणित्वा प्रयच्छ येन द्राग् विनश्यति । यतोऽस्य मत्स्यामिषं सदा प्रियम् । एवम् उक्त्वा मन्थरको बहिर् गतः ।
सापि प्रदीप्ते वह्नौ कृष्ण-सर्पं खण्डशः कृत्वा तक्र-स्थाल्याम् आधाय गृह-व्यापाराकुला तं विकलाक्षं स-प्रश्रयम् उवाच—आर्य-पुत्र ! तवाभीष्टं मत्स्य-मांसं समानीतम् ।
यतस् त्वं सदैव तत् पृच्छसि । ते च मत्स्या वह्नौ पावनाय तिष्ठन्ति । तद् यावद् अहं गृह-कृत्यं करोमि, तावत् त्वं दर्वीम् आदाय क्षणम् एकं तान् प्रचालय ।
असंहता विनश्यन्ति भारुण्डा इव पक्षिणः ॥92॥
सोऽपि तद् आकर्ण्य हृष्ट-मनाः सृक्कणी परिलिहन् द्रुतम् उत्थाय दर्वीम् आदाय प्रमथितुम् आरब्धः । अथ तस्य मत्स्यान् मथ्नतो विष-गर्भ-बाष्पेण संस्पृष्टं नील-पटलं चक्षुर्भ्याम् अगलत् । असाव् अप्य् अन्धस् तं बहु-गुणं मन्यमानो विशेषान् नेत्राभ्यां बाष्प-ग्रहणम् अकरोत् ।
ततो लब्ध-दृष्टिर् जातो यावत् पश्यति, तावत् तक्र-मध्ये कृष्ण-सर्प-खण्डानि केवलान्य् एवावलोकयति । ततो व्यचिन्तयत्—अहो, किम् एतत् ? मम मत्स्यामिषं कथितम् आसीद् अनया । एतानि तु कृष्ण-सर्प-खण्डानि । तत् तावद् विजानामि सम्यक् त्रिस्तन्याश् चेष्टितम् । किं मम वधोपाय-क्रमः कुब्जस्य वा ? उताहो अन्यस्य वा कस्यचित् ? एवं विचिन्त्य स्वाकारं गूहयन्न् अन्धवत् कर्म करोति यथा पुरा ।
अत्रान्तरे कुब्जः समागत्य निःशङ्कतयालिङ्गन-चुम्बनादिभिस् त्रिस्तनीं सेवितुम् उपचक्रमे । सोऽप्य् अन्धस् तम् अवलोकयन्न् अपि यावन् न किञ्चिच् छस्त्रं पश्यति, तावत् कोप-व्याकुल-मनाः पूर्ववच् छयनं गत्वा कुब्जं चरणाभ्यां सङ्गृह्य सामर्थ्यात् स्व-मस्तकोपरि भ्रामयित्वा त्रिस्तनीं हृदये व्यताडयत् ।
अथ कुब्ज-प्रहारेण तस्यास् तृतीयः स्तन उरसि प्रविष्टः । तथा बलान् मस्तकोपरि भ्रमणेन कुब्जः प्राञ्जलतां गतः ।
--o)0(o--
अतोऽहं ब्रवीमि—अन्धकः कुब्जकश् चैव (84) इति ।
सुवर्णसिद्धिर् आह—भोः सत्यम् एतत् । दैवानुकूलतया सर्वं कल्याणं सम्पद्यते । तथापि पुरुषेण सतां वचनं कार्यम् । पुनर् एवम् एव वर्तितव्यम् । अथ एवम् एव यो वर्तते, स त्वम् इव विनश्यति । तथा च—
एकोदराः पृथग् ग्रीवा अन्यान्य-फल-भक्षिणः ।
चक्रधर आह—कथम् एतत् ?
सोऽब्रवीत्—
कथा 13
भारुण्ड-पक्षि-कथा
कस्मिंश्चित् सरोवरे भारुण्ड-नामा पक्षी एकोदरः पृथग्-ग्रीवः प्रतिवसति स्म । तेन च समुद्र-तीरे परिभ्रमता कञ्चित् फलम् अमृत-कल्पं तरङ्ग-क्षिप्तं सम्प्राप्तम् । सोऽपि भक्षयन्न् इदम् आह—अहो ! बहूनि मयामृत-प्रायाणि समुद्र-कल्लोलाहृतानि फलानि
भक्षितानि । परम् अपूर्वोऽस्यास्वादः । तत् किं पारिजात-हरिचन्दन-तरु-सम्भवम् ? किं वा, किञ्चिद् अमृत-मय-फलम् इदम् अव्यक्तेनापि विधिनापातितम् ।
एवं तस्य ब्रुवतो द्वितीय-मुखेनाभिहितम्—भो, यद्य् एवं तन् ममापि स्तोकं प्रयच्छ, येनाहम् अपि जिह्वा-सौख्यम् अनुभवामि ।
ततो विहस्य प्रथम-वक्त्रेणाभिहितम्—आवयोस् तावद् एकम् उदरम् । एका तृप्तिश् च भवति । ततः किं पृथग् भक्षितेन ? वरम् अनेन शेषेण प्रिया तोष्यते ।
एवम् अभिधाय तेन शेषं भारुण्ड्याः प्रदत्तम् । सापि तद् आस्वाद्य प्रहृष्टतमालिङ्गन-चुम्बन-सम्भावनाद्य्-अनेक-चाटु-परा च बभूव । द्वितीयं मुखं तद्-दिनाद् एव प्रभृति सोद्वेगं स-विषादं च तिष्ठति ।
अथान्येद्युर् द्वितीय-मुखेन विष-फलं प्राप्तम् । तद् दृष्ट्वापरम् आह—भो निस्त्रिंश !
पुरुषाधम ! निरपेक्ष ! मया विष-फलम् आसादितम् । तत् तवापमानाद् भक्षयामि ।
कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥94॥
सुवर्ण-सिद्धिः प्राह—कथम् एतत् ?
अपरेणाभिहितम्—मूर्ख ! मा मैवं कुरु । एवं कृते द्वयोर् अपि विनाशो भविष्यति । अथैवं वदता तेनापमानेन तत् फलं भक्षितम् । किं बहुना, द्वाव् अपि विनष्टौ ।
--o)0(o--
अतोऽहं ब्रवीमि—एकोदराः पृथग्-ग्रीवाः (92) इति ।
चक्रधर आह—सत्यम् एतत् । तद् गच्छ गृहम् । परम् एकाकिना न गन्तव्यम् । उक्तं च—
एकः स्वादु न भुञ्जीत एकश् चार्थान् न चिन्तयेत् ।
एको न गच्छेद् अध्वानं नैकः सुप्तेषु जागृयात् ॥93॥
अपि च—
अपि कापुरुषो मार्गे द्वितीयः क्षेम-कारकः ।
सोऽब्रवीत्—
कथा 14
ब्राह्मण-कर्कटक-कथा
कस्मिंश्चिद् अधिष्ठाने ब्रह्मदत्त-नामा ब्राह्मणः प्रतिवसति स्म । स च प्रयोजन-वशाद् ग्रामं प्रस्थितः स्व-मात्राभिहितः, यद्—वत्स ! कथम् एकाकी व्रजसि ? तद् अन्विष्यतां कश्चिद् द्वितीयः सहायः ।
स आह—अम्ब ! मा भैषीः । निरुपद्रवोऽयं मार्गः । कार्य-वशाद् एकाकी गमिष्यामि ।
अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थ-वाप्याः सकाशात् कर्कटम् आदाय मात्राभिहितं—वत्स, अवश्यं यदि गन्तव्यम् । तद् एष कर्कटोऽपि सहायो भवतु । तद् एनं गृहीत्वा गच्छ ।
सोऽपि मातुर् वचनाद् उभाभ्यां पाणिभ्यां न सङ्गृह्य कर्पूर-पुटिका-मध्ये निधाय, पात्र-मध्ये संस्थाप्य शीघ्रं प्रस्थितः ।
अथ गच्छन् ग्रीष्मोष्मणा सन्तप्तः कञ्चिन् मार्गस्थं वृक्षम् आसाद्य, तत्रैव प्रसुप्तः । अत्रान्तरे वृक्ष-कोटरान् निर्गत्य सर्पस् तत्-समीपम् आगतः ।
स चाभ्यन्तर-गतां कर्पूर-पुटिकाम् अतिलौल्याद् अभक्षयत् । सोऽपि कर्कटस् तत्रैव स्थितः सन् सर्प-प्राणान् अपाहरत । ब्राह्मणेऽपि यावत् प्रबुद्धः पश्यति, तावत् समीपे मृत-कृष्ण-सर्पो निज-पार्श्वे कर्पूर-पुटिकोपरि स्थितस् तिष्ठति । तं दृष्ट्वा व्यचिन्तयत्—कर्कटेनायं हतः इति । प्रसन्नो भूत्वाब्रवीच् च—भोः ! सत्यम् अभिहितं मम मात्रा यत् पुरुषेण कोऽपि सहायः कार्यः । नैकाकिना गन्तव्यम् । यतो मया श्रद्धा-पूरित-चेतसा तद्-वचनम् अनुष्ठितं तेनाहं कर्कटेन सर्व-व्यापादनाद् रक्षितः । अथवा साध्व् इदम् उच्यते—
क्षीणः श्रयति शशी रविम् ऋद्धो वर्धयति पयसां नाथम् ।
अन्ये विपदि सहाया धनिनां श्रियम् अनुभवन्त्य् अन्ये ॥95॥
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर् भवति तादृशी ॥96॥
एवम् श्रुत्वा सुवर्णसिद्धिस् तम् अनुज्ञाप्य स्वगृहं प्रति निवृत्तः ।
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे अपरीक्षित-कारकं नाम
पञ्चमं तन्त्रं समाप्तम्
||5||

No comments:

Post a Comment